Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णानि

अन्यानि संयाति नवानि देही ॥

श्रीधरः : नन्व् आत्मनोऽविनाशेऽपि तदीय-शरीर-नाशं पर्यालोच्य शोचामीइति चेत् ? तत्राह वासांसीति । कर्मणि बन्धनानां नूतनानां देहानाम् अवश्यम्भावित्वात् न तज्-जीर्ण-देह-नाशे शोकावकाश इत्य् अर्थः ॥22॥

मधुसूदनः : नन्व् एवम् आत्मनो विनाशित्वाभावेऽपि देहानां विनाशित्वाद् युद्धस्य च तन्-नाशकत्वात् कथं भीष्मादि-देहानाम् अनेक-सुकृत-साधनानां मया युद्धेन विनाशः कार्य इत्य् आशङ्काया उत्तरम् वासांसीति ।

जीर्णानि विहाय वस्त्राणि नवानि गृह्णाति विक्रिया-शून्य एव नरो यथेत्य् एतावतैव विर्वाहेऽपराणीइत् विशेषणम् उत्कर्षातिशय-ख्यापनार्थम् । तेन यथा निकृष्टानि वस्त्राणि विहायोत्कृष्टानि जनो गृह्णातीत्य् औचित्यायातम् । तथा जीर्णानि वयसा तपसा च कृशानि भीष्मादि-शरीराणि विहायान्यानि देवादि-शरीराणि सर्वोत्कृष्टानि चिरोपार्जित-धर्म-फल-भोगाय संयाति सम्यग्-गर्भ-वासादि-क्लेश-व्यतिरेकेण प्राप्नोति देही प्रकृष्ट-धर्मानुष्ठातृ-देहवान् भीष्मादिर् इत्य् अर्थः । अन्यन् नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गन्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वा इत्य्-आदि-श्रुतेः ।

एतद् उक्तं भवति भीष्मादयो हि यावज् जीवं धर्मानुष्ठान-क्लेशेनैव जर्जर-शरीरा वर्तमान-शरीर-पातम् अन्तरेण तत्-फल-भोगायासम् अर्था यदि धर्म-युद्धेन स्वर्ग-प्रतिबन्धकानि जर्जराणि शरीराणि पातयित्वा दिव्य-देह-सम्पादनेन स्वर्ग-भोग-योग्याः क्रियन्ते त्वया तद्-अत्यन्तम् उपकृत्वा एव ते । दुर्योधनादीनाम् अपि स्वर्ग-भोग-योग्य-देह-सम्पादनान् महान् उपकार एव । तथा चात्यन्तम् उपकारके युद्धेऽपकारकत्व-भ्रमं मा कार्षीर् इति । अपराणि अन्यानि संयातीति पद-त्रय-वशाद् भगवद्-अभिप्राय एवम् अभ्यूहितः । अनेन दृष्टान्तेनाविकृत-प्रतिपादनम् आत्मनः क्रियत इति तु प्राचां व्याख्यानम् अतिस्पष्टम् ॥22॥

विश्वनाथः : ननु मदीय-युद्धाद् भीष्म-संज्ञकं शरीरं तु जीवात्मा त्यक्ष्यत्य् एव इत्य् अतस् त्वं चाहं च तत्र हेतु भवाव एव इत्य् अत आह वासांसीति । नवीनं वस्त्रं परिधापयितुं जीर्ण-वस्त्रस्य त्यजने कश्चित् किं दोषो भवतीति भावः । तथा शरीराणीति भीष्मो जीर्ण-शरीरं परित्यज्य दिव्यं नव्यं अन्यच् छरीरं प्राप्स्यतीति कस् तव वा मम वा दोषो भवतीति भावः ॥22॥

बलदेवः : ननु मा भूद् आत्मनां विनाशो भीष्मादि-संज्ञानां तच्-छरीराणां तत्-सुख-साधनानां युद्धेन विनाशे तत्-सुख-विच्छेद-हेतुको दोषः स्याद् एव । अन्यथा प्रायश्चित्त-शास्त्राणि निर्विषयाणि स्युर् इति चेत् तत्राह वासांसीति । स्थूल-जीर्ण-वासस्-त्यागेन नवीन-वासो-धारणम् इव वृद्ध-नृ-देह-त्यागेन युव-देव-देह-धारणं तेषाम् आत्मनाम् अतिसुखकरम् एव । तद् उभयं च युद्धेनैव क्षिप्रं भवेद् इत्य् उपकारकात् तस्मान् मा विरंसीर् इति भावः । संयातीति सम्यग्-गर्भ-वासादि-यातनां विनैव शीघ्रम् एव प्राप्नोतीत्य् अर्थः । प्रायश्चित्त-वाक्यानि तु यज्ञ-युद्ध-वधाद् अन्यस्मिन् वधे नेयानि ॥22॥

(2.23)

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः ॥

श्रीधरः : कथं हन्तीति अनेन उक्तं वध-साधनाभावं दर्शयन्न् अविनाशित्वम् आत्मनः स्फुटीकरोति नैनम् इत्य् आदि । आपो क्लेदयन्ति मृदु-करणेन शिथिलं न कुर्वन्ति | मारुतोऽप्य् एनं न शोषयति ॥23॥

मधुसूदनः : ननु देह-नाशे तद्-अभ्यन्तर-वर्तिन आत्मनः कुतो न विनाशो गृह-दाहे तद्-अन्तर्-वर्ति-पुरुषवद् इत्य् अत आह—नैनम् इति । शस्त्राण्य् अस्यादीनि अतितीक्ष्णान्य् अपि एनं प्रकृतम् आत्मानं न छिन्दन्ति अवयव-विभागेन द्विधा कर्तुं न शक्नुवन्ति । तथा पावकोऽग्निर् अतिप्रज्वलितोऽपि नैनं भस्मीकर्तुं शक्नोति । न चैनम् आपोऽप्य् अन्तं वेगवत्योऽपि आर्द्रीकरणेन विश्लिष्टावयवं कर्तुं शक्नुवन्ति । मारुतो वायुर् अतिप्रबलोऽपि नैनं नीरसं कर्तुं शक्नोति । सर्व-नाशकाक्षेपे प्रकृते युद्ध-मये शस्त्रादीनां प्रकृतत्वाद् अवयुत्यानुवादेनोपन्यासः । पृथिव्य्-अप्-तेजो-वायूनाम् एव नाशकत्व-प्रसिद्धेस् तेषाम् एवोपन्यासो नाकाशस्य ॥23॥

विश्वनाथः : न च युद्धे त्वया प्रयुक्तेभ्यः शस्त्रास्त्रेभ्यः काप्य् आत्मनो व्यथा सम्भवेद् इत्य् आह नैनम् इति । शस्त्राणि खड्गादीनि । पावक आग्नेयास्त्रम् अपि युष्मद्-आदि-प्रयुक्तम् । आपः पार्जन्यास्त्रम् अपि । मारुतो वायव्यास्त्रम् ॥23॥

बलदेवः : ननु शस्त्र-पातैः शरीर-विनाशे तद्-अन्तः-स्थस्यात्मनो विनाशः स्यात् गृह-दाहे तन्-मध्य-स्थस्यैव जन्तोर् इति चेत् तत्राह नैनम् इति । शस्त्राणि खड्गादीनि । पावक आग्नेयास्त्रम् । आपः पार्जन्यास्त्रम् अपि । मारुतो वायव्यास्त्रम् । तथा च तत्-प्रयुक्तैः शस्त्रास्त्रैर् नात्मनः काचिद् व्यथेति ॥23॥

(2.24)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]