
- •हरिः ओं तत् सत्
- •अथ प्रथमोऽध्यायः अर्जुन-विषाद-योगः
- •इहामुत्रार्थ-वैराग्यं वशीकाराभिधं क्रमात् ।
- •विद्वत्-संन्यास-कथनम् एतद्-अर्थं श्रुतौ कृतम् ।
- •व्युत्तिष्ठते स्वतस्त्वाद्ये द्वितीये परबोधितः ।
- •विधेया भगवद्-भक्तिस् तां विना सा न सिद्ध्यति ॥37॥
- •संजय उवाच— दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस् तदा । आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् ॥
- •पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूम् ।
- •व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥
- •अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥
- •अपर्याप्तं तद् अस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्व् इदम् एतेषां बलं भीमाभिरक्षितम् ॥
- •अयनेषु च सर्वेषु यथा-भागम् अवस्थिताः । भीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि ॥
- •तस्य संजनयन् हर्षं कुरु-वृद्धः पितामहः । सिंह-नादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥
- •ततः शङ्खाश् च भेर्यश् च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस् तुमुलोऽभवत् ॥13॥
- •ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥
- •स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश् च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥
- •तत्रापश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् । आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस् तथा ॥ श्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि ॥
- •तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् । कृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत् ॥
- •न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥
- •न च श्रेयोऽनुपश्यामि हत्वा स्वजनम् आहवे । न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥
- •पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः । तस्मान् नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥
- •कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नम् अधर्मोऽभिभवत्य् उत ॥
- •अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुल-स्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-संकरः ॥
- •संकरो नरकायैव कुल-घ्नानां कुलस्य च । पतन्ति पितरो ह्य् एषां लुप्त-पिण्डोदक-क्रियाः ॥
- •दोषैर् एतैः कुलघ्नानां वर्णसंकरकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश् च शाश्वताः ॥42॥
- •उत्सन्न-कुल-धर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्य् अनुशुश्रुम ॥
- •अहो बत महत् पापं कर्तुं व्यवसिता वयम् । यद् राज्य-सुख-लोभेन हन्तुं स्वजनम् उद्यताः ॥
- •यदि माम् अप्रतीकारम् अशस्त्रं शस्त्र-पाणयः । धार्तराष्ट्रा रणे हन्युस् तन् मे क्षेमतरं भवेत् ॥
- •एवम् उक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।
- •विसृज्य सशरं चापं शोक-संविग्न-मानसः ॥
- •अर्जुन-विषादो नाम प्रथमोऽध्यायः ॥1॥
- •इति श्रीमत्-परमहंस-परिव्राजकाचार्य-विश्वेश्वर-सरस्वती-पाद-शिष्य-सूनु-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायां प्रथमोऽध्यायः ॥1॥
- •अथ द्वितीयोऽध्यायः
- •कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् । अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्ति-करम् अर्जुन ॥2॥
- •क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्य् उपपद्यते । क्षुद्रं हृदय-दौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥
- •अर्जुन उवाच—— कथं भीष्मम् अहं संख्ये द्रोणं च मधुसूदन ।
- •इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन ॥
- •संजय उवाच एवम् उक्त्वा हृषीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दम् उक्त्व्д tьслйа बभ्ьव ह ॥
- •तम् उवाच हृषीकेशः प्रहसन्न् इव भारत । सेनयोर् उभयोर् मध्ये विषीदन्तम् इदं वचः ॥
- •अशोच्यान् अन्वशोचस् त्वं प्रज्ञा-वादांश् च भाषसे । गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः ॥
- •न त्व् एवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयम् अतः परम् ॥
- •देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तर-प्राप्तिर् धीरस् तत्र न मुह्यति ॥
- •मात्रा-स्पर्शास् तु कौन्तेय शीतोष्ण-सुख-दुःखदाः । आगमापायिनोऽनित्यास् तांस् तितिक्षस्व भारत ॥
- •यं हि न व्यथयन्त्य् एते पुरुषं पुरुषर्षभ । सम-दुःख-सुखं धीरं सोऽमृतत्वाय कल्पते ॥
- •नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोर् अपि दृष्टोऽन्तस् त्व् अनयोस् तत्त्व-दर्शिभिः ॥
- •अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् ।
- •विनाशम् अव्ययस्यास्य न कश्चित् कर्तुम् अर्हति ॥
- •अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद् युध्यस्व भारत ॥
- •य एनं वेत्ति हन्तारं यश् चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥
- •वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥
- •वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णानि
- •नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः ॥
- •अच्छेद्योऽयम् अदाह्योऽयम् अक्लेद्योऽशोष्य एव च । नित्यः सर्व-गतः स्थाणुर् अचलोऽयं सनातनः ॥
- •अव्यक्तोऽयम् अचिन्त्योऽयम् अविकार्योऽयम् उच्यते । तस्माद् एवं विदित्वैनं नानुशोचितुम् अर्हसि ॥
