Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

अव्यक्तादीनि भूतानि व्यक्त-मध्यानि भारत । अव्यक्त-निधनान्य् एव तत्र का परिदेवना ॥

श्रीधरः : किं च देहानां स्वभावं पर्यालोच्य तद्-उपाधिके आत्मनो जन्म-मरणे शोको न कार्य इति । अत आह अव्यक्तादीनीत्य् आदि । अव्यक्तं प्रधानम् । तद् एव आदिर् उत्पत्तेः पूर्व-रूपं येषां तानि अव्यक्तादीनि । भूतानि शरीराणि । कारणात्मनापि स्थितानाम् एव उत्पत्तेः । तथा व्यक्तम् अभिव्यक्तं मध्यं जन्म-मरणान्तरालं स्थिति-लक्षणं येषां तानि व्यक्त-मध्यानि । अव्यक्ते निधनं लयो येषां तानीमान्य् एवं-भूतान्य् एव । तत्र तेषु का परिदेवना ? कः शोक-निमित्तो विलापः ? प्रतिबुद्धस्य स्वप्न-दृष्ट-वस्तुष्व् इव शोको न युज्यत इत्य् अर्थः ॥28॥

मधुसूदनः : तद् एवं सर्व-प्रकारेणात्मनोऽशोच्यत्वम् उपपादितम् अथेदानीम् आत्मनोऽशोच्यत्वेऽपि भूत-सङ्घातात्मकानि शरीराण्य् उद्दिश्य शोचामीत्य् अर्जुनाशङ्काम् अपनुदति भगवान् अव्यक्तादीनीति । आदौ जन्मनः प्राग्-अव्यक्तानि अनुपलब्धानि भूतानि पृथिव्यादि-भूत-मयानि शरीराणि मध्ये जन्मानन्तरं मरणात् प्राग्-व्यक्तानि उपलब्धानि सन्ति । निधने पुनर् अव्यक्तान्य् एव भवन्ति । यथा स्वप्नेन्द्रजालादौ प्रतिभास-मात्र-जीवनानि शुक्ति-रूप्यादिवन् न तु ज्ञानात् प्राग् ऊर्ध्वं वा स्थितानि दृष्टि-सृष्ट्य्-अभ्युपगमात् । तथा च—आदाव् अन्ते च यन् नास्ति वर्तमानेऽपि तत् तथा [मा. का. 2.6] इति न्यायेन मध्येऽपि न सन्त्य् एवैतानि । नासतो विद्यते भावः [गीता 2.16] इति प्राग्-उक्तेश् च ।

एवं सति तत्र तेषु मिथ्या-भूतेष्व् अत्यन्त-तुच्छेषु भूतेषु का परिदेवना को वा दुःख-प्रलापो न कोऽप्य् उचित इत्य् अर्थः । न हि स्वप्ने विविधान् बन्धून् उपलभ्य प्रतिबुद्धस् तद्-विच्छेदेन शोचति पृथग्-जनोऽपि एतद् एवोक्तं पुराणे अदर्शनाद् आपतितः पुनश् चादर्शनं गतः भूत-सङ्घ इति शेषः । तथा च शरीराण्य् अप्य् उद्दिश्य शोको नोचित इति भावः ।

आकाशादि-महा-भूताभिप्रायेण वा श्लोको योज्यः । अव्यक्तम् अव्याकृतम् अविद्योपहित-चैतन्यम् आदिः प्राग् अवस्था येषां तानि तथा व्यक्तं नाम-रूपाभ्याम् एवाविद्यकाभ्यां प्रकटीभूतं न तु स्वेन परमार्थ-सदात्मना मध्यं स्थित्य्-अवस्था येषां तादृशानि भूतानि आकाशादीनि अव्यक्त-निधनान्य् एवाव्यक्ते स्व-कारणे मृद् इव घटादीनां निधनं प्रलयो येषां तेषु भूतेषु का परिदेवनेति पूर्ववत् । तथा च श्रुतिः—तद् धेदं तर्ह्य् अव्याकृतम् आसीत् तन्-नाम-रूपाभ्याम् एव व्याक्रियत [bå.ä.u. 1.4.7] इत्य् आदिर् अव्यक्तोपादानतां सर्वस्य प्रपञ्चस्य दर्शयति । लय-स्थानत्वं तु तस्यार्थ-सिद्धं कारण एव कार्य-लयस्य दर्शनात् । ग्रन्थान्तरे तु विस्तरः । तथा चाज्ञान-कल्पितत्वेन तुच्छान्य् आकाशादि-भूतान्य् अप्य् उद्दिश्य शोको नोचितश् चेत् तत्-कार्याण्य् उद्दिश्य नोचित इति किम् उ वक्तव्यम् इति भावः ।

