Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

अव्यक्तोऽयम् अचिन्त्योऽयम् अविकार्योऽयम् उच्यते । तस्माद् एवं विदित्वैनं नानुशोचितुम् अर्हसि ॥

श्रीधरः : किं च अव्यक्त इति । अव्यक्तश् चक्षुर्-आद्य्-अविषयः । अचिन्त्यो मनसोऽप्य् अविषयः । अविकार्यः कर्मेन्द्रियाणाम् अप्य् अगोचर इत्य् अर्थः । उच्यत इति नित्यत्वादिभियुक्तोक्तिं प्रमाणयति । उपसंहरति तस्माद् एवम् इत्य् आदि । तद् एवम् आत्मनो जन्म-विनाशाभावान् न शोकः कार्य इत्य् उक्तम् ॥25॥

मधुसूदनः : छेद्यत्वादि-ग्राहक-प्रमाण-भावाद् अपि तद्-अभाव इत्य् आह—अव्यक्तोऽयम् इत्य्-आद्य्-अर्धेन । यो हीन्द्रिय-गोचरो भवति स प्रत्यक्षत्वाद् व्यक्त इत्य् उच्यते । अयं तु रूपादि-हीनत्वान् न तथा । अतो न प्रत्यक्षं तत्र च्छेद्यत्वादि-ग्राहकम् इत्य् अर्थः ।

प्रत्यक्षाभावेऽप्य् अनुमानं स्याद् इत्य् अत आह अचिन्त्योऽयं चिन्त्योऽनुमेयस् तद्-विलक्षणोऽयम् | क्वचित् प्रत्यक्षो हि वह्न्य्-आदिर् गृहीत-व्याप्तिकस्य धूमादेर् दर्शनात् क्वचिद् अनुमेयो भवति । अप्रत्यक्षे तु व्याप्ति-ग्रहणासम्भवान् नानुमेयत्वम् इति भावः । अप्रत्यक्षस्यापीन्द्रियादेः सामान्यतो दृष्टानुमान-विषयत्वं दृष्टम् अत आह अविकार्योऽयं यद् विक्रियावच् चक्षुर्-आदिकं तत्-स्वकार्यान्यथानुपपत्त्या कल्प्यमानम् अर्थापत्तेः सामान्यतोदृष्टानुमानस्य च विषयो भवति । अयं तु न विकार्यो न विक्रियावान् अतो नार्थापत्तेः सामान्यतो-दृष्टस्य वा विषय इत्य् अर्थः । लौकिक-शब्दस्यापि प्रत्यक्षादि-पूर्वकत्वात् तन्-निषेधेनैव निषेधः ।

ननु वेदेनैव तत्र च्चेह्द्यत्वादि ग्रहीष्यत इत्य् अत आह—उच्यते वेदेन सोपकरणेनाच्छेद्याव्यक्तादि-रूप एवायम् उच्यते तात्पर्येण प्रतिपाद्यते । अतो न वेदस्य तत्-प्रतिपादिकस्यापि च्छेद्यत्वादि-प्रतिपादकत्वम् इत्य् अर्थः ।

अत्र नैनं छिन्दन्ति [गीता 2.23] इत्य् अत्र शस्त्रादीनां तन्-नाशक-सामर्थ्याभाव उक्तः । अच्छेद्योऽयम् इत्य् आदौ तस्य च्छेदादि-कर्मत्वायोग्यत्वम् उक्तम् । अव्यक्तोऽयम् इत्य् अत्र तच्-छेदादि-ग्राहक-मानाभाव उक्त इत्य् अपौनरुक्त्यं द्रष्टव्यम् । वेदाविनाशिनम् इत्य् आदीनां तु श्लोकानाम् अर्थतः शब्दतश् च पौनरुक्त्यं भाष्य-कृद्भिः परिहृतम् । दुर्बोधत्वाद् आत्म-वस्तुनः पुनः पुनः प्रसङ्गम् आपाद्य शब्दान्तरेण तद् एव वस्तु निरूपयति भगवान् वासुदेवः कथं नु नाम संसारिणाम् बुद्धि-गोचरताम् आपन्नं तत्त्वं संसार-निवृत्तये स्यात् इति [शङ्कर-भाष्य 2.24] इति वदद्भिः ।

एवं पूर्वोक्त-युक्तिभिर् आत्मनो नित्यत्वे निर्विकारत्वे च सिद्धे तव शोको नोपपन्न इत्य् उपसंहरति तस्माद् इत्य् अर्धेन । एतादृशात्म-स्वरूप-वेदनस्य शोक-कारण-निवर्तकत्वात् तस्मिन् सति शोको नोचितः कारण-भावे कार्याभावस्यावश्यकत्वात् । तेनात्मानम् अविदित्वा यद् अन्वशोचस् तद् युक्तम् एव । आत्मानं विदित्वा तु नानुशोचितुम् अर्हसीत्य् अभिप्रायः ॥25॥

विश्वनाथः : न व्याख्यातम्.