- •अथ चैनं नित्य-जातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैवं शोचितुम् अर्हसि ॥
- •जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च । तस्माद् अपरिहार्येऽर्थे न त्वं शोचितुम् अर्हसि ॥
- •अव्यक्तादीनि भूतानि व्यक्त-मध्यानि भारत । अव्यक्त-निधनान्य् एव तत्र का परिदेवना ॥
- •देही नित्यम् अवध्योऽयं देहे सर्वस्य भारत । तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ॥
- •धर्म्याद् धि युद्धाच् छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते ॥
- •यदृच्छया चोपपन्नं स्वर्ग-द्वारम् अपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥32॥
- •अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि । ततः स्व-धर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ॥
- •अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । संभावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते ॥34॥
- •भयाद् रणाद् उपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥35॥
- •अवाच्य-वादांश् च बहून् वदिष्यन्ति तवाहिताः । निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम् ॥
- •हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः ॥37॥
- •सुख-दुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि ॥
- •एषा तेऽभिहिता सांख्ये बुद्धिर् योगे त्व् इमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्म-बन्धं प्रहास्यसि ॥
- •नेहाभिक्रम-नाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ॥
- •व्यवसायात्मिका बुद्धिर् एकेह कुरु-नन्दन । बहु-शाखा ह्य् अनन्ताश् च बुद्धयोऽव्यवसायिनाम् ॥
- •त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्य-सत्त्व-स्थो निर्योग-क्षेम आत्मवान् ॥
- •यावान् अर्थ उदपाने सर्वतः संप्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥
- •कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन । मा कर्म-फल-हेतुर् भूर् मा ते सङ्गोऽस्त्व् अकर्मणि ॥
- •योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्य्-असिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥
- •दूरेण ह्य् अवरं कर्म बुद्धि-योगाद् धनञ्जय । बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः ॥
- •बुद्धि-युक्तो जहातीह उभे सुकृत-दुष्कृते । तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥50॥
- •कर्मजं बुद्धि-युक्ता हि फलं त्यक्त्वा मनीषिणः । जन्म-बन्ध-विनिर्मुक्ताः पदं गच्छन्त्य् अनामयम् ॥
- •यदा ते मोह-कलिलं बुद्धिर् व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥
- •श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यस्यि ॥
- •अर्जुन उवाच—— स्थित-प्रज्ञस्य का भाषा समाधि-स्थस्य केशव । स्थित-धीः किं प्रभाषेत किम् आसीत व्रजेत किम् ॥
- •प्रजहाति यदा कामान् सर्वान् पार्थ मनो-गतान् । आत्मन्य् एवात्मना तुष्टः स्थित-प्रज्ञस् तदोच्यते ॥
- •दुःखेष्व् अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः ।
- •वीत-राग-भय-क्रोधः स्थित-धीर् मुनिर् उच्यते ॥
- •यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥
- •यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
- •इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥
- •विषया विनिवर्तन्ते निराहारस्य देहिनः । रस-वर्जं रसोऽप्य् अस्य परं दृष्ट्वा निवर्तते ॥
- •यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः ।
- •इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥
- •तानि सर्वाणि संयम्य युक्त आसीत मत्-परः ।
- •वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥
- •राग-द्वेष-वियुक्तैस् तु विषयान् इन्द्रियैश् चरन् । आत्म-वश्यैर् विधेयात्मा प्रसादम् अधिगच्छति ॥
- •प्रसादे सर्व-दुःखानां हानिर् अस्योपजायते । प्रसन्न-चेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते ॥
- •नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम् ॥
- •इन्द्रियाणां हि चरतां यन् मनोऽनुविधीयते । तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि ॥
- •तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः ।
- •इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥
- •या निशा सर्व-भूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥
- •विहाय कामान् यः सर्वान् पुमांश् चरति निःस्पृहः । निर्ममो निरहंकारः स शान्तिम् अधिगच्छति ॥
- •एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्याम् अन्त-कालेऽपि ब्रह्म-निर्वाणम् ऋच्छति ॥
- •इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् सर्व-गीतार्थ-सूत्रणं नाम
- •ज्ञानं कर्म च विस्पष्टम् अस्पष्टं भक्तिम् उक्तवान् । अतएवायम् अध्यायः श्री-गीता-सूत्रम् उच्यते ॥
- •इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् ।
- •इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये द्वितीयोऽध्यायः ।
- •अथ तृतीयोऽध्यायः
- •अर्जुन उवाच— ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन । तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥
- •व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे । तद् एकं वद निश्चित्य येन श्रेयोऽहम् आप्नुयाम् ॥
- •इहेतरेषां कुमतं समस्तं