अथवा सर्वदा तेषाम् अव्यक्त-रूपेण विद्यमानत्वाद् विच्छेदाभावेन तन्-निमित्तः प्रलापो नोचित इत्य् अर्थः । भारतेत्य् अनेन सम्बोधयन् शुद्ध-वंशोद्भवत्वेन शास्त्रीयम् अर्थं प्रतिपत्तुम् अर्होऽसि किम् इति न प्रतिपद्यस इति सूचयति ॥28॥

विश्वनाथः : तद् एवं न जायते न म्रियते इत्य्-आदिना, देह-पक्षे च जातस्य हि ध्रुवो मृत्युः इत्य् अनेन शोक-विषयं निराकृत्य इदानीम् उभय-पक्षेऽपि निराकरोति अव्यक्तेति । भूतानि देव-मनुष्य-तिर्यग्-आदीनि । अव्यक्तानि न व्यक्तं व्यक्तिर् आदौ जन्म-पूर्व-काले येषां, किन्तु तदानीम् अपि लिङ्ग-देहः स्थूल-देहश् च स्वारम्भक-पृथिव्य्-आदि-सत्त्वात् कारणात्मना वर्तमानोऽस्पष्टम् आसीद् एवेत्य् अर्थः । व्यक्तं व्यक्तिर् मध्ये येषां तानि । न व्यक्ति निधनाद् अनन्तरं येषां तानि । महा-प्रलयेऽपि कर्म-मात्रादीनां सत्त्वात् सूक्ष्म-रूपेण भूतानि सन्त्य् एव । तस्मात् सर्व-भूतानि आद्य्-अन्तरयोर् अव्यक्तानि मध्ये व्यक्तानीत्य् अर्थः । यद् उक्तं श्रुतिभिः—स्थिर-चर-जातयः स्युर् अजयोत्थ-निमित्त-युजः इति । का परिदेवना कः शोक-निमित्तः विलापः ? तथा चोक्तं नारदेन—

यन् मन्यसे ध्रुवं लोकम् अध्रुवं वा न चोभयम् ।

सर्वथा न हि शोच्यास् ते स्नेहाद् अन्यत्र मोहजात् ॥ [भा.पु. 1.13.44] इति ॥28॥

बलदेवः : अथ देहात्म-पक्षे आत्मातिरिक्त-देह-पक्षे च देह-विनाश-हेतुक-शोको न युक्तस् तद्-आरम्भकाणां भूत-मात्राणाम् अविनाशाद् इत्य् आह अव्यक्तादीनीति । अव्यक्तं नाम-रूप-विरहात् सूक्ष्मं प्रधानम् आदि आदि-रूपं येषां तानि अव्यक्त-निधनानि । अव्यक्ते तादृशि प्रधाने निधनं नाम-रूप-विमर्दन-लक्षणो नाशो येषां तानि । मृद्-आदिके सद्-रूपे द्रव्ये कम्बु-ग्रीवाद्य्-अवस्था-योगे घटस्योत्पत्तिस् तद्-विरोधि-कपालाद्य्-अवस्था-योगस् तु तस्य विनाशः कथ्यते । तद्-द्रव्यं सर्वदा स्थायीति । एवम् एवाह भगवान् पराशरः—मही घटत्वं घटतः कपालिका चूर्ण-रजस् ततोऽणुः [वि.पु. 2.12.42] इति । एवं शरीराण्य् आद्य्-अन्तयोर् नाम-रूपायोगाद् अव्यक्तिमन्ति । मध्ये तु तद्-योगाद् व्यक्तिमन्ति । तद्-आरम्भकानि भूतानि तु सर्वदा सन्तीति तेषु वस्तुतः सत्सु का परिदेवना कः शोक-निमित्त-विलाप इत्य् अर्थः । देहान्य-नित्यात्म-पक्षे तु वासांसि इत्य् आदिकं न विस्मर्तव्यम् । यत् त्व् आद्य्-अन्तयोर् असत्त्वान् मध्येऽपि भूतान्य् असन्त्य् एवातः स्वाप्निक-रथाश्वादि-प्रख्यानि मृषा-भूतान्य् एव तेन तद्-वियोग-हेतुकः शोकः प्रतिबुद्धस्य न दृष्ट इति दृष्टि-सृष्टिम् अभ्युपैत्याहुस् तन् मन्दं तद्-अभ्युपगमे वैदिकासत्कार्यवादापत्तेः । तद् एवं मत-द्वयेऽपि देह-विनाश-हेतुकः शोको नास्तीति सिद्धम् ॥28॥

