Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

भयाद् रणाद् उपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥35॥

श्रीधरः : किं च भयाद् इति । येषां बहु-गुणत्वेन त्वं पूर्वं सम्मतोऽभूस् त एव भयात् संग्रामान् निवृत्तं त्वां मन्येरन् । ततश् च पूर्वं बहुमतो भूत्वा लाघवम् लघुतां यास्यसि ॥35॥

मधुसूदनः : ननूदासीना जना मां निन्दन्तु नाम, भीष्म-द्रोणादयस् तु महारथाः कारुणिकत्वेन स्तोष्यन्ति माम् इत्य् अत आह—भयाद् इति । कर्णादिभ्यो भयाद् युद्धान् निवृत्तं न kåapayeti त्वाम् मंस्यन्ते भीष्म-द्रोण-दुर्योधनादयो महारथाः । ननु ते मां बहु मन्यमानाः कथं भीतं मंस्यन्ते ? इत्य् अत आह—येषाम् एव भीष्मादीनां त्वं बहु-मतो बहुभिर् गुणैर् युक्तोऽयम् अर्जुन इत्य् एवं मतस् त एव त्वां महारथाः भयाद् उपरतं मंस्यन्त इत्य् अन्वयः । अतो भूत्वा युद्धाद् उपरत इति शेषः । लाघवम् अनादर-विषयत्वं यास्यसि प्राप्स्यसि । सर्वेषम् इति शेषः । येषाम् एव त्वं प्राग् बहु-मतोऽभूः, तेषाम् एव तादृशो भूत्वा लाघवं यास्यसीति वा ॥35॥

विश्वनाथः : येषां त्वं बहु-मतोऽस्मच्-छत्रुर् अर्जुनस् तु महाशूर इति बहु-संमान-विषयो भूत्वा सम्प्रति युद्धाद् उपरमे सति लाघवं यास्यसि ते दुर्योधनादयो महारथास् त्वां भयाद् एव रणाद् उपरतं मंस्यन्त इत्य् अन्वयः । क्षत्रियाणां हि भयं विना युद्धोपरति-हेतुर् बन्धु-स्नेहादिको नोपपद्यत इति मत्वेति भावः ॥35॥

बलदेवः : ननु कुल-क्षय-दोषात् कारुण्याच् च विनिवृत्तस्य मम कथम् अकीर्तिः स्याद् इति चेत् तत्राह भयाद् इति । महारथा दुर्योधनादयस् त्वां कर्णादि-भयान् न तु बन्धु-कारुण्याद् रणाद् उपरतं मंस्यन्ते । न हि शूरस्य शत्रु-भयं विना बन्धु-स्नेहेन युद्धाद् उपरतिर् इत्य् अर्थः । इतः पूर्वं येषां त्वं बहुमतः शूरो वैरीति बहु-गुणवत्तया संमतोऽभूर् इदानीं युद्धे समुपस्थिते कातरोऽयं विनिवृत्त इत्य् एवं तत्-कृतं लाघवं दुःसहं यास्यसि ॥35॥

(2.36)

अवाच्य-वादांश् च बहून् वदिष्यन्ति तवाहिताः । निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम् ॥

श्रीधरः : किं च अवाच्य-वादान् इति । अवाच्यान् वादान् वचनानर्हान् शब्दान् तव अहिताः त्वच्-छत्रवो वदिष्यन्ति ॥36॥

मधुसूदनः : ननु भीष्मादयो महारथा न बहु मन्यन्तां दुर्योधनादयस् तु शत्रवो बहु मंस्यन्ते मां युद्ध-निवृत्त्या तद्-उपकारित्वाद् इत्य् अत आह अवाच्येति । तवासाधारणं यत् सामर्थ्यं लोक-प्रसिद्धं तन् निन्दन्तस् तव शत्रवो दुर्योधनादयोऽवाच्यान् वादान् वचनान् अर्हान् षण्ढ-तिलादि-रूपान् एव शब्दान् बहून् अनेक-प्रकारान् वदिष्यन्ति न तु बहु मंस्यन्त इत्य् अभिप्रायः । अथवा तव सामर्थ्यं स्तुति-योग्यत्वं तव निन्दन्तोऽहिता अवाच्य-वादान् वदिष्यन्तीत्य् अन्वयः ।

ननु भीष्म-द्रोणादि-वध-प्रयुक्तं कष्टतरं दुःखम् असहमानो युद्धान् निवृत्तः शत्रु-कृत-सामर्थ्य-निन्दनादि-दुःखं सोढुं शक्ष्यामीत्य् अत आह ततस् तस्मान् निन्दा-प्राप्ति-दुःखात् किं तु दुःखतरं ततोऽधिकं किम् अपि दुःखं नास्तीत्य् अर्थः ॥36॥

विश्वनाथः : अवाच्य-वादान् । क्लीब इत्य् आदि कटूक्तीः ॥36॥

बलदेवः : किं चावाच्येति । अहिताः शत्रवो धार्तराष्ट्रास् तव सामर्थ्यं पूर्व-सिद्धं पराक्रमं निन्दन्तः बहून् अवाच्य-वादान् शण्ढतिलादि-शब्दान् वदिष्यन्ति । तत एवंविधावाच्य-वाद-श्रवणाद् अतिशायितं किं दुःखम् अस्ति । इत्थं चैते षड्भिर् युद्ध-वैराग्यस्यास्वर्गत्वम् अकीर्ति-करत्वं चोक्तं दर्शितम् ॥36॥

(2.37)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]