- •लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञान-योगेन सांख्यानां कर्म-योगेन योगिनाम् ॥
- •न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषोऽश्नुते । न च संन्यसनाद् एव सिद्धिं समधिगच्छति ॥
- •न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्म-कृत् । कार्यते ह्य् अवशः कर्म सर्वः प्रकृतिजैर् गुणैः ॥
- •कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
- •इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥
- •यस् त्व् इन्द्रियाणि मनसा नियम्यारभतेऽर्जुन कर्मेन्द्रियैः कर्म-योगम् असक्तः स विशिष्यते ॥
- •नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः । शरीरयात्रापि च ते न प्रसिध्येद् अकर्मणः ॥
- •यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्म-बन्धनः ।
- •सह-यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वम् एष वोऽस्त्व् इष्ट-काम-धुक् ॥
- •देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥
- •इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञ-भाविताः । तैर् दत्तान् अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥
- •यज्ञ-शिष्टाशिनः सन्तो मुच्यन्ते सर्व-किल्बिषैः । भुञ्जते ते त्व् अघं पापा ये पचन्त्य् आत्म-कारणात् ॥
- •अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्न-संभवः । यज्ञाद् भवति पर्जन्यो यज्ञः कर्म-समुद्भवः ॥
- •कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर-समुद्भवम् तस्मात् सर्व-गतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥
- •एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुर् इन्द्रियारामो मोघं पार्थ स जीवति ॥
- •यस् त्व् आत्म-रतिर् एव स्याद् आत्म-तृप्तश् च मानवः आत्मन्य् एव च संतुष्टस् तस्य कार्यं न विद्यते ॥
- •नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश् चिद् अर्थव्यपाश्रयः ॥
- •तस्माद् असक्तः सततं कार्यं कर्म समाचर असक्तो ह्य् आचरन् कर्म परम् आप्नोति पूरुषः ॥
- •कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः लोक-संग्रहम् एवापि संपश्यन् कर्तुम् अर्हसि ॥
- •यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः । स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ॥
- •न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि ॥
- •यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
- •उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् । संकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥
- •सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत । कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोक-संग्रहम् ॥
- •न बुद्धि-भेदं जनयेद् अज्ञानां कर्म-सङ्गिनाम् । जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ॥
- •प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहंकार-विमूढात्मा कर्ताहम् इति मन्यते ॥
- •तत्त्ववित् तु महा-बाहो गुण-कर्म-विभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥
- •प्रकृतेर् गुण-संमूढाः सज्जन्ते गुण-कर्मसु । तान् अकृत्स्न-विदो मन्दान् कृत्स्न-विन् न विचालयेत् ॥
- •मयि सर्वाणि कर्माणि संन्यस्याध्यात्म-चेतसा । निराशीर् निर्ममो भूत्वा युध्यस्व विगत-ज्वरः ॥
- •ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥
- •ये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्व-ज्ञान-विमूढांस् तान् विद्धि नष्टान् अचेतसः ॥
- •सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥
- •इन्द्रियस्येन्द्रियस्यार्थे राग-द्वेषौ व्यवस्थितौ । तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ ॥
- •श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात् ।
- •अर्जुन उवाच— अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः ॥36॥
- •काम एष क्रोध एष रजो-गुण-समुद्भवः । महाशनो महा-पाप्मा विद्ध्य् एनम् इह वैरिणम् ॥
- •धूमेनाव्रियते वह्निर् यथा-दर्शो मलेन च । यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम् ॥
- •आवृतं ज्ञानम् एतेन ज्ञानिनो नित्य-वैरिणा । काम-रूपेण कौन्तेय दुष्पूरेणानलेन च ॥
- •इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते । एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम् ॥
- •तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ । पाप्मानं प्रजहिह्य् एनं ज्ञान-विज्ञान-नाशनम् ॥
- •इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः । मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः ॥
- •एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना । जहि शत्रुं महा-बाहो काम-रूपं दुरासदम् ॥
- •इति श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां
- •इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम्
- •इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
- •अथ चतुर्थोऽध्यायः
- •इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् ।
- •विवस्वान् मनवे प्राह मनुर् इक्ष्वाकवेऽब्रवीत् ॥
- •एवं परम्परा-प्राप्तम् इमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥
- •स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्य् एतद् उत्तमम् ॥3॥