(2.29)

आश्चर्यवत् पश्यति कश्चिद् एनम्

आश्चर्यवद् वदति तथैव चान्यः ।

आश्चर्यवच् चैनम् अन्यः शृणोति

श्रुत्वाप्य् एनं वेद न चैव कश्चित् ॥

श्रीधरः : कुतस् तर्हि विद्वांसोऽपि लोके शोचन्ति ? आत्मा-ज्ञानाद् एव इत्य् आशयेनात्मनो दुर्विज्ञेयत्वम् आह आश्चर्यवद् इत्यादि । कश्चिद् एनम् आत्मानं शास्त्राचार्योपदेशाभ्यां पश्यन्न् आश्चर्यवत् पश्यति । सर्व-गतस्य नित्य-ज्ञानानद-स्वभावस्यात्मनः अलौकिकत्वाद् ऐन्द्रजालिकवद् घटमानं पश्यन्न् इव विस्मयेन पश्यति असम्भावनाभिभूतत्वात् । तथा आश्चर्यवद् अन्यो वदति च । शृणोति चान्यः । कश्चित् पुनः विपरीत-भावनाभिभूतः श्रुत्वापि नैव वेद । च-शब्दाद् उक्त्वापि न दृष्ट्वापि न सम्यग् वेदेति द्रष्टव्यम् ॥29॥

मधुसूदनः : ननु विद्वांसोऽपि बहवः शोचन्ति तत् किं माम् एव पुनः पुनर् एवम् उपालभसे । अन्यच् च वक्तुर् एव हि तज् जाड्यं श्रोता यत्र न बुध्यते इति न्यायात् त्वद्-वचनार्थापर्तिपत्तिश् च तवाप्य् अन्येषाम् इव स्वाशय-दोषाद् इति नोक्त-दोष-द्वयम् इत्य् अभिप्रेत्यात्मनो दुर्विज्ञेयताम् आह आश्चर्यवद् इति ।

एनं प्रकृतं देहिनम् आश्चर्येणाद्भुतेन तुल्यतया वर्तमानम् आविद्यक-नाना-विध-विरुद्ध-धर्मवत्तया सतन्म् अप्य् असन्तम् इव स्व-प्रकाश-चैतन्य-रूपम् अपि जडम् इवानन्द-घनम् अपि दुःखितम् इव निर्विकारम् अपि सविकारम् इव नित्यम् अनित्यम् इव प्रकाशमानम् अप्य् अप्रकाशमानम् इव ब्रह्माभिन्नम् अपि तद्-भिन्नम् इव मुक्तम् अपि बद्धम् इवाद्वितीयम् अपि स-द्वितीयम् इव सम्भावित-विचित्रानेकाकार-प्रतीति-विषयं पश्यति शास्त्राचार्योपदेशाभ्याम् आविद्यक-सर्व-द्वैत-निषेधेन परमात्म-स्वरूप-मात्राकारायां वेदान्त-महा-वाक्य-जन्यायां सर्व-सुकृत-फल-भूतायाम् अन्तःकरण-वृत्तौ प्रतिफलितं समाधि-परिपाकेन साक्षात्करोति कश्चिच् छम-दमादि-साधन-सम्पन्न-चरम-शरीरः कश्चिद् एव न तु सर्वः । तथा कश्चिद् एनं यत् पश्यति तद् आश्चर्यवद् इति क्रिया-विशेषणम् । आत्म-दर्शनम् अप्य् आश्चर्यवद् एव यत् स्वरूपतो मिथ्या-भूतम् अपि सत्यस्य व्यञ्जकम् आविद्यकम् अप्य् अविद्याया विघातकम् अविद्याम् उपघ्नत् तत्-कार्यतया स्वात्मानम् अप्य् उपहन्तीति । तथा यः कश्चिद् एनं पश्यति स आश्चर्यवद् इति कर्तृ-विशेषणम् । यतोऽसौ निवृत्ताविद्यातत्-कार्योऽपि प्रारब्ध-कर्म-प्राबल्यात् तद्वान् इव व्यहरति सर्वदा समाधि-निष्ठोऽपि व्युत्तिष्ठति व्युत्थितोऽपि पुनः समाधिम् अनुभवतीति प्रारब्ध-कर्म-वैचित्र्याद् विचित्र-चरित्रः प्राप्त-दुष्प्राप-ज्ञानत्वात् सकल-लोक-स्पृहणीयोऽत आश्चर्यवद् एव भवति । तद् एतत् त्रयम् अप्य् आश्चर्यम् आत्मा तज् ज्ञानं तज्-ज्ञाता चेति परम-दुर्विज्ञेयम् आत्मानं त्वं कथम् अनायासेन जानीया इत्य् अभिप्रायः ।

