Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

देही नित्यम् अवध्योऽयं देहे सर्वस्य भारत । तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ॥

श्रीधरः : तद् एवम् अवध्यत्वम् आत्मनः सङ्क्षेपेनोपदिशन् अशोच्यत्वम् उपसंहरति देहीत्य् आदि । स्पष्टोऽर्थः ॥30॥

मधुसूदनः : इदानीं सर्व-प्राणि-साधारण-भ्रम-निवृत्ति-साधनम् उक्तम् उपसंहरति देहीति । सर्वस्य प्राणि-जातस्य देहे वध्यमानेऽप्य् अयं देही लिङ्ग-देहोपाधिर् आत्मा वध्यो न भवतीति नित्यं नियतं यस्मात् तस्मात् सर्वाणि भूतानि स्थूलानि सूक्ष्माणि च भीष्मादि-भावापन्नान्य् उद्दिश्य त्वं न शोचितुम् अर्हसि । स्थूल-देहस्याशोच्यत्वम् अपरिहार्यत्वात् । लिङ्ग-देहस्याशोच्यत्वम् आत्मवद् एवावध्यत्वाद् इति न स्थूल-देहस्य लिङ्ग-देहस्यात्मनो वा शोच्यत्वं युक्तम् इति भावः ॥30॥

विश्वनाथः : तर्हि निश्चित्य ब्रूहि किम् अहं कुर्यां किं वा न कुर्याम् इति । तत्र शोकं मा कुरु युद्धं तु कुर्व् इत्य् आह देहीति द्वाभ्याम् ॥30॥

बलदेवः : तद् एवं दुरधिगमं जीव-याथात्म्यं समासेनोपदिशन्न् अशोच्यत्वम् उपसंहरति देहीति । सर्वस्य जीव-गणस्य देहे हन्यमानेऽप्य् अयं देही जीवो नित्यम् अवध्यो यस्मात् तस्मात् त्वं सर्वाणि भूतानि भीष्मादि-भावापन्नानि शोचितुं नार्हसि । आत्मनां नित्यत्वाद् अशोच्यत्वं तद्-देहानां त्व् अवश्य-विनाशत्वात् तत्त्वम् इत्य् अर्थः ॥30॥

(2.31)

स्व-धर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि ।

धर्म्याद् धि युद्धाच् छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते ॥

श्रीधरः : यच् चोक्तम् अर्जुनेन वेपथुश् च शरीरे मे इत्य् आदि तद् अप्य् अयुक्तम् इत्य् आह स्वधर्मम् अपीति । आत्मनो नाशाभावाद् एव एतेसां हननेऽपि विकम्पितुं नार्हसि । किं च स्वधर्मम् अप्य् अवेक्ष्य विकम्पितुम् नार्हसि इति सम्बन्धः । यच् चोक्तं—न च श्रेयोऽनुपश्यामि हत्वा स्वजनम् आहव इति तत्राह धर्म्याद् इति । धर्माद् अनपेतान् न्यायाद् युद्धाद् अन्यत् ॥31॥

मधुसूदनः : तद् एवं स्थूल-सूक्ष्म-शरीर-द्वय-तत्-कारणाविद्याख्योपाधि-त्रयाविवेकेन मिथ्याभूतस्यापि संसारस्य सत्यत्वात्म-धर्मत्वादि-प्रतिभास-रूपं सर्व-प्राणि-साधारणम् अर्जुनस्य भ्रमं निराकर्तुम् उपाधि-त्रय-विवेकेनात्म-स्वरूपम् अभिहितवान् । सम्प्रति युद्धाख्ये स्व-धर्मे हिंसादि-बाहुल्येनाधर्मत्व-प्रतिभास-रूपम् अर्जुनस्यैव करुणादि-दोष-निबन्धनम् असाधारणं भ्रमं निराकर्तुं हिंसादिमत्त्वेऽपि युद्धस्य स्व-धर्मत्वेनाधर्मत्वाभावं बोधयति भगवान् स्वधर्मम् अपीति ।

न केवलं परमार्थ-तत्त्वम् एवावेक्ष्य किं तु स्वधर्मम् अपि क्षत्रिय-धर्मम् अपि युद्धापराङ्मुखत्व-रूपम् अवेक्ष्य शास्त्रतः पर्यालोच्य विकम्पितुं विचलितुं धर्माद् अधर्मत्व-भ्रान्त्या निवर्तितुं नार्हसि । तत्रैवं सति यद्यप्य् एते न पश्यन्ति इत्य् आदिना नरके नियतं वासो भवति इत्य् अन्तेन युद्धस्य पाप-हेतुत्वं त्वया यद् उक्तं कथं भीष्मम् अहं सङ्ख्ये इत्य् आदिना च गुरु-वध-ब्रह्म-वधाद्य्-अकरणं यद् अभिहितं तत् सर्वं धर्म-शास्त्र-पर्यालोचनाद् एवोक्तम् । कस्मात् ? हि यस्माद् धर्म्याद् अपराङ्मुखत्व-धर्माद् अनपेताद् युद्धाद् अन्यत् क्षत्रियस्य श्रेयः श्रेयः-साधनं न विद्यते । युद्धम् एव हि पृथिवी-जय-द्वारेण प्रजा-रक्षण-ब्राह्मण-शुश्रूषादि-क्षात्र-धर्म-निर्वाहकम् इति तद् एव क्षत्रियस्य प्रशस्ततरम् इत्य् अभिप्रायः । तथा चोक्तं पराशरेण—