- •अर्जुन उवाच— अपरं भवतो जन्म परं जन्म विवस्वतः । कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति ॥
- •बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥
- •अजोऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरोऽपि सन् । प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्म-मायया ॥
- •यदा यदा हि धर्मस्य ग्लानिर् भवति भारत । अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ॥
- •परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्म-संस्थापनार्थाय संभवामि युगे युगे ॥
- •जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सोऽर्जुन ॥
- •वीत-राग-भय-क्रोधा मन्-मया माम् उपाश्रिताः । बहवो ज्ञान-तपसा पूता मद्-भावम् आगताः ॥
- •ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
- •काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा ॥
- •चातुर्-वर्ण्यं मया सृष्टं गुण-कर्म-विभागशः । तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम् ॥
- •न मां कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा ।
- •इति मां योऽभिजानाति कर्मभिर् न स बध्यते ॥14॥
- •एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः । कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥
- •किं कर्म किम् अकर्मेति कवयोऽप्य् अत्र मोहिताः । तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसेऽशुभात् ॥
- •कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः ॥
- •कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत् ॥
- •यस्य सर्वे समारम्भाः काम-संकल्प-वर्जिताः । ज्ञानाग्नि-दग्ध-कर्माणं तम् आहुः पण्डितं बुधाः ॥
- •त्यक्त्वा कर्म-फलासङ्गं नित्य-तृप्तो निराश्रयः । कर्मण्य् अभिप्रवृत्तोऽपि नैव किंचित् करोति सः ॥
- •निराशीर् यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः । शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम् ॥
- •यदृच्छा-लाभ-सन्तुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते ॥
- •गत-सङ्गस्य मुक्तस्य ज्ञानावस्थित-चेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥
- •ब्रह्मार्पणं ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना ॥
- •दैवम् एवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति ॥
- •श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति । शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति ॥
- •सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि चापरे । आत्म-संयम-योगाग्नौ जुह्वति ज्ञान-दीपिते ॥
- •द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथापरे । स्वाध्याय-ज्ञान-यज्ञाश् च यतयः संशित-व्रताः ॥
- •अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः ॥
- •अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । सर्वेऽप्य् एते यज्ञ-विदो यज्ञ-क्षपित-कल्मषाः ॥
- •यज्ञ-शिष्टामृत-भुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्य् अयज्ञस्य कुतोऽन्यः कुरु-सत्तम ॥
- •एवं बहु-विधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥
- •श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥
- •तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व-दर्शिनः ॥
- •यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव । येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि ॥
- •अपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः । सर्वं ज्ञान-प्लवेनैव वृजिनं सन्तरिष्यसि ॥
- •यथैधांसि समिद्धोऽग्निर् भस्मसात् कुरुतेऽर्जुन । ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ॥
- •न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते । तत् स्वयं योग-संसिद्धः कालेनात्मनि विन्दति ॥
- •श्रद्धावांल् लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति ॥
- •अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥
- •योग-संन्यस्त-कर्माणं ज्ञान-संछिन्न-संशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥
- •तस्माद् अज्ञान-संभूतं हृत्-स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॥42॥
- •अथ पञ्चमोऽध्यायः
- •अर्जुन उवाच— संन्यासं कर्मणां कृष्ण पुनर् योगं च शंससि । यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् ॥
- •संन्यासः कर्म-योगश् च निःश्रेयस-कराव् उभौ । तयोस् तु कर्म-संन्यासात् कर्म-योगो विशिष्यते ॥
- •ज्ञेयः स नित्य-संन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महा-बाहो सुखं बन्धात् प्रमुच्यते ॥
- •सांख्य-योगौ पृथग् बालाः प्रवदन्ति न पण्डिताः । एकम् अप्य् आस्थितः सम्यग् उभयोर् विन्दते फलम् ॥
- •यत् सांख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥
- •संन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः । योग-युक्तो मुनिर् ब्रह्म न चिरेणाधिगच्छति ॥
- •योग-युक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्व-भूतात्म-भूतात्मा कुर्वन्न् अपि न लिप्यते ॥
- •ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ॥
- •कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म-शुद्धये ॥
- •युक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् । अयुक्तः काम-कारेण फले सक्तो निबध्यते ॥
- •सर्व-कर्माणि मनसा संन्यस्यास्ते सुखं वशी । नव-द्वारे पुरे देही नैव कुर्वन् न कारयन् ॥
