Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

य एनं वेत्ति हन्तारं यश् चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥

श्रीधरः : तद् एवं भीष्मादि-मृत्यु-निमित्तः शोको निवारितः, यच् चात्मनो हन्तृत्व-निमित्तं दुःखम् उक्तम् एतान् न हन्तुम् इच्छामि इत्य् आदिना, तद् अपि तवद् एव निर्निमित्तम् इत्य् आह य एनम् इति । एनम् आत्मानम् । आत्मनो हनन-क्रियायाः कर्मत्वं कर्तृत्वम् अपि नास्तीत्य् अर्थः । तत्र हेतुर् नायम् इति ॥19॥

मधुसूदनः : नन्व् एवम् अशोच्यान् अन्वशोचचस् त्वम् इत्य् आदिना भीष्मादि-बन्धु-विच्छेद-निबन्धने शोकेऽपनीतेऽपि तद्-वध-कर्तृत्व-निबन्धनस्य पापस्य नास्ति प्रतीकारः । नहि यत्र शोको नास्ति तत्र पापं नास्तीति नियमः । द्वेष्य-ब्राह्मण-वधे पापाभाव-प्रसङ्गात् । अतोऽहं कर्ता त्वं प्रेरक इति द्वयोर् अपि हिंसा-निमित्त-पातकापत्तेर् अयुक्तम् इदं वचनं तस्माद् युध्यस्व भारतेत्य् आशङ्क्य काठक-पठितय र्चा परिहरति भगवान् य एनम् इति ।

एनं प्रकृतं देहिनम् अदृश्यत्वादि-गुणकं यो हन्तारं हनन-क्रियायाः कर्तारं वेत्ति अहम् अस्य हन्तेति विजानाति । यश् चान्य एनं मन्यते हतं हनन-क्रियायाः कर्म-भूतं देह-हननेन हतोऽहम् इति विजानाति । ताव् उभौ देहाभिमानित्वाद् एनम् अविकारिणम् अकारक-स्वभावम् आत्मानं न विजानीतो न विवेकेन जानीतः शास्त्रात् । कस्मात् यस्मान् नायं हन्ति न हन्यते कर्ता कर्म च न बह्वतीत्य् अर्थः ।

अत्र य एनं वेत्ति हन्तारं हतं चेत्य् एतावति वक्तव्ये पदानाम् आवृत्तिर् वाक्यालङ्कारार्था । अथवा य एनं वेत्ति हन्तारं तार्किकादिर् आत्मनः कर्तृत्वाभ्युपगमात् । तथा यश् चैनं मन्यते हतं चार्वाकादिर् आत्मनो विनाशित्वाभ्युपगमात् । ताव् उभौ न विजानीत इति योज्यम् । वादि-भेद-ख्यापनाय पृथग् उपन्यासः । अतिशूरातिकातर-विषयतया वा पृथग्-उपदेशः । हन्ता चेन् मन्यते हन्तुं हतश् चेन् मन्यते हतम् [ka.u. 1.2.19] इति पूर्वार्धे श्रौतः पाठः ॥19॥

विश्वनाथः : भो वयस्य अर्जुन ! त्वम् आत्मा । न हन्तेः कर्ता, नापि हन्तेः कर्म इत्य् आह य इति । एनं जीवात्मानं हन्तारं वेत्ति भीष्मादीन् अर्जुनो हन्तीति यो वेत्तीत्य् अर्थः, हतम् इति भीष्मादिभिर् अर्जुनो हन्यते इति यो वेत्ति, ताव् उभाव् अप्य् अज्ञानिनौ | अतोऽर्जुनोऽयं गुरु-जनं हन्तीत्य् अज्ञानि-लोक-गीताद् दुर्यशः का ते भीतिर् इति भावः ॥19॥

बलदेवः : उक्तम् अविनाशित्वं द्रढयति । एनम् उक्त-स्वभावम् आत्मानं जीवं यो हन्तारं खड्गादिना हिंसकं वेत्ति यश् चैनं तेन हतं हिंसितं मन्यते ताव् उभौ तत्-स्वरूपं न विजानीतः । अतिसूक्ष्मस्य चैतन्यस्य तस्य छेदाद्य्-असम्भवान् नायम् आत्मा हन्ति न हन्यते । हन्तेः कर्ता कर्म च भवतीत्य् अर्थः । हन्तेर् देह-वियोगार्थत्वान् न तेनात्मनां नाशो मन्तव्यः । श्रुतिश् चैवम् आह—हन्ता चेन् मन्यते हन्तुं हतश् चेन् मन्यते हतम् [ka.u. 1.2.19] इत्य् आदिना । एतेन मा हिंस्यात् सर्व-भूतानि इत्य् आदि-वाक्यं देह-वियोग-परं व्याख्यातम् । न चात्रात्मनः कर्तृत्वं प्रसिद्धम् इति वाच्यम् । देह-वियोजने तत् तस्य सत्त्वात् ॥19॥

(2.20)