बलदेवः : अव्यक्तः प्रत्यङ् चक्षुर्-आद्य्-अग्राह्यः । अचिन्त्यस् तर्कागोचरः श्रुति-मात्र-गम्यः । ज्ञान-स्वरूपो ज्ञातेत्य् आदिकं श्रुत्यैव प्रतीयते । अविकार्यः षड्-भाव-विकारानर्हः । अत्र अविनाशि तु तद् विद्धि इत्य् आदिभिर् आत्म-तत्त्वम् उपदिशन् हरिः शब्दतोऽर्थतश् च यत् पुनः पुनर् अवोचत् तस्य दुर्बोधस्य सौबोध्यार्थम् एवेत्य् अदोषः । निर्धारणार्थं वा । अयं धर्मं वेत्तीत्य् उक्तौ तद् वेदनं निश्चितं यथा स्यात् तद्वत् । एवम् एवाग्रे वक्ष्यति आश्चर्यवत् पश्यति कश्चित् इत्य् आदिना ॥25॥

(2.26)

अथ चैनं नित्य-जातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैवं शोचितुम् अर्हसि ॥

श्रीधरः : इदानीं देहेन सह आत्मनो जन्म तद्-विनाशेन च विनाशम् अङ्गीकृत्यापि शोको न कार्य इत्य् आह अथ चैनम् इत्य् आदि । अथ च यद्यप्य् एनम् आत्मानम् नित्यजातं नित्यं वा मन्यसे मृतम् तथापि त्वं महाबाहो नैवं शोचितुम् अर्हसि ॥26॥

मधुसूदनः : एवम् आत्मनो निर्विकारत्वेनाशोच्यत्वम् उक्तम् इदानीं विकारवत्त्वम् अभ्युपेत्यापि श्लोक-द्वयेनाशोच्यत्वं प्रतिपादयति भगवान् । तत्रात्मा ज्ञान-स्वरूपः प्रतिक्षण-विनाशीति सौगताः । देह एवात्मा स च स्थिरोऽप्य् अनुक्षण-परिणामी जायते नश्यति चेति प्रत्यक्ष-सिद्धम् एवैतद् इति लोकायतिकाः । देहातिरिक्तोऽपि देहेन सहैव जायते नश्यति चेत्य् अन्ये । सर्गाद्य-काल एवाकाशवज् जायते देह-भेदेऽप्य् अनुवर्तमान एवाकल्प-स्थायी नश्यति प्रलय इत्य् अपरे । नित्य एवात्मा जायते म्रियते चेति तार्किकाः । तथा हि—प्रेत्य-भावो जन्म । स चापूर्व-देहेन्द्रियादि-सम्बन्धः । एवं मरणम् अपि पूर्व-देहेन्द्रियादि-विच्छेदः । इदं चोभयं धर्माधर्म-निमित्तत्वात् तद्-आधारस्य नित्यस्यैव मुख्यम् । अनित्यस्य तु कृत-हान्य-कृताभ्यागम-प्रसङ्गेन धर्माधर्माधारत्वानुपपत्तेर् न जन्म-मरणे मुख्ये इति वदन्ति । न्तियस्याम् एवेत्य् अन्ये । तत्रानित्यत्व-पक्षेऽपि शोच्यत्वम् आत्मनो निषेधति अथ चैनम् इति ।