- •न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्म-फल-संयोगं स्वभावस् तु प्रवर्तते ॥14॥
- •नादत्ते कस्य चित् पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥
- •ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः । तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत्परम् ॥
- •गच्छन्त्य् अपुनर्-आवृत्तिं ज्ञान-निर्धूत-कल्मषाः ॥
- •विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः ॥
- •इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥
- •बाह्य-स्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम् । स ब्रह्म-योग-युक्तात्मा सुखम् अक्षयम् अश्नुते ॥
- •ये हि संस्पर्शजा भोगा दुःख-योनय एव ते ।
- •शक्नोतीहैव यः सोढुं प्राक् शरीर-विमोक्षणात् । काम-क्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥
- •योऽन्तः-सुखोऽन्तरारामस् तथान्तर्-ज्योतिर् एव यः । स योगी ब्रह्म-निर्वाणं ब्रह्म-भूतोऽधिगच्छति ॥
- •लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः । छिन्न-द्वैधा यतात्मानः सर्व-भूत-हिते रताः ॥
- •काम-क्रोध-वियुक्तानां यतीनां यत-चेतसाम् । अभितो ब्रह्म-निर्वाणं वर्तते विदितात्मनाम् ॥
- •भोक्तारं यज्ञ-तपसां सर्व-लोक-महेश्वरम् । सुहृदं सर्व-भूतानां ज्ञात्वा मां शान्तिम् ऋच्छति ॥
- •विकल्प-शङ्कापोहेन येनैवं साङ्ख्य-योगयोः ।
- •इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम्
- •इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
- •इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये पञ्चमोऽध्यायः
- •अथ षष्ठोऽध्यायः
- •अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर् न चाक्रियः ॥1॥
- •यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव । न ह्य् असंन्यस्त-संकल्पो योगी भवति कश्चन ॥
- •आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते । योगारूढस्य तस्यैव शमः कारणम् उच्यते ॥
- •यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते । सर्व-संकल्प-संन्यासी योगारूढस् तदोच्यते ॥4॥
- •उद्धरेद् आत्मनात्मानं नात्मानम् अवसादयेत् । आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः ॥5॥
- •बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः । अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥6॥
- •जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्ण-सुख-दुःखेषु तथा मानापमानयोः ॥
- •ज्ञान-विज्ञान-तृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्य् उच्यते योगी सम-लोष्टाश्म-काञ्चनः ॥
- •सुहृन्-मित्रार्य्-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु । साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते ॥
- •योगी युञ्जीत सततम् आत्मानं रहसि स्थितः । एकाकी यत-चित्तात्मा निराशीर् अपरिग्रहः ॥
- •व्याख्यातृत्वेऽपि मे नात्र भाष्य-कारेण तुल्यता ।
- •युञ्जन्न् एवं सदात्मानं योगी नियत-मानसः । शान्तिं निर्वाण-परमां मत्-संस्थाम् अधिगच्छति ॥
- •नात्यश्नतस् तु योगोऽस्ति न चैकान्तम् अनश्नतः । न चातिस्वप्न-शीलस्य जाग्रतो नैव चार्जुन ॥
- •युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु । युक्त-स्वप्नावबोधस्य योगो भवति दुःख-हा ॥
- •यदा विनियतं चित्तम् आत्मन्य् एवावतिष्ठते । निःस्पृहः सर्व-कामेभ्यो युक्त इत्य् उच्यते तदा ॥
- •यथा दीपो निवात-स्थो नेङ्गते सोपमा स्मृता । योगिनो यत- चित्तस्य युञ्जतो योगम् आत्मनः ॥
- •संकल्प-प्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः । मनसैवेन्द्रिय-ग्रामं विनियम्य समन्ततः ॥
- •शनैः शनैर् उपरमेद् बुद्ध्या धृति-गृहीतया । आत्म-संस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् ॥
- •यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् । ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् ॥
- •प्रशान्त-मनसं ह्य् एनं योगिनं सुखम् उत्तमम् । उपैति शान्त-रजसं ब्रह्म-भूतम् अकल्मषम् ॥
- •युञ्जन्न् एवं सदात्मानं योगी विगत-कल्मषः । सुखेन ब्रह्म-संस्पर्शम् अत्यन्तं सुखम् अश्नुते ॥28॥
- •सर्व-भूत-स्थम् आत्मानं सर्व-भूतानि चात्मनि । ईक्षते योग-युक्तात्मा सर्वत्र सम-दर्शनः ॥29॥
- •यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥
- •सर्व-भूत-स्थितं यो मां भजत्य् एकत्वम् आस्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥
- •आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥
- •अर्जुन उवाच— योऽयं योगस् त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥
- •चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम् ॥
- •असंशयं महाबाहो मनो दुर्णिग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥
- •असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
- •वश्यात्मना तु यतता शक्योऽवाप्तुम् उपायतः ॥
- •अर्जुन उवाच— अयतिः श्रद्धयोपेतो योगाच् चलित-मानसः । अप्राप्य योग-संसिद्धिं कां गतिं कृष्ण गच्छति ॥
- •कच्चिन् नोभय-विभ्रष्टश् छिन्नाभ्रम् इव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥
- •एतन् मे संशयं कृष्ण छेत्तुम् अर्हस्य् अशेषतः । त्वद्-अन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते ॥
- •पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते । न हि कल्याण-कृत् कश्चिद् दुर्गतिं तात गच्छति ॥