ईवम् उपदेष्टुर् अभावाद् अप्य् आत्मा दुर्विज्ञेयः । यो ह्य् आत्मानं जानाति स एव तम् अन्यस्मै ध्रुवं ब्रूयात् । अज्ञस्योपदेष्टृत्वासम्भवात्, जानंस् तु समाहित-चित्तः प्रायेण कथं ब्रवीतु । व्युत्थित-चित्तोऽपि परेण ज्ञातुम् अशक्यः । यथा कथंचिज् ज्ञातोऽपि लाभ-पूजा-ख्यात्य्-आदि-प्रयोजनानपेक्षत्वाच् च ब्रवीत्य् एव । कथंचित् कारुण्य-मात्रेण ब्रुवंस् तु परमेश्वरवद् अत्यन्त-दुर्लभ एवेत्य् आह आश्चर्यवद् वदति तथैव चान्य इति । यथाजानाति तथैव वदति । एनम् इत्य् अनुकर्षणार्थश् च-कारः । स चान्यः सर्वाज्ञ-जन-विलक्षणः । न तु यः पश्यति ततोऽन्य इति व्याघातात् । अत्रापि कर्मणि क्रियायां कर्तरि चाश्चर्यवद् इति योज्यम् । तत्र कर्मणः कर्तुश् च प्राग् आश्चर्यवत्त्वं व्याख्यातं क्रियायास् तु व्याख्यायते । सर्व-शब्दावाच्यस्य शुद्धस्यात्मनो यद् वचनं तद् आश्चर्यवत् । तथा च श्रुतिः—यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इति । केनापि शब्देनावाच्यस्य शुद्धस्यात्मनो विशिष्ट-शक्तेन पदेन जहद्-अजहत्-स्वार्थ-लक्षणाया कल्पित-सम्बन्धेन लक्ष्यतावच्छेदकम् अन्तरेणैव प्रतिपादनं तद् अपि निर्विकल्प-साक्षात्कार-रूपम् अत्याश्चर्यम् इत्य् अर्थः |

अथवा विना शक्तिं विना लक्षणां विना सम्बन्धान्तरं सुषुप्तोत्थापक-वाक्य-वत् तत्त्वम् अस्यादि-वाक्येन यदात्मतत्त्व-प्रतिपादनं तद् आश्चर्यवत् । शब्द-शक्तेर् अचिन्त्यत्वात् । न च विना सम्बन्धं bodhanen’tiprasaìgaù लक्षणा-पक्षेऽपि तुल्यत्वात् । शक्य-सम्बन्धस्यानेक-साधारणत्वात् । तात्पर्य-विशेषान् नियम इति चेत्, न । तस्यापि सर्वान् प्रत्य् अविशेषात् । कश्चिद् एव तात्पर्य-विशेषम् अवधारयति न सर्व इति चेत् । हन्त तर्हि पुरुष-गत एव कश्चिद् विशेषो निर्दोषत्व-रूपो नियामकः । न चास्मिन् पक्षेऽपि न दण्ड-वारितः । तथा च यादृशस्य शुद्धान्तः-करणस्य तात्पर्यानुसन्धान-पुरः-सरं लक्षणया वाक्यार्थ-बोधो भवद्भिर् अङ्गी क्रियते तादृशस्यैव केवलः शब्द-विशेषोऽखण्ड-साक्षात्कारं विनापि सम्बन्धेन जनयतीति किम् अनुपपन्नम् । एतस्मिन् पक्षे शब्द-वृत्त्य्-अविषयत्वाद् यतो वाचो निवर्तन्त इति सुतराम् उपपन्नम् । अयं च भगवद्-अभिप्रायो वार्तिक-कारैः प्रपञ्चितः—

