Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

अच्छेद्योऽयम् अदाह्योऽयम् अक्लेद्योऽशोष्य एव च । नित्यः सर्व-गतः स्थाणुर् अचलोऽयं सनातनः ॥

श्रीधरः : तत्र हेतुम् आह अच्छेद्य इत्य् आदिना सार्धेन । निरवयवत्वाद् अच्छेद्योऽक्लेद्यश् च | अमूर्तत्वाद् अदाह्यः । द्रवत्वाभावाद् अशोष्य इति भावः । इतश् च छेदादि-योग्यो न भवति । यतो नित्योऽविनाशी । सर्व-गतः स्थाणुः स्थिर-स्वभावो रूपान्तरापत्ति-शून्यः । अचलः पूर्व-रूपापरित्यागी । सनातनोऽनादिः ॥24॥

मधुसूदनः : शस्त्रादीनां तन्-नाशकत्वासामर्थ्ये तस्य तज्-जनित-नाशानर्हत्वे हेतुम् आह अच्छेद्य इति । यतोऽच्छेद्योऽयम् अतो नैनं छिन्दन्ति शस्त्राणि । अदाह्योऽयं यतोऽतो नैनं दहति पावकः । यतोऽक्लेद्योऽयम् अतो नैनं क्लेदयन्त्य् आपः । यतोऽशोष्योऽयम् अतो नैनं शोषयति मारुत इति क्रमेण योजनीयम् । एव-कारः प्रत्येकं सम्बध्यमानो ऽच्छेद्यत्वाद्य्-अवधारणार्थः । चः समुच्चये हेतौ वा । छेदाद्य्-अनर्हत्वे हेतुम् आहोत्तरार्धेन ।

नित्योऽयं पूर्वापर-कोटि-रहितोऽतोऽनुत्पाद्यः । असर्वगतत्वे ह्य् अनित्यत्वं स्यात् । यावद्-विकारं तु विभागः इति न्यायात् पराभ्युपगत-परमाण्व्-आदीनाम् अनभ्युपगमात् । अयं तु सर्व-गतो विभुर् अतो नित्य एव । एतेन प्राप्यत्वं पराकृतम् । यदि चायं विकारी स्यात् तदा सर्व-गतो न स्यात् । अयं तु स्थाणुर् अविकारी । अतः सर्व-गत एव । एतेन विकार्यत्वम् अपाकृतम् | यदि चायं चलः क्रियावान् स्यात् तदा विकारी स्याद् घटादिवत् । अयं त्व् अचलोऽतो न विकारी । एतेन संस्कार्यत्वं निराकृतम् । पूर्वावस्था-परित्यागेनावस्थान्तरापत्तिर् विक्रिया | अवस्थैक्येऽपि चलन-मात्रं क्रियेति विशेषः । यस्माद् एवं तस्मात् सनातनोऽयं सर्वदैक-रूपो न कस्या अपि क्रियायाः कर्मेत्य् अर्थः । उत्पत्त्य्-आप्ति-विकृति-संस्कृत्य्-अन्यतर-क्रिया-फल-योगे हि कर्मत्वं स्यात् । अयं तु नित्यत्वान् नोत्पाद्यः । अनित्यस्यैव घटादेर् उत्पाद्यत्वात् । सर्वगतत्वान् न प्राप्यः परिच्छिन्नस्यैव पय-आदेः प्राप्यत्वात् । स्थाणुत्वाद् अविकार्यः । विक्रियावतो घृतादेर् एव विकार्यत्वात् । अचलत्वाद् असंस्कार्यः सक्रियस्यैव दर्पणादेः संस्कार्यत्वात् । तथा च श्रुतयः—आकाशवत् सर्व-गतश् च नित्यः [chä.u. 3.14.3], वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकः [çve.u. 3.9], निष्कलं निष्क्रियं शान्तं [çve.u. 6.19], इत्य् आदयः । यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो योऽप्सु तिष्ठन्न् अद्भ्योऽन्तरो यस् तेजसि तिष्ठंस् तेजसोऽन्तरो यो वायौ तिष्टन् वायोर् अन्तरः [bå.ä.u. 3.7.3 ff] इत्य् आद्या च श्रुतिः सर्वगतस्य सर्वान्तर्यामितया तद्-अविषयत्वं दर्शयति । यो हि शस्त्रादौ न तिष्ठति तं शस्त्रादयश् छिन्दन्ति । अयं तु शस्त्रादीनां सत्ता-स्फूर्ति-प्रदत्वेन तत्-प्रेरकस् तद्-अन्तर्यामी । अतः कथम् एनं शस्त्रादीनि स्व-व्यापार-विषयी कुर्युर् इत्य् अभिप्रायः । अत्र येन सूर्यस् तपति तेजसेद्धः [तै.ब्रा. 3.12.97] इत्य् आदि श्रुतयोऽनुसन्धेयाः । सप्तमाध्याये च प्रकटीकरिष्यति श्री-भगवान् इति दिक् ॥24॥

विश्वनाथः : तस्माद् आत्मायम् एवम् उच्यत इत्य् आह अच्छेद्य इति । अत्र प्रकरणे जीवात्मनो नित्यत्वस्य शब्दतोऽर्थतश् च पौनरुक्त्यं निर्धारण-प्रयोजकं सन्दिग्धधीषु ज्ञेयम् । यथा कलाव् अस्मिन् धर्मोऽस्ति धर्मोऽस्तीति त्रि-चतुर्धा-प्रयोगाद् धर्मोऽस्त्य् एवेति निःसंशया प्रतीतिः स्याद् इति ज्ञेयम् । सर्व-गतः स्वकर्म-वशाद् देव-मनुष्य-तिर्यग्-आदि-सर्व-देह-गतः । स्थाणुर् अचल इति पौनरुक्त्यं स्थैर्य-निर्धारणार्थम् । अतिसूक्ष्मत्वाद् अव्यक्तस् तद् अपि देह-व्यापि-चैतन्यत्वाद् अचिन्त्योऽतर्क्यः । जन्मादि-षड्-विकारानर्हत्वाद् अविकार्यः ॥24-25॥

बलदेवः : छेदाद्य्-अभावाद् एव तत्-तन्-नामभिर् अयम् आख्यायत इत्य् आह अच्छेद्योऽयम् इति । एव-कारः सर्वैः सम्बध्यते । सर्व-गतः स्व-कर्म-हेतुकेषु देव-मानवादिषु पशु-पक्ष्य्-आदिषु च सर्वेषु शरीरेषु पर्यायेण गतः प्राप्तोऽपीत्य् अर्थः । स्थाणुः स्थिर-स्वरूपः । अचलः स्थिर-गुणकः । अविनाशी वा अरेऽयम् आत्मानुच्छित्ति-धर्मा [Bau 4.5.14] इति श्रुतेर् इत्य् अर्थः । न चानुच्छित्तिर् एव धर्मो यस्येति व्याख्येयं तस्यार्थस्याविनाशीत्य् अनेनैव लाभात् । तस्माद् अनुच्छित्तयो नित्या धर्मा यस्य स तथेत्य् एवार्थः । सनातनः शाश्वतः पौनरुक्त-दोषस् त्व् अग्रे परिहरिष्यते ॥24॥

(2.25)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]