- •शुचीनां श्रीमतां गेहे योग-भ्रष्टोऽभिजायते ॥
- •अथ वा योगिनाम् एव कुले भवति धीमताम् । एतद् धि दुर्लभतरं लोके जन्म यद् ईदृशम् ॥
- •तत्र तं बुद्धि-संयोगं लभते पौर्वदेहिकम् यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥
- •पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशोऽपि सः । जिज्ञासुर् अपि योगस्य शब्द-ब्रह्मातिवर्तते ॥
- •प्रयत्नाद् यत् तु योगी संशुद्ध-किल्बिषः । अनेक-जन्म-संसिद्धस् ततो याति परां गतिम् ॥
- •तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ॥
- •योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥
- •इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् अध्यात्म-योगो नाम षष्ठोऽध्यायः
- •इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
- •इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये षष्ठोऽध्यायः
अव्यक्तादीनि भूतानि व्यक्त-मध्यानि भारत । अव्यक्त-निधनान्य् एव तत्र का परिदेवना ॥
श्रीधरः : किं च देहानां स्वभावं पर्यालोच्य तद्-उपाधिके आत्मनो जन्म-मरणे शोको न कार्य इति । अत आह अव्यक्तादीनीत्य् आदि । अव्यक्तं प्रधानम् । तद् एव आदिर् उत्पत्तेः पूर्व-रूपं येषां तानि अव्यक्तादीनि । भूतानि शरीराणि । कारणात्मनापि स्थितानाम् एव उत्पत्तेः । तथा व्यक्तम् अभिव्यक्तं मध्यं जन्म-मरणान्तरालं स्थिति-लक्षणं येषां तानि व्यक्त-मध्यानि । अव्यक्ते निधनं लयो येषां तानीमान्य् एवं-भूतान्य् एव । तत्र तेषु का परिदेवना ? कः शोक-निमित्तो विलापः ? प्रतिबुद्धस्य स्वप्न-दृष्ट-वस्तुष्व् इव शोको न युज्यत इत्य् अर्थः ॥28॥
मधुसूदनः : तद् एवं सर्व-प्रकारेणात्मनोऽशोच्यत्वम् उपपादितम् अथेदानीम् आत्मनोऽशोच्यत्वेऽपि भूत-सङ्घातात्मकानि शरीराण्य् उद्दिश्य शोचामीत्य् अर्जुनाशङ्काम् अपनुदति भगवान् अव्यक्तादीनीति । आदौ जन्मनः प्राग्-अव्यक्तानि अनुपलब्धानि भूतानि पृथिव्यादि-भूत-मयानि शरीराणि मध्ये जन्मानन्तरं मरणात् प्राग्-व्यक्तानि उपलब्धानि सन्ति । निधने पुनर् अव्यक्तान्य् एव भवन्ति । यथा स्वप्नेन्द्रजालादौ प्रतिभास-मात्र-जीवनानि शुक्ति-रूप्यादिवन् न तु ज्ञानात् प्राग् ऊर्ध्वं वा स्थितानि दृष्टि-सृष्ट्य्-अभ्युपगमात् । तथा च—आदाव् अन्ते च यन् नास्ति वर्तमानेऽपि तत् तथा [मा. का. 2.6] इति न्यायेन मध्येऽपि न सन्त्य् एवैतानि । नासतो विद्यते भावः [गीता 2.16] इति प्राग्-उक्तेश् च ।
एवं सति तत्र तेषु मिथ्या-भूतेष्व् अत्यन्त-तुच्छेषु भूतेषु का परिदेवना को वा दुःख-प्रलापो न कोऽप्य् उचित इत्य् अर्थः । न हि स्वप्ने विविधान् बन्धून् उपलभ्य प्रतिबुद्धस् तद्-विच्छेदेन शोचति पृथग्-जनोऽपि एतद् एवोक्तं पुराणे अदर्शनाद् आपतितः पुनश् चादर्शनं गतः भूत-सङ्घ इति शेषः । तथा च शरीराण्य् अप्य् उद्दिश्य शोको नोचित इति भावः ।
आकाशादि-महा-भूताभिप्रायेण वा श्लोको योज्यः । अव्यक्तम् अव्याकृतम् अविद्योपहित-चैतन्यम् आदिः प्राग् अवस्था येषां तानि तथा व्यक्तं नाम-रूपाभ्याम् एवाविद्यकाभ्यां प्रकटीभूतं न तु स्वेन परमार्थ-सदात्मना मध्यं स्थित्य्-अवस्था येषां तादृशानि भूतानि आकाशादीनि अव्यक्त-निधनान्य् एवाव्यक्ते स्व-कारणे मृद् इव घटादीनां निधनं प्रलयो येषां तेषु भूतेषु का परिदेवनेति पूर्ववत् । तथा च श्रुतिः—तद् धेदं तर्ह्य् अव्याकृतम् आसीत् तन्-नाम-रूपाभ्याम् एव व्याक्रियत [bå.ä.u. 1.4.7] इत्य् आदिर् अव्यक्तोपादानतां सर्वस्य प्रपञ्चस्य दर्शयति । लय-स्थानत्वं तु तस्यार्थ-सिद्धं कारण एव कार्य-लयस्य दर्शनात् । ग्रन्थान्तरे तु विस्तरः । तथा चाज्ञान-कल्पितत्वेन तुच्छान्य् आकाशादि-भूतान्य् अप्य् उद्दिश्य शोको नोचितश् चेत् तत्-कार्याण्य् उद्दिश्य नोचित इति किम् उ वक्तव्यम् इति भावः ।
अथवा सर्वदा तेषाम् अव्यक्त-रूपेण विद्यमानत्वाद् विच्छेदाभावेन तन्-निमित्तः प्रलापो नोचित इत्य् अर्थः । भारतेत्य् अनेन सम्बोधयन् शुद्ध-वंशोद्भवत्वेन शास्त्रीयम् अर्थं प्रतिपत्तुम् अर्होऽसि किम् इति न प्रतिपद्यस इति सूचयति ॥28॥
विश्वनाथः : तद् एवं न जायते न म्रियते इत्य्-आदिना, देह-पक्षे च जातस्य हि ध्रुवो मृत्युः इत्य् अनेन शोक-विषयं निराकृत्य इदानीम् उभय-पक्षेऽपि निराकरोति अव्यक्तेति । भूतानि देव-मनुष्य-तिर्यग्-आदीनि । अव्यक्तानि न व्यक्तं व्यक्तिर् आदौ जन्म-पूर्व-काले येषां, किन्तु तदानीम् अपि लिङ्ग-देहः स्थूल-देहश् च स्वारम्भक-पृथिव्य्-आदि-सत्त्वात् कारणात्मना वर्तमानोऽस्पष्टम् आसीद् एवेत्य् अर्थः । व्यक्तं व्यक्तिर् मध्ये येषां तानि । न व्यक्ति निधनाद् अनन्तरं येषां तानि । महा-प्रलयेऽपि कर्म-मात्रादीनां सत्त्वात् सूक्ष्म-रूपेण भूतानि सन्त्य् एव । तस्मात् सर्व-भूतानि आद्य्-अन्तरयोर् अव्यक्तानि मध्ये व्यक्तानीत्य् अर्थः । यद् उक्तं श्रुतिभिः—स्थिर-चर-जातयः स्युर् अजयोत्थ-निमित्त-युजः इति । का परिदेवना कः शोक-निमित्तः विलापः ? तथा चोक्तं नारदेन—
यन् मन्यसे ध्रुवं लोकम् अध्रुवं वा न चोभयम् ।
सर्वथा न हि शोच्यास् ते स्नेहाद् अन्यत्र मोहजात् ॥ [भा.पु. 1.13.44] इति ॥28॥
