Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः ॥37॥

श्रीधरः : यद् उक्तं न चैतद् विद्मः [गीता 2.6] इति तत्राह हतो वेत्य् आदि । पक्ष-द्वयेऽपि तव लाभ एवेत्य् अर्थः ॥37॥

मधुसूदनः : ननु तर्हि युद्धे गुर्व्-आदि-वध-वशान् मध्यस्थ-कृता निन्दा ततो निवृत्तौ तु शत्रु-कृता निन्देत्य् उभयतः पाशा रज्जुर् इत्य् आशङ्क्य जये पराजये च लाभ-ध्रौव्याद् युद्धार्थम् एवोत्थानम् आवश्यकम् इत्य् आह हतो वेति । स्पष्टं पूर्वार्धम् । यस्माद् उभयथापि ते लाभस् तस्माज् जेष्यामि शत्रून् मरिष्यामि वेति कृत-निश्चयः सन् युद्धायोत्तिष्ठ । नयतर-फल-सन्देहेऽपि युद्ध-कर्तव्यताया निश्चितत्वात् । एतेन न चैतद् विद्मः कतरन् नो गरीयः [गीता 2.6] इत्य् आदि परिहृतम् ॥37॥

विश्वनाथः : ननु युद्धे मम जय एव भावीत्य् अपि नास्ति निश्चयः । ततश् च कथं युद्धे प्रवर्तितव्यम् इत्य् अत आह हत इति ॥37॥

बलदेवः : ननु युद्धे विजय एव मे स्याद् इति निश्चयाभावात् ततोऽहं निवृत्तोऽस्मीति चेत् तत्राह हतो वेति । पक्ष-द्वयेऽपि ते लाभ एवेति भावः ॥37॥

(2.38)

सुख-दुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि ॥

श्रीधरः : यद् अप्य् उक्तं पापम् एवाश्रयेद् अस्मान् [गीता 1.36] इति तत्राह सुख-दुःखे इत्य् आदि । सुख-दुःखे समे कृत्वा । तथा तयोः कारण-भूतौ लाभालाभाव् अपि । तयोर् अपि कारण-भूताउ जयाजयाव् अपि समौ कृत्वा । एतेषां समत्वे कारणं हर्ष-विषाद-राहित्यम् । युज्यस्व सन्नधो भव । सुखाद्य्-अभिलासं हित्वा स्वधर्म-बुद्ध्या युध्यमानः पापं न प्राप्स्यसीत्य् अर्थः ॥38॥

मधुसूदनः : नन्व् एवं स्वर्गम् उद्दिश्य युद्ध-करणे तस्य नित्यत्व-व्याघातः । राज्यम् उद्दिश्य युद्ध-करणे त्व् अर्थ-शास्त्रत्वाद् धर्म-शास्त्रापेक्षया दौर्बल्यं स्यात् | ततश् च काम्यस्याकरणे कुतः पापं दृष्टार्थस्य गुरु-ब्राह्मणादि-वधस्य कुतो धर्मत्वं, तथा चाथ चेद् इति श्लोकार्थो व्याहत इति चेत् तत्राह सुख-दुःखे इति ।

समता-करणं राग-द्वेष-राहित्यम् । सुखे तत्-कारणे लाभे तत्-कारणे लाभे तत्-कारणे जये च रागम् अकृत्वा, एवं दुःखे तद्-धेताव् अलाभे तद्-धेताव् अजये च द्वेषम् अकृत्वा ततो युद्धाय युज्यस्व सन्नधौ भव । एवं सुख-कामनां दुःख-निवृत्ति-कामनां वा विहाय स्वधर्म-बुद्ध्या युध्यमानो गुरु-ब्राह्मणादि-वध-निमित्तं नित्य-कर्माकरण-निमित्तं च पापं न प्राप्स्यसि । यस् तु फल-कामनया करोति स गुरु-ब्राह्मणादि-वध-निमित्तं पापं प्राप्नोति यो वा न करोति स नित्य-कर्माकरण-निमित्तम् । अतः फल-कामनाम् अन्तरेण कुर्वन्न् उभय-विधम् अपि पापं न प्राप्नोतीति प्राग् एव व्याख्यातोऽभिप्रायः । हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् [गीता 2.37] इति स्वानुषङ्गिक-फल-कथनम् इति न दोषः । तथा च आपस्तम्बः स्मरति—तद् यथाम्रे फलार्थे निमित्ते छाया-गन्धावनूत्पद्येते एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते नो चेद् अनूत्पद्यन्ते न धर्म-हानिर् भवति इति । अतो युद्ध-शास्त्रस्यार्थ-शास्त्रत्वाभावात् पापम् एवाश्रयेद् अस्मान् [गीता 1.36] इत्य् आदि निराकृतं भवति ॥38॥

विश्वनाथः : तस्मात् तव सर्वथा युद्धम् एव धर्मस् तद् अपि यद् इमं पाप-कारणम् आशङ्कसे, तर्हि मत्तः पापानुत्पत्ति-प्रकारं शिक्षित्वा युध्यस्वेत्य् आह सुख-दुःखे समे कृत्वा । तद्-धेतुर् लाभालाभौ राज्य-लाभ-राज-च्यूती अपि । तद्-धेतुर् जयाजयाव् अपि समौ कृत्वा विवेकेन तुल्यौ विभावेत्य् अर्थः । ततश् चैवं-भूत-साम्य-लक्षणे ज्ञानवतस् तव पापं नैव भवेत् । यद् वक्ष्यते लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा [गीता 5.10] इति ॥38॥

बलदेवः : ननु अथ चेत् त्वम् इत्य् आदि-पद्यार्थो व्याहृतः । राज्याद्य्-उद्देशेन कृतस्य युद्धस्य गुरु-विप्रादि-विनाश-हेतुत्वेन पापोत्पादकत्वाद् इति चेन् मुमुक्षु-वर्त्मना युद्धमानस्य तव तद्-विनाश-हेतुकं पापं न स्याद् इत्य् आह सुखेति । साम्य-करणम् इह तत्र तत्र निर्विकारत्वं बोध्यम् । सुखे तद्-धेतौ जये च रागम् अकृत्वा दुःखे तद्-धेताव् अलाभे तद्-धेतौ पराजये च द्वेषम् अकृत्वा तत्र तत्र निर्विकार-चित्तः सन् ततो युद्धाय युज्यस्व । केवल-स्वधर्म-धिया योद्धुम् उद्युक्तो भवेत्य् अर्थः । एवं मुमुक्षु-रीत्या योद्धा त्वं पापं तद्-विनाश-हेतुकं नावाप्स्यसि । फलेच्छुः सन् यो युध्यते स तत्-पापं विन्दति । विज्ञानार्थी तु पुरातनम् अनन्त-पापम् अपनुदतीत्य् अर्थः ।

ननु फल-रागं विना दुष्करे युद्ध-दानादौ कथं प्रवृत्तिर् इति चेद् अनन्तात्मानन्द-रागं तत्र प्रवर्तकं गृहाण राज्याद्य्-अनुरागम् इव भृगु-पाते ॥38॥

(2.39)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]