Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि । ततः स्व-धर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ॥

श्रीधरः : विपर्यये दोषम् आह अथ चेद् इति ॥33॥

मधुसूदनः : ननु नाहं युद्ध-फल-कामः । न काङ्क्षे विजयं कृष्ण, अपि त्रैलोक्य-राज्यस्य इत्य् उक्तत्वात् तत् कथं मया कर्तव्यम् इत्य् आशङ्क्याकरणे दोषम् आह अथ चेद् इति । अथेति पक्षान्तरे । इमं भीष्म-द्रोणादि-वीर-पुरुष-प्रतियोगिकं धर्म्यं हिंसादि-दोषणादुष्टं सतां धर्माद् अनपेताम् इति वा । स च मनुना दर्शितः—

न कूटैर् आयुधैर् हन्याद् युध्यमानो रणे रिपून् ।

न कर्णिभिर् नापि दिग्धैर् नाग्नि-ज्वलित-तेजनैः ॥

न च हन्यात् स्थलारूढं न क्लीबं न कृताञ्जलिम् ।

न मुक्त-केशं नासीनं न तवास्मीति वादिनम् ॥

न सुप्तं न विसंनाहं न नग्नं न निरायुधम् ।

नायुध्यमानं पश्यन्तं न परेण समागतम् ॥

नायुध-व्यसन-प्राप्तं नार्तं नातिपरिक्षतं ।

न भीतं न परावृत्तं सतां धर्मम् अनुस्मरन् ॥ [मनु 7.91-94] इति ।

सतां धर्मम् उल्लङ्घ्य युध्यमानो हि पापीयान् स्यात् । त्वं तु परैर् आहूतोऽपि सद्-धर्मोपेतम् अपि सङ्ग्रामं युद्धं न करिष्यसि धर्मतो लोकतो वा भीतः परावृत्तो भविष्यसि चेत् ततो निर्जित्य पर-सैन्यानि क्षितिं धर्मेण पालयेत् [पराशर-स्मृति 1.58] इत्य् आदि-शास्त्र-विहितस्य युद्धस्याकरणात् स्वधर्मं हित्वाननुष्ठाय कीर्तिं च महादेवादि-समागम-निमित्तां हित्वा न निवर्तेत सङ्ग्रामात् इत्य् आदि-शास्त्र-निषिद्ध-सङ्ग्राम-निवृत्त्या च रण-जन्यं पापम् एव केवलम् अवाप्स्यसि न तु धर्मं कीर्तिं चेत्य् अभिप्रायः ।

अथवाऽनेक-जन्मार्जितं धर्मं त्यक्त्वा राज-कृतं पापम् एवावाप्स्यसीत्य् अर्थः । यस्मात् त्वां परावृत्तम् एते दुष्टा अवश्यं हनिष्यन्ति अतः परावृत्त-हतः संश् चिरोपार्जित-निज-सुकृत-परित्यागेन परोपार्जित-दुष्कृत-मात्र-भाङ् मा भूर् इत्य् अभिप्रायः । तथा च मनुः—

यस् तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः ।

भर्तुर् यद् दुष्कृतं किंचित् तत् सर्वं प्रतिपद्यते ॥

यच् चास्य सुकृतं किंचिद् अमुत्रार्थम् उपार्जितम् ।

भर्ता तत् सर्वम् आदत्ते परावृत्त-हतस्य तु ॥ [मनु 7.95-96] इति ।

याज्ञवल्क्योऽपि राजा सुकृतम् आदत्ते हतानां विपलायिनाम् इति । तेन यद् उक्तम्—पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः [गीता 1.36], एतान् न हन्तुम् इच्छामि घन्तोऽपि मधुसूदन [गीता 1.35] इति तन् निराकृतं भवति ॥33॥

विश्वनाथः : विपक्षे दोषम् आह अथेति चतुर्भिः ॥33॥

बलदेवः : विपक्षे दोषान् दर्शयति अथेत्य् आदिभिः । स्वस्य तव धर्म्यं युद्ध-लक्षणं कीर्तिं च रुद्र-सन्तोषण-निवात-कवचादि-वध-लब्धां हित्वा पापं न निवर्तेत सङ्ग्रामाद् इत्य् आदि स्मृति-प्रतिषिद्धं स्व-धर्म-त्याग-लक्षणं प्राप्स्यसि ॥33॥