बलदेवः : अथ देहात्म-पक्षे आत्मातिरिक्त-देह-पक्षे च देह-विनाश-हेतुक-शोको न युक्तस् तद्-आरम्भकाणां भूत-मात्राणाम् अविनाशाद् इत्य् आह अव्यक्तादीनीति । अव्यक्तं नाम-रूप-विरहात् सूक्ष्मं प्रधानम् आदि आदि-रूपं येषां तानि अव्यक्त-निधनानि । अव्यक्ते तादृशि प्रधाने निधनं नाम-रूप-विमर्दन-लक्षणो नाशो येषां तानि । मृद्-आदिके सद्-रूपे द्रव्ये कम्बु-ग्रीवाद्य्-अवस्था-योगे घटस्योत्पत्तिस् तद्-विरोधि-कपालाद्य्-अवस्था-योगस् तु तस्य विनाशः कथ्यते । तद्-द्रव्यं सर्वदा स्थायीति । एवम् एवाह भगवान् पराशरः—मही घटत्वं घटतः कपालिका चूर्ण-रजस् ततोऽणुः [वि.पु. 2.12.42] इति । एवं शरीराण्य् आद्य्-अन्तयोर् नाम-रूपायोगाद् अव्यक्तिमन्ति । मध्ये तु तद्-योगाद् व्यक्तिमन्ति । तद्-आरम्भकानि भूतानि तु सर्वदा सन्तीति तेषु वस्तुतः सत्सु का परिदेवना कः शोक-निमित्त-विलाप इत्य् अर्थः । देहान्य-नित्यात्म-पक्षे तु वासांसि इत्य् आदिकं न विस्मर्तव्यम् । यत् त्व् आद्य्-अन्तयोर् असत्त्वान् मध्येऽपि भूतान्य् असन्त्य् एवातः स्वाप्निक-रथाश्वादि-प्रख्यानि मृषा-भूतान्य् एव तेन तद्-वियोग-हेतुकः शोकः प्रतिबुद्धस्य न दृष्ट इति दृष्टि-सृष्टिम् अभ्युपैत्याहुस् तन् मन्दं तद्-अभ्युपगमे वैदिकासत्कार्यवादापत्तेः । तद् एवं मत-द्वयेऽपि देह-विनाश-हेतुकः शोको नास्तीति सिद्धम् ॥28॥
(2.29)
आश्चर्यवत् पश्यति कश्चिद् एनम्
आश्चर्यवद् वदति तथैव चान्यः ।
आश्चर्यवच् चैनम् अन्यः शृणोति
श्रुत्वाप्य् एनं वेद न चैव कश्चित् ॥
श्रीधरः : कुतस् तर्हि विद्वांसोऽपि लोके शोचन्ति ? आत्मा-ज्ञानाद् एव इत्य् आशयेनात्मनो दुर्विज्ञेयत्वम् आह आश्चर्यवद् इत्यादि । कश्चिद् एनम् आत्मानं शास्त्राचार्योपदेशाभ्यां पश्यन्न् आश्चर्यवत् पश्यति । सर्व-गतस्य नित्य-ज्ञानानद-स्वभावस्यात्मनः अलौकिकत्वाद् ऐन्द्रजालिकवद् घटमानं पश्यन्न् इव विस्मयेन पश्यति असम्भावनाभिभूतत्वात् । तथा आश्चर्यवद् अन्यो वदति च । शृणोति चान्यः । कश्चित् पुनः विपरीत-भावनाभिभूतः श्रुत्वापि नैव वेद । च-शब्दाद् उक्त्वापि न दृष्ट्वापि न सम्यग् वेदेति द्रष्टव्यम् ॥29॥
मधुसूदनः : ननु विद्वांसोऽपि बहवः शोचन्ति तत् किं माम् एव पुनः पुनर् एवम् उपालभसे । अन्यच् च वक्तुर् एव हि तज् जाड्यं श्रोता यत्र न बुध्यते इति न्यायात् त्वद्-वचनार्थापर्तिपत्तिश् च तवाप्य् अन्येषाम् इव स्वाशय-दोषाद् इति नोक्त-दोष-द्वयम् इत्य् अभिप्रेत्यात्मनो दुर्विज्ञेयताम् आह आश्चर्यवद् इति ।
एनं प्रकृतं देहिनम् आश्चर्येणाद्भुतेन तुल्यतया वर्तमानम् आविद्यक-नाना-विध-विरुद्ध-धर्मवत्तया सतन्म् अप्य् असन्तम् इव स्व-प्रकाश-चैतन्य-रूपम् अपि जडम् इवानन्द-घनम् अपि दुःखितम् इव निर्विकारम् अपि सविकारम् इव नित्यम् अनित्यम् इव प्रकाशमानम् अप्य् अप्रकाशमानम् इव ब्रह्माभिन्नम् अपि तद्-भिन्नम् इव मुक्तम् अपि बद्धम् इवाद्वितीयम् अपि स-द्वितीयम् इव सम्भावित-विचित्रानेकाकार-प्रतीति-विषयं पश्यति शास्त्राचार्योपदेशाभ्याम् आविद्यक-सर्व-द्वैत-निषेधेन परमात्म-स्वरूप-मात्राकारायां वेदान्त-महा-वाक्य-जन्यायां सर्व-सुकृत-फल-भूतायाम् अन्तःकरण-वृत्तौ प्रतिफलितं समाधि-परिपाकेन साक्षात्करोति कश्चिच् छम-दमादि-साधन-सम्पन्न-चरम-शरीरः कश्चिद् एव न तु सर्वः । तथा कश्चिद् एनं यत् पश्यति तद् आश्चर्यवद् इति क्रिया-विशेषणम् । आत्म-दर्शनम् अप्य् आश्चर्यवद् एव यत् स्वरूपतो मिथ्या-भूतम् अपि सत्यस्य व्यञ्जकम् आविद्यकम् अप्य् अविद्याया विघातकम् अविद्याम् उपघ्नत् तत्-कार्यतया स्वात्मानम् अप्य् उपहन्तीति । तथा यः कश्चिद् एनं पश्यति स आश्चर्यवद् इति कर्तृ-विशेषणम् । यतोऽसौ निवृत्ताविद्यातत्-कार्योऽपि प्रारब्ध-कर्म-प्राबल्यात् तद्वान् इव व्यहरति सर्वदा समाधि-निष्ठोऽपि व्युत्तिष्ठति व्युत्थितोऽपि पुनः समाधिम् अनुभवतीति प्रारब्ध-कर्म-वैचित्र्याद् विचित्र-चरित्रः प्राप्त-दुष्प्राप-ज्ञानत्वात् सकल-लोक-स्पृहणीयोऽत आश्चर्यवद् एव भवति । तद् एतत् त्रयम् अप्य् आश्चर्यम् आत्मा तज् ज्ञानं तज्-ज्ञाता चेति परम-दुर्विज्ञेयम् आत्मानं त्वं कथम् अनायासेन जानीया इत्य् अभिप्रायः ।
ईवम् उपदेष्टुर् अभावाद् अप्य् आत्मा दुर्विज्ञेयः । यो ह्य् आत्मानं जानाति स एव तम् अन्यस्मै ध्रुवं ब्रूयात् । अज्ञस्योपदेष्टृत्वासम्भवात्, जानंस् तु समाहित-चित्तः प्रायेण कथं ब्रवीतु । व्युत्थित-चित्तोऽपि परेण ज्ञातुम् अशक्यः । यथा कथंचिज् ज्ञातोऽपि लाभ-पूजा-ख्यात्य्-आदि-प्रयोजनानपेक्षत्वाच् च ब्रवीत्य् एव । कथंचित् कारुण्य-मात्रेण ब्रुवंस् तु परमेश्वरवद् अत्यन्त-दुर्लभ एवेत्य् आह आश्चर्यवद् वदति तथैव चान्य इति । यथाजानाति तथैव वदति । एनम् इत्य् अनुकर्षणार्थश् च-कारः । स चान्यः सर्वाज्ञ-जन-विलक्षणः । न तु यः पश्यति ततोऽन्य इति व्याघातात् । अत्रापि कर्मणि क्रियायां कर्तरि चाश्चर्यवद् इति योज्यम् । तत्र कर्मणः कर्तुश् च प्राग् आश्चर्यवत्त्वं व्याख्यातं क्रियायास् तु व्याख्यायते । सर्व-शब्दावाच्यस्य शुद्धस्यात्मनो यद् वचनं तद् आश्चर्यवत् । तथा च श्रुतिः—यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इति । केनापि शब्देनावाच्यस्य शुद्धस्यात्मनो विशिष्ट-शक्तेन पदेन जहद्-अजहत्-स्वार्थ-लक्षणाया कल्पित-सम्बन्धेन लक्ष्यतावच्छेदकम् अन्तरेणैव प्रतिपादनं तद् अपि निर्विकल्प-साक्षात्कार-रूपम् अत्याश्चर्यम् इत्य् अर्थः ।