अथेति पक्षान्तरे । चोऽप्य् अर्थे । यदि दुर्बोधत्वाद् आत्म-वस्तुनोऽसकृच्-छ्रवणेऽप्य् अवधारणा-सामर्थ्यान् मद्-उक्त-पक्षानङ्गीकारेण पक्षान्तरम् अभ्युपैषि । तत्राप्य् अनित्यत्व-पक्षम् एवाश्रित्य यद्य् एनम् आत्मानं नित्यं जातं नित्यं मृतं वा मन्यसे । वा-शब्दश् चार्थे । क्षणिकत्व-पक्षे नित्यं प्रतिक्षणं पक्षान्तरे आवश्यकत्वान् नित्यं नियतं जातोऽयं मृतोऽयम् इति लौकिक-प्रत्यय-वशेन यदि कल्पयसि तथापि हे महाबाहो ! पुरुष-धौरेयेति सोपहासं कुमताभ्युपगमात् । त्वय्य् एतादृशी कुदृष्टिर् न सम्भवतीति सानुकम्पं वा । एवं अह बत महत् पापं कर्तुं व्यवसिता वयम् [गीता 1.45] इत्य् आदि यथा शोचसि एवं प्रकारम् अनुशोकं कर्तुं स्वयम् अपि त्वं तादृश एव सन् नार्हसि योग्यो न भवसि । क्षणिकत्व-पक्षे देहात्म-वाद-पक्षे देहेन सह जन्म-विनाश-पक्षे च जन्मान्तराभावेन पाप-भयासम्भवात् पाप-भयेनैव खलु त्वम् अनुशोचसि । तच् चैतादृशे दर्शने न सम्भवति बन्धु-विनाश-दर्शित्वाभावाद् इत्य् अधिकं । पक्षान्तरे दृष्ट-दुःख-निमित्तं शोकम् अभ्यनुज्ञातुम् एवं-कारः । दृष्ट-दुःख-निमित्त-शोक-सम्भवेऽप्य् अदृष्ट-दुःख-निमित्तः शोकः सर्वथा नोचित इत्य् अर्थः प्रथम-श्लोकस्य ॥26॥

विश्वनाथः : तद् एवं शास्त्रीय-तत्त्व-दृष्ट्या त्वाम् अहं प्रबोधयन् । व्यावहारहिक-तत्त्व-दृष्ट्यापि प्रबोधयामि अवधेहीत्य् आह अथेति । नित्य-जातं देहे जाते सत्य् एनं नित्यं नियतं जातं मन्यसे । तथा देह एव मृते मृतं नित्यं नियतं मन्यसे । महा-बाहो इति पराक्रमवतः क्षत्रियस्य तव तद् अपि युद्धम् अवश्यकं स्वधर्मः । यद् उक्तं—

क्षत्रियाणाम् अयं धर्मः प्रजापति-विनिर्मितः ।

भ्रातापि भ्रातरं हन्याद् येन घोरतरस् ततः ॥ इति भावः ॥26॥

बलदेवः : एवं स्वोक्तस्य जीवात्मनोऽशोच्यत्वम् उक्त्वा परोक्तस्यापि तस्य तद् उच्यते पर-मत-ज्ञानाय । तद्-अभिज्ञः खलु शिष्यस् तद्-अवकरैस् तन् निरस्य विजयी सन् स्व-मते स्थैर्यम् आसीत् । तथा हि मनुष्यत्वादि-विशिष्टे भूम्य्-आदि-भूत-चतुष्टये ताम्बूल-रागवत् मद-शक्तिवच् च चैतन्यम् उत्पद्यते । तादृशस् तच्-चतुष्टय-भूतो देह एवात्मा । स च स्थिरोऽपि प्रतिक्षण-परिणामाद् उत्पत्ति-विनाश-योगीति लोक-प्रत्यक्ष-सिद्धम् इति लोकायतिका मन्यन्ते । देहाद् भिन्नो विज्ञान-स्वरूपोऽप्य् आत्मा प्रतिक्षण-विनाशीति वैभाषिकादयो बौद्धा वदन्ति । तद् एतद् उभय-मतेऽप्य् आत्मनः शोच्यत्वं प्रतिषेधति । अथेति पक्षान्तरे । चोऽप्य्-अर्थे । त्वं चेन् मद्-उक्त-जीवात्म-याथात्म्यावगाहनासमर्थो लोकायतिकादि-पक्षम् आलम्बसे, तत्र देहात्म-पक्षे एनं देह-लक्षणम् आत्मानं नित्यं वा मृतं मन्यसे । वा-शब्दश् चार्थे । तथापि त्वम् एनं अहो बत महत् पापं इत्य् आदि-वचनैः शोचितुं नार्हसि । परिणाम-स्वभावस्य तस्य तस्य चात्मनो जन्म-विनाशयोर् अनिवार्यत्वाज् जन्मान्तराभावेन पाप-भयासम्भवाच् च । हे महाबाहो इति सोपहासं सम्बोधनं क्षत्रिय-वर्यस्य वैदिकस्य च ते नेदृशं कुमतं धार्यम् इति भावः ॥26।

(2.27)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]