(2.34)

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । संभावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते ॥34॥

श्रीधरः : किं च अकीर्तिम् इत्य् आदि । अव्ययाम् शाश्वतीम् । संभावितस्य बहु-मतस्य । अतिरिच्यते अधिकतरा भवति ॥34॥

मधुसूदनः : एवं कीर्ति-धर्मयोर् इष्टयोर् अप्राप्तिर् अनिष्टस्य च पापस्य प्राप्तिर् युद्ध-परित्यागे दर्शिता । तत्र पापाख्यम् अनिष्टं व्यवधानेन दुःख-फलदम् आमुत्रिकत्वात् । शिष्ट-गर्हा-लक्षणं त्व् अनिष्टम् आसन्न-फलदम् अत्यसह्यम् इत्य् आह अकीर्तिम् इति । भूतानि देवर्षि-मनुष्यादीनि ते तवाव्ययां दीर्घ-कालम् अकीर्तिं न धर्मात्मायं न शूरोऽयम् इत्य् एवं-रूपां कथयिष्यन्त्य् अन्योन्यं कथा-प्रसङ्गे । कीर्ति-धर्म-नाश-समुच्चयार्थौ निपातौ । न केवलं कीर्ति-धर्मौ हित्वा पापं प्राप्स्यसि अपि तु अकीर्तिं च प्राप्स्यसि । न केवलं त्वम् एव तां प्राप्स्यसि अपि तु भूतान्य् अपि कथयिष्यन्तीति वा निपातयोर् अर्थः ।

ननु युद्धे स्व-मरण-सन्देहात् तत्-परिहारार्थम् अकीर्तिर् अपि सोढव्या आत्म-रक्षणस्यात्यन्तापेक्षितत्वात् । तथा चोक्तं शान्ति-पर्वणि1

साम्ना दानेन भेदेन समस्तैर् अथ वा पृथक् ।

विजेतुं प्रयतेतारीन् न युद्धेन कदा चन ॥

अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः ।

पराजयश् च संग्रामे तस्माद् युद्धं विवर्जयेत् ॥

त्रयाणाम् अप्य् उपायानां पूर्वोक्तानाम् असंभवे ।

तथा युध्येत संपन्नो विजयेत रिपून् यथा ॥ [मनु 7.198-200]

एवम् एव मनुनाप्य् उक्तम् ।

तथा च मरण-भीतस्य किम् अकीर्ति-दुःखम् इति शङ्काम् अपनुदति सम्भावितस्य धर्मात्मा शूर इत्य् एवम् आदिभिर् अनन्य-लभ्यैर् गुणैर् बहुमतस्य जनस्याकीर्तिर् मरणाद् अप्य् अतिरिच्यतेऽधिका भवति । चो हेतौ । एवं यस्माद् अतोऽकीर्तेर् मरणम् एव वरं न्यूनत्वात् | त्वम् अप्य् अतिर्सम्भावितोऽसि महादेवादि-समागमेन । अतो नाकीर्ति-दुःखं सोढुं शक्ष्यसीत्य् अभिप्रायः । उदाहृत-वचनं त्व् अर्थ-शास्त्रत्वात् न निवर्तेत सङ्ग्रामात् [मनु 7.88] इत्य् आदि-धर्म-शास्त्राद् दुर्बलम् इति भावः ॥34॥

विश्वनाथः : अव्ययाम् अनश्वराम् । संभावितस्यातिप्रतिष्ठितस्य ॥34॥

बलदेवः : न केवलं स्वधर्मस्य कीर्तेश् च क्षति-मात्रम् । युद्धे समारब्धेऽर्जुनः पलायत इत्य् अव्ययां शाश्वतीम् अकीर्तिं च तव भूतानि सर्वे लोकाः कथयिष्यन्ति । ननु मरणाद् भीतेन मया अकीर्तिः सोढव्येति चेत् तत्राह सम्भावितस्यातिप्रतिष्ठितस्य । अतिरिच्यते अधिका भवति । तथा च तादृशाकीऋतेर् मरणम् एव वरम् इति ॥34॥

(2.35)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]