अथवा विना शक्तिं विना लक्षणां विना सम्बन्धान्तरं सुषुप्तोत्थापक-वाक्य-वत् तत्त्वम् अस्यादि-वाक्येन यदात्मतत्त्व-प्रतिपादनं तद् आश्चर्यवत् । शब्द-शक्तेर् अचिन्त्यत्वात् । न च विना सम्बन्धं bodhanen’tiprasaìgaù लक्षणा-पक्षेऽपि तुल्यत्वात् । शक्य-सम्बन्धस्यानेक-साधारणत्वात् । तात्पर्य-विशेषान् नियम इति चेत्, न । तस्यापि सर्वान् प्रत्य् अविशेषात् । कश्चिद् एव तात्पर्य-विशेषम् अवधारयति न सर्व इति चेत् । हन्त तर्हि पुरुष-गत एव कश्चिद् विशेषो निर्दोषत्व-रूपो नियामकः । न चास्मिन् पक्षेऽपि न दण्ड-वारितः । तथा च यादृशस्य शुद्धान्तः-करणस्य तात्पर्यानुसन्धान-पुरः-सरं लक्षणया वाक्यार्थ-बोधो भवद्भिर् अङ्गी क्रियते तादृशस्यैव केवलः शब्द-विशेषोऽखण्ड-साक्षात्कारं विनापि सम्बन्धेन जनयतीति किम् अनुपपन्नम् । एतस्मिन् पक्षे शब्द-वृत्त्य्-अविषयत्वाद् यतो वाचो निवर्तन्त इति सुतराम् उपपन्नम् । अयं च भगवद्-अभिप्रायो वार्तिक-कारैः प्रपञ्चितः—
दुर्बलत्वाद् अविद्याया आत्मत्वाद् बोध-रूपिणः ।
शब्द-शक्तेर् अचित्न्यत्वाद् विद्मस् तं मोह-हानतः ॥
अगृहीत्वैव सम्बन्धम् अभिधानाभिधेययोः ।
हित्वा निद्रां प्रबुध्यन्ते सुषुप्तेर् बोधिताः परैः ॥
जाग्रद्वन् न यतः शब्दं सुषुप्ते वेत्ति कश्चन ।
ध्वस्तेऽतो ज्ञानतोऽज्ञाने ब्रह्मास्मीति भवेत् फलम् ॥
अविद्या-घातिनः शब्दाद्याहं ब्रह्मेति धीर् भवेत् ।
नश्यत्य् अविद्यया सार्धं हत्वा रोगम् इवौषधम् ॥ [बृ.वा. 1.4.860-863]
इत्य् आदिना ग्रन्थेन ।
तद् एवं वचन-विषयस्य वक्तुर् वचन-क्रियायाश् चात्याश्चर्य-रूपत्वाद् आत्मनो दुर्विज्ञानत्वम् उक्त्वा श्रोतुर् दुर्मिलत्वाद् अपि तद् आह आश्चर्यवच् चैनम् अन्यः शृणोति श्र्तुवाऽप्य् एनं वेदेति । अन्यो द्रष्टुर् वक्तुश्च् अ मुक्ताद् विलक्षणो मुमुक्षुर् वक्तारं ब्रह्म-विदं विधिवद् उपसृत्यैनं शृणोति श्रवणाख्य-विचार-विषयी करोति वेदान्त-वाक्य-तात्पर्य-निश्चयेनावधारयतीति यावत् । श्रुत्वा चैनं मनन-निदिध्यासन-परिपाकाद् वेदापि साक्षात्करोत्य् अपि आश्चर्यवत् । तथा चाश्चर्यवत् पश्यति कश्चिद् एनम् इति व्याख्यातम् । अत्रापि कर्तुर् आश्चर्य-रूपत्वम् अनेक-जन्मानुष्ठित-सुकृत-क्षालित-मनो-मलतयातिदुर्लभत्वात् । तथा च वक्ष्यति—
मनुष्याणां सहस्रेषु कश् चिद् यतति सिद्धये ।
यतताम् अपि सिद्धानां कश् चिन् मां वेत्ति तत्त्वतः ॥ [गीता 7.3] इति ।
श्रवणायापि बहुभिर् यो न लभ्यः
शृण्वन्तोऽपि बहवो यं न विद्युः ।
आश्चर्यो वक्ता कुशलोऽस्य लब्धा
आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ [ka.u. 1.2.7] इति श्रुतेश् च ।
एवं श्रवण-श्रोतव्ययोर् आश्चर्यत्वं प्राग्वद् व्याख्येयम् ।
ननु यः श्रवण-मननादिकं करोति स आत्मानं वेदेति किम् आश्चर्यम् अत आह—न चैव कश्चिद् इति । च-कारः क्रिया-कर्म-पदयोर् अनुषङ्गार्थः । कश्चिद् एनं नैव वेद श्रवणादिकं कुर्वन्न् अपि । तद् अकुर्वंस् तु न वेदेति किम् उ वक्तव्यम् । ऐहिकम् अप्रस्तुत-प्रतिबन्धे तद्-दर्शनात् [वे.सू. 3.4.51] इति न्यायात् । उक्तं च वार्तिक-कारैः—
कुतस् तज्-ज्ञानम् इति चेत् तद् धि बन्ध-परिक्षयात् ।
असाव् अपि च भूतौ वा भावी वा वर्ततेऽथवा ॥ [बृ.वा.स. 294] इति ।
श्रवणादि कुर्वताम् अपि प्रतिबन्ध-परिक्षयाद् एव ज्ञानं जायते । अन्यथा तु न । स च प्रतिबन्ध-परिक्षयः कस्यचिद् भूत एव । यथा हिरण्यगर्भस्य । कस्यचिद् भावी । यथा वासुदेवस्य । कस्यचिद् वर्तते । यथा श्वेतकेतोः । तथा च प्रतिबन्ध-क्षय-स्यातिदुर्लभत्वात् । ज्ञानम् उत्पद्यते पुंसां क्षयात् पापस्य कर्मणः इति स्मृतेश् च दुर्विज्ञेयोऽयम् आत्मेति निर्गलितोऽर्थः ।
यदि तु श्रुत्वाप्य् एनं वेद न चैव कश्चिद् इत्य् एव व्याख्यायेत तदा आश्चर्यो ज्ञाता कुशलानुशिष्टः [ka.u. 1.2.7] इति श्रुत्यैक-वाक्यता न स्यात् । यतताम् अपि सिद्धानां कश् चिन् मां वेत्ति तत्त्वतः [गीता 7.3] इति भगवद्-वचन-विरोधश् चेति विद्वद्भिर् अविनयः क्षन्तव्यः । अथवा न चैव कश्चिद् इत्य् अस्य सर्वत्र सम्बन्धः कश्चिद् एनं न पश्यति न वदति न शृणोति श्रुत्वापि न वेदेति पञ्च प्रकारा उक्ताः कश्चित् पश्यत्य् एव न वदति कश्चित् पश्यति न वदति च कश्चित् तद्-वचनं शृणोति च तद्-अर्थं जानाति च कश्चिच् छ्रुत्वापि न जानाति न कश्चित् तु सर्व-बहिर्भूत इति । अविद्वत्-पक्षे तु असम्भावना-विपरीत-भावनाभिभूतत्वाद् आश्चर्य-तुल्यत्वं दर्शन-वदन-श्रवणेष्व् इति निगद-व्याख्यातः श्लोकः । चतुर्थ-पादे तु दृष्ट्वोक्त्वा श्रुत्वापीति योजना ॥29॥
विश्वनाथः : ननु किम् इदम् आश्चर्यं ब्रूषे । किं चैतद् अप्य् आश्चर्यम् । यद् एव प्रबोध्यमानस्याप्य् अविवेको नापयातीति तत्र सत्यम् एवेम् एव इत्य् आह आश्चर्यवद् इति । एनम् आत्मानं देहं च तद्-उभय-रूपं सर्व-लोकम् ॥29॥
बलदेवः : ननु सर्वज्ञेन त्वया बहूपदिश्यमानोऽप्य् अहं शोक-निवारकम् आत्म-याथात्म्यं न बुध्ये किम् एतद् इति चेत् तत्राह आश्चर्यवद् इति । विज्ञानान्दोभय-स्वरूपत्वेऽपि तद्-भेदाप्रतियोगिनं विज्ञान-स्वरूपत्वेऽपि विज्ञातृतया सन्तं परमाणुत्वेऽपि व्याप्त-बृहत्-कायं नाना-काय-सम्बन्धेऽपि तत्-तद्-विकारैर् अस्पृष्टम् एवम् आदि बहु-विरुद्ध-धर्मतयाश्चर्यवद् अद्भुत-सादृश्येन स्थितम् एनं मद्-उपदिष्टं जीवं कश्चिद् एव स्वधर्मानुष्ठानेन सत्य-तपो-जपादिना च विमृष्ट-हृद्-गुरु-प्रसाद-लब्ध-तादृश-ज्ञानः पश्यति याथात्म्येनानुभवति । आश्चर्यवद् इति क्रिया-विशेषणं वा कर्तृ-विशेषणं वेति व्याख्यातारः कश्चिद् एनम् यत् पश्यति तद् आश्चर्यवत् । यः कश्चित् पश्यति सोऽप्य् आश्चर्यवद् इत्य् अर्थः । एवम् अग्रेऽपि । श्रुत्वाप्य् एनम् इति कश्चित् सम्यग् अमृष्ट-हृद् इत्य् अर्थः । तथा च दुरधिगमं जीवात्मयाथात्म्यम् । श्रुतिर् अप्य् एवम् आह—
श्रवणायापि बहुभिर् यो न लभ्यः
शृण्वन्तोऽपि बहवो यं न विद्युः ।
आश्चर्यो वक्ता कुशलोऽस्य लब्धा
आश्चर्यो ज्ञाता कुशलानुशिष्ट ॥ [ka.u. 1.2.7] इति ॥29॥
(2.30)