दुर्बलत्वाद् अविद्याया आत्मत्वाद् बोध-रूपिणः ।

शब्द-शक्तेर् अचित्न्यत्वाद् विद्मस् तं मोह-हानतः ॥

अगृहीत्वैव सम्बन्धम् अभिधानाभिधेययोः ।

हित्वा निद्रां प्रबुध्यन्ते सुषुप्तेर् बोधिताः परैः ॥

जाग्रद्वन् न यतः शब्दं सुषुप्ते वेत्ति कश्चन ।

ध्वस्तेऽतो ज्ञानतोऽज्ञाने ब्रह्मास्मीति भवेत् फलम् ॥

अविद्या-घातिनः शब्दाद्याहं ब्रह्मेति धीर् भवेत् ।

नश्यत्य् अविद्यया सार्धं हत्वा रोगम् इवौषधम् ॥ [बृ.वा. 1.4.860-863]

इत्य् आदिना ग्रन्थेन ।

तद् एवं वचन-विषयस्य वक्तुर् वचन-क्रियायाश् चात्याश्चर्य-रूपत्वाद् आत्मनो दुर्विज्ञानत्वम् उक्त्वा श्रोतुर् दुर्मिलत्वाद् अपि तद् आह आश्चर्यवच् चैनम् अन्यः शृणोति श्र्तुवाऽप्य् एनं वेदेति । अन्यो द्रष्टुर् वक्तुश्च् अ मुक्ताद् विलक्षणो मुमुक्षुर् वक्तारं ब्रह्म-विदं विधिवद् उपसृत्यैनं शृणोति श्रवणाख्य-विचार-विषयी करोति वेदान्त-वाक्य-तात्पर्य-निश्चयेनावधारयतीति यावत् । श्रुत्वा चैनं मनन-निदिध्यासन-परिपाकाद् वेदापि साक्षात्करोत्य् अपि आश्चर्यवत् । तथा चाश्चर्यवत् पश्यति कश्चिद् एनम् इति व्याख्यातम् । अत्रापि कर्तुर् आश्चर्य-रूपत्वम् अनेक-जन्मानुष्ठित-सुकृत-क्षालित-मनो-मलतयातिदुर्लभत्वात् । तथा च वक्ष्यति—

मनुष्याणां सहस्रेषु कश् चिद् यतति सिद्धये ।

यतताम् अपि सिद्धानां कश् चिन् मां वेत्ति तत्त्वतः ॥ [गीता 7.3] इति ।

श्रवणायापि बहुभिर् यो न लभ्यः

शृण्वन्तोऽपि बहवो यं न विद्युः ।

आश्चर्यो वक्ता कुशलोऽस्य लब्धा

आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ [ka.u. 1.2.7] इति श्रुतेश् च ।

एवं श्रवण-श्रोतव्ययोर् आश्चर्यत्वं प्राग्वद् व्याख्येयम् ।

ननु यः श्रवण-मननादिकं करोति स आत्मानं वेदेति किम् आश्चर्यम् अत आह—न चैव कश्चिद् इति । च-कारः क्रिया-कर्म-पदयोर् अनुषङ्गार्थः । कश्चिद् एनं नैव वेद श्रवणादिकं कुर्वन्न् अपि । तद् अकुर्वंस् तु न वेदेति किम् उ वक्तव्यम् । ऐहिकम् अप्रस्तुत-प्रतिबन्धे तद्-दर्शनात् [वे.सू. 3.4.51] इति न्यायात् । उक्तं च वार्तिक-कारैः—

कुतस् तज्-ज्ञानम् इति चेत् तद् धि बन्ध-परिक्षयात् ।

असाव् अपि च भूतौ वा भावी वा वर्ततेऽथवा ॥ [बृ.वा.स. 294] इति ।

श्रवणादि कुर्वताम् अपि प्रतिबन्ध-परिक्षयाद् एव ज्ञानं जायते । अन्यथा तु न । स च प्रतिबन्ध-परिक्षयः कस्यचिद् भूत एव । यथा हिरण्यगर्भस्य । कस्यचिद् भावी । यथा वासुदेवस्य । कस्यचिद् वर्तते । यथा श्वेतकेतोः । तथा च प्रतिबन्ध-क्षय-स्यातिदुर्लभत्वात् । ज्ञानम् उत्पद्यते पुंसां क्षयात् पापस्य कर्मणः इति स्मृतेश् च दुर्विज्ञेयोऽयम् आत्मेति निर्गलितोऽर्थः ।

