Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

यदृच्छया चोपपन्नं स्वर्ग-द्वारम् अपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥32॥

श्रीधरः : किं च महति श्रेयसि स्वयम् एवोपागते सति कुतो विकम्पस इति । अत आह यदृच्छयेति । यदृच्छया अप्रार्थितम् एव उपपन्नं प्राप्तम् ईदृशं युद्धम् लभन्ते । यतो निरावरणं स्वर्ग-द्वारम् एवैतत् । यद् वा य एवंविधं युद्धं लभन्ते त एव सुखिन इत्य् अर्थः । एतेन स्वजनं हि कथं हत्वा सुखिनः स्याम माधव इति यद् उक्तं तन् निरस्तं भवति ॥32॥

मधुसूदनः : ननु युद्धस्य कर्तव्यत्वेऽपि न भीष्म-द्रोणादिभिर् गुरुभिः सह तत् कर्तुम् उचितम् अतिगर्हितत्वाद् इत्य् आशङ्क्याह यदृच्छयेति । यदृच्छया स्व-प्रयत्न-व्यतिरेकेण । चोऽवधारणे । अप्रार्थनयैवोपस्थितम् ईदृशं भीष्म-द्रोणादि-वीर-पुरुष-प्रतियोगिकं कीर्ति-राज्य-लाभ-दृष्ट-फल-साधनं युद्धं ये क्षत्रियाः प्रतियोगित्वेन लभन्ते ते सुखिनः सुख-भाज एव । जये सत्येनायासेनैव यशसो राज्यस्य च लाभात् । पराजये चातिशीघ्रम् एव स्वर्गस्य लाभाद् इत्य् आह स्वर्ग-द्वारम् अपावृतम् इति । अप्रतिबद्धं स्वर्ग-साधनं युद्धम् अव्यवधानेनैव स्वर्ग-जनकं ज्योतिष्ठोमादिकं तु चिरतरेण देह-पातस्य प्रतिबन्धाभावस्य चापेक्षणाद् इत्य् अर्थः । स्वर्ग-द्वारम् इत्य् अनेन श्येनादिवत् प्रत्यवाय-शङ्का परिहृता । श्येनादयो हि विहिता अपि फल-दोषेण दुष्टाः । तत्-फलस्य शत्रु-वधस्य न हिंस्यात् सर्वा भूतानि, ब्राह्मणं न हन्यात् इत्य् आदि-शास्त्र-निषिद्धस्य प्रत्यवाय-जनकत्वात् फले विध्य्-अभावाच् च न विधि-स्पृष्टे निषेधानवकाशः इति न्यायावतारः । युद्धस्य हि फलं स्वर्गः स च न निषिद्धः । तथा च मनुः —

आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः ।

युध्यमानाः परं शक्त्या स्वर्गं यान्त्य् अपराङ्मुखाः ॥ [मनु 7.90] इति ।

युद्धं तु अग्नीषोमीयाद्य्-आलम्भ-वध-विहितत्वान् न निषेधेन स्प्रष्टुं शक्यते षोडशि-ग्रहणादिवत् । ग्रहणाग्रहयोस् तुल्य-बलतया विकल्पवत् सामान्य-शास्त्रस्य विशेष-शास्त्रेण सङ्कोच-सम्भवात् । तथा च विधि-स्पृष्टे निषेधानवकाशः इति न्यायाद् युद्धं न प्रत्यवाय-जनकं नापि भीष्म-द्रोणादि-गुरु-ब्राह्मणादि-वध-निमित्तो दोषः । तेषाम् आततायित्वात् । तद् उक्तं मनुना—

गुरुं वा बाल-वृद्धौ वा ब्राह्मणं वा बहु-श्रुतम् ।

आततायिनम् आयान्तं हन्याद् एवाविचारयन् ॥

आततायिनम् आयान्तम् अपि वेदान्त-पारगम् ।

जिघांसन्तं जिघांसीयान् न तेन ब्रह्महा भवेत् ॥

नाततायि-वधो दोषो हन्तुर् भवति कश्चन ॥ [मनु 8.350-351] इत्य् आदि ।

ननु—

स्मृत्योर् विरोधे न्यायस् तु बलवान् व्यवहारतः ।

अर्थ-शास्त्रात् तु बलवद् धर्म-शास्त्रम् इति स्थितिः ॥ [याज्ञवल्क्य 2.21]

इति याज्ञवल्क्य-वचनाद् आततायि-ब्राह्मण-वधेऽपि प्रत्यवायोऽस्त्य् एव । ब्राह्मणं न हन्यात् इति हि दृष्ट-प्रयोजनानपेक्षत्वाद् धर्म-शास्त्रं, जिघांसन्तं जिघांसीयान् न तेन ब्रह्महा भवेत् इति च स्व-जीवनार्थत्वाद् अर्थ-शास्त्रम् ।

अत्रोच्यते ब्रह्मणे ब्राह्मणम् आलभेत इतिवद् युद्ध-विधायकम् अपि धर्म-शास्त्रम् एव सुख-दुःखे समे कृत्वा इत्य् अत्र दृष्ट-प्रयोजनानपेक्षत्वस्य वक्ष्यमाणत्वात् । याज्ञवल्क्य-वचनं तु दृष्ट-प्रयोजनोद्देश्यक-कूट-युद्धादि-कृत-वध-विषयम् इत्य् अदोषः । मिताक्षराकारस् तु धर्मार्थ-सन्निपातेऽर्थ-ग्राहिण एतद् एवेति द्वादश-वार्षिक-प्रायश्चित्तस्यैतच्-छब्द-परामृष्टस्यापस्तम्बेन विधानान् मित्र-लब्ध्याद्य्-अर्थ-शास्त्रानुसारेण चतुष्पाद् व्यवहारे शत्रोर् अपि जये धर्म-शास्त्रातिक्रमो न कर्तव्य इत्य् एतत् परं वचनम् एतद् इत्य् आह । भवत्व् एवं न नो हानिः । तद् एवं युद्ध-करणे सुखोक्तेः स्वजनं हि कथं हत्वा सुखिनः स्याम माधव इत्य् अर्जुनोक्तम् अपाकृतम् ॥32॥

विश्वनाथः : किं च, जेतृभ्यः सकाशाद् अपि न्याय-युद्धे मृतानाम् अधिकं सुखम् अतो भीष्मादीन् हत्वा तान् प्रत्युत स्वतोऽपि अधिक-सुखिनः कुरु इत्य् आह यदृच्छयेति । स्वर्ग-साधनं कर्म-योगम् अकृत्वापीत्य् अर्थः । अपावृतम् अपगतावरणम् ॥32॥

बलदेवः : किं चायत्नाद् आगतेऽस्मिन् महति श्रेयसि न युक्तस् ते कम्प इत्य् आह यदृच्छयेति । चोऽवधारणे । यत्नं विनैव चोपपन्नम् ईदृशं भीष्मादिभिर् महा-वीरैः सह युद्धं सुखिनः सभाग्याः क्षत्रिया लभन्ते । विजये सत्य-श्रमेण कीर्ति-राज्ययोर् मृत्यौ सति शीघ्रम् एव स्वर्गस्य च प्राप्तेर् इत्य् अर्थः । एतद् व्यञ्जयन् विशिनष्टि—स्वर्ग-द्वारम् उपावृतम् इति । अप्रतिरुद्ध-स्वर्ग-साधनम् इत्य् अर्थः । ज्योतिष्टोमादिकं चिरतरेण स्वर्गोपलम्भकम् इति ततोऽस्यातिशयः ॥32॥

(2.33)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]