क्षत्रियो हि प्रजा रक्षन् शस्त्र-पाणिः प्रदण्डयन् ।

निर्जित्य पर-सैन्यादि क्षितिं धर्मेण पालयेत् ॥ [पराशर-स्मृति 1.58] इति ॥31॥

मनुनापि—

समोत्तमाधमै राजा त्व् आहूतः पालयन् प्रजाः ।

न निवर्तेत संग्रामात् क्षात्रं धर्मम् अनुस्मरन् ॥

संग्रामेष्व् अनिवर्तित्वं प्रजानां चैव पालनम् ।

शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ [मनु 7.88-9] इत्य् आदिना ।

राज-शब्दश् च क्षत्रिय-जाति-मात्र-वाचीति स्थितम् एवेष्ठ्य्-अधिकरणे । तेन भूमि-पालस्यैवायं धर्म इति न भ्रमितव्यम् । उदाहृत-वचनेऽपि क्षत्रियो हीति क्षात्त्रं धर्मम् इति च स्पष्टं लिङ्गम् । तस्मात् क्षत्रियस्य युद्धं प्रशस्तो धर्म इति साधु भगवतोऽभिहितम् । अपशवोऽन्ये गो-अश्वेभ्यः पशवो गो-अश्वाः इतिवत् प्रशंसा-लक्षणया युद्धाद् अन्यच्-छ्रेयः-साधनं न विद्यत इत्य् उक्तम् इति न दोषः । एतेन युद्धात् प्रशस्ततरं किंचिद् अनुष्ठातुं ततो निवृत्तिर् उचितेति निरस्तम् । न च श्रेयोऽनुपश्यामि हत्वा स्वजनम् आहवे इत्य् एतद् अपि ॥31॥

विश्वनाथः : आत्मनो नाशाभावाद् एव वधाद् विकम्पितुं भेतुं नार्हसि । स्वधर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसीति सम्बन्धः ॥31॥

बलदेवः : एवं परमात्म-ज्ञानोपयोगित्वाद् आदौ जीवात्म-ज्ञानं सर्वान् प्रति तौल्येनोपदिश्य स-निष्ठान् प्रति निष्कामतयानुष्ठितानि कर्माणि हृद्-विशुद्धि-सहकृताम् आत्म-ज्ञान-निष्ठां निष्पादयन्तीति वदिष्यन् तस्यां प्रतीतिम् उत्पादयितुं सकामतयानुष्ठितानां कर्मणां काम्य-फल-प्रदत्वम् आह द्वाभ्याम् स्वधर्मम् अपीति |

युद्धं खलु क्षत्रियस्य नित्यतम् अग्निहोत्रादिवद् विहितम् । तच् च शत्रु-प्राण-विहंसन-रूपम् अग्निष्टोमादि-पशु-हिंसनवन् न प्रत्यवाय-निमित्तम् । उभयत्र हिंसेयम् उपकृति-रूपैव । हीनयोर् देह-लोकयोस् त्यागेन दिव्ययोस् तयोर् लोभात् । आह चैवं स्मृतिः—

आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः ।

युध्यमानाः परं शक्त्या स्वर्गं यान्त्य् अपराङ्मुखाः ॥ [मनु 7.90]

यज्ञेषु पशवो ब्रह्मन् हन्यन्ते सततं द्विजैः ।

संस्कृताः किल मन्त्रैश् च तेऽपि स्वर्गम् अवाप्नुवन् ॥ [?] इत्य् आद्या ।

एवं निज-धर्मम् अवेक्ष्य विकम्पितुं धर्मात् प्रचलितुं नार्हसि । युक्तं न च श्रेयोऽनुपश्यामीत्य् आदिना नरके नित्यतं वासो भवतीय्त् अन्त्येन युद्धस्य पाप-हेतुत्वं त्वयोक्तम् । तच् चाज्ञानाद् एवेत्य् आह धर्म्याद् इति । युद्धम् एव भूमि-जय-द्वारा प्रजा-पालन-गुरु-विप्र-संसेवनादि-क्षात्र-धर्म-निर्वाहीति । एवम् आह भगवान् पराशरः—

क्षत्रियो हि प्रजा रक्षन् शस्त्र-पाणिः प्रदण्डयन् ।

निर्जित्य पर-सैन्यादि क्षितिं धर्मेण पालयेत् ॥ [पराशर-स्मृति 1.58] इति ॥31॥

(2.32)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]