यदि तु श्रुत्वाप्य् एनं वेद न चैव कश्चिद् इत्य् एव व्याख्यायेत तदा आश्चर्यो ज्ञाता कुशलानुशिष्टः [ka.u. 1.2.7] इति श्रुत्यैक-वाक्यता न स्यात् । यतताम् अपि सिद्धानां कश् चिन् मां वेत्ति तत्त्वतः [गीता 7.3] इति भगवद्-वचन-विरोधश् चेति विद्वद्भिर् अविनयः क्षन्तव्यः । अथवा न चैव कश्चिद् इत्य् अस्य सर्वत्र सम्बन्धः कश्चिद् एनं न पश्यति न वदति न शृणोति श्रुत्वापि न वेदेति पञ्च प्रकारा उक्ताः कश्चित् पश्यत्य् एव न वदति कश्चित् पश्यति न वदति च कश्चित् तद्-वचनं शृणोति च तद्-अर्थं जानाति च कश्चिच् छ्रुत्वापि न जानाति न कश्चित् तु सर्व-बहिर्भूत इति । अविद्वत्-पक्षे तु असम्भावना-विपरीत-भावनाभिभूतत्वाद् आश्चर्य-तुल्यत्वं दर्शन-वदन-श्रवणेष्व् इति निगद-व्याख्यातः श्लोकः । चतुर्थ-पादे तु दृष्ट्वोक्त्वा श्रुत्वापीति योजना ॥29॥

विश्वनाथः : ननु किम् इदम् आश्चर्यं ब्रूषे । किं चैतद् अप्य् आश्चर्यम् । यद् एव प्रबोध्यमानस्याप्य् अविवेको नापयातीति तत्र सत्यम् एवेम् एव इत्य् आह आश्चर्यवद् इति । एनम् आत्मानं देहं च तद्-उभय-रूपं सर्व-लोकम् ॥29॥

बलदेवः : ननु सर्वज्ञेन त्वया बहूपदिश्यमानोऽप्य् अहं शोक-निवारकम् आत्म-याथात्म्यं न बुध्ये किम् एतद् इति चेत् तत्राह आश्चर्यवद् इति । विज्ञानान्दोभय-स्वरूपत्वेऽपि तद्-भेदाप्रतियोगिनं विज्ञान-स्वरूपत्वेऽपि विज्ञातृतया सन्तं परमाणुत्वेऽपि व्याप्त-बृहत्-कायं नाना-काय-सम्बन्धेऽपि तत्-तद्-विकारैर् अस्पृष्टम् एवम् आदि बहु-विरुद्ध-धर्मतयाश्चर्यवद् अद्भुत-सादृश्येन स्थितम् एनं मद्-उपदिष्टं जीवं कश्चिद् एव स्वधर्मानुष्ठानेन सत्य-तपो-जपादिना च विमृष्ट-हृद्-गुरु-प्रसाद-लब्ध-तादृश-ज्ञानः पश्यति याथात्म्येनानुभवति । आश्चर्यवद् इति क्रिया-विशेषणं वा कर्तृ-विशेषणं वेति व्याख्यातारः कश्चिद् एनम् यत् पश्यति तद् आश्चर्यवत् । यः कश्चित् पश्यति सोऽप्य् आश्चर्यवद् इत्य् अर्थः । एवम् अग्रेऽपि । श्रुत्वाप्य् एनम् इति कश्चित् सम्यग् अमृष्ट-हृद् इत्य् अर्थः । तथा च दुरधिगमं जीवात्मयाथात्म्यम् । श्रुतिर् अप्य् एवम् आह—

श्रवणायापि बहुभिर् यो न लभ्यः

शृण्वन्तोऽपि बहवो यं न विद्युः ।

आश्चर्यो वक्ता कुशलोऽस्य लब्धा

आश्चर्यो ज्ञाता कुशलानुशिष्ट ॥ [ka.u. 1.2.7] इति ॥29॥

(2.30)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]