न जायते म्रियते वा कदाचिन्

नायं भूत्वा भविता वा न भूयः ।

अजो नित्यः शाश्वतोऽयं पुराणो

न हन्यते हन्यमाने शरीरे ॥

श्रीधरः : न हन्यत इत्य् एतद् एव षड्-भाव-विकार-शून्यत्वेन द्रढयति नेति । न जायत इत्य् आदि । न जायत इति जन्म-प्रतिषेधः । न म्रियत इति विनाश-प्रतिषेधः । वा-शब्दौ चार्थे । न चायं भूत्वा उत्पद्य भविता भवति अस्तित्वं भजते, किन्तु प्राग् एव स्वतः सद्-रूप इति जन्मान्तरास्तित्व-लक्षण-द्वितीय-विकार-प्रतिषेधः । तत्र हेतुः यस्माद् अजः । यो हि न जायते स हि जन्मान्तरम् अस्तित्वं भजते, न तु यः स्वयम् एवास्ति स भूयोऽपि अन्यद् अस्तित्वं भजते इत्य् अर्थः । नित्यः सर्व्दैक-रूप इति वृद्धि-प्रतिषेधः । शाश्वतः शश्वद्-भव इति अपक्षय-प्रतिषेधः । पुराण इति विपरिणाम-प्रतिषेधः । पुरापि नव एव न तु परिणामतः रूपान्तरं प्राप्य नवो भवतीत्य् अर्थः ।

यद् वा न भवितेत्य् अस्यानुषङ्गं कृत्वा भूयोऽधिकं यथा भवितेति तथा न भवतीति वृद्धि-प्रतिषेधः । अजो नित्य इति चोभय-वृद्ध्य्-आद्य्-अभावे हेतुर् इति न पौनरुक्त्यम् । तद् एवं जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यत्य् एवं यास्कादिभिर् वेद-वादिभिर् उक्ताः षड्-भाव-विकारा निरस्ताः । यद् अर्थम् एते विकारा निरस्तास् तं प्रस्तुतं विनाशाभावम् उपसंहरति न हन्यते हन्यमाने शरीर इति ॥20॥

मधुसूदनः : कस्माद् अयम् आत्मा हनन-क्रियायाः कर्ता कर्म च न भवति ? अविक्रियत्वाद् इत्य् आह द्वितीयेन मन्त्रेण । जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते विनश्यतीति षड्-भाव-विकारा इति वार्ष्यायणिः इति नैरुक्ताः । तत्राद्य्-अन्तयोर् निषेधः क्रियते न जायते म्रियते वेति । वा-शब्दः समुच्चयार्थः । न जायते न म्रियते चेत्य् अर्थः । कस्माद् अयम् आत्मा नोत्पद्यते ? यस्माद् अयम् आत्मा कदाचित् कस्मिन्न् अपि काले न भूत्वाभूत्वा प्राग् भूयः पुनर् अपि भविता न । यो ह्य् अभूत्वा भवति स उत्पत्ति-लक्षणां विक्रियाम् अनुभवति । अयं तु प्राग् अपि सत्त्वाद्यतो नोत्पद्यतेऽतोऽजः । तथायम् आत्मा भूत्वा प्राक् कदाचिद् भूयः पुनर् न भविता । न वा-शब्दाद् वाक्य-विपरि-वृत्तिः । यो हि प्राग्-भूत्वोत्तर-काले न भवति स मृत्-लक्षणां विक्रियाम् अनुभवति । अयं तूत्तर-कालेऽपि सत्त्वाद्यतो न मिर्यतेऽतो नित्यो विनाशायोग्य इत्य् अर्थः । अत्र न भूत्वेत्य् अत्र समासाभावेऽपि नानुपपत्तिर् नानुयोजेष्व् अतिवत् । भगवता पाणिनिना महा-विभाषाधिकारे नञ्-समास-पाठात् । यत् तु कात्यायनेनोक्तं समास-nityatâbhipräyeëa वा-वचनानर्थक्यं तु स्वभाव-सिद्धत्वात् इति तद्-भगवत्-päëiini-वचन-विरोधाद् अनादेयम् । तद् उक्तम् आचार्य-शवर-स्वामिना—असद्-वादी हि कात्यायनः इति ।

अत्र न जायते म्रियते वेति प्रतिज्ञा । कदाचिन् नायं भूत्वा भविता वा न भूय इति तद्-उपपादनम् । अजो नित्य इति तद्-उपसंहार इति विभागः । आद्यन्तयोर् विकारयोर् निषेधेन मध्यवर्ति-विकाराणां तद्-व्याप्यानां निषेधे जातेऽपि गमनादि-विकाराणाम् अनुक्तानाम् अप्य् उपलक्षणायापक्षयश् च वृद्धिश् च स्व-शब्देनैव निराक्रियेते । तत्र कूटस्थ-नित्यत्वाद् आत्मनो निर्गुणत्वाच् च न स्वरूपतो गुणतो वापक्षयः सम्भवतीत्य् उक्तं शाश्वत इति । शश्वत् सर्वदा भवति नापक्षीयते नापचीयत इत्य् अर्थः । यदि नापक्षीयते तर्हि वर्धताम् इति नेत्य् आह पुराण इति । पुरापि नव एक-रूपो न त्व् अधुना नूतनां काञ्चिद् अवस्थाम् अनुभवति । यो हि नूतनां काञ्चिद् उपचयावस्थाम् अनुभवति स वर्धत इत्य् उच्यते लोके । अयं तु सर्वदैक-रूपत्वान् नापचीयते नोपचीयते चेत्य् अर्थः । अस्तित्व-विपरिणामौ तु जन्म-विनाशान्तर्भूतत्वात् पृथङ् न निषिद्धौ । यस्माद् एवं सर्व-विकार-शून्य आत्मा तस्माच् छरीरे हन्यमाने तत्-सम्बद्धोऽपि केनाप्य् उपायेन न हन्यते न हन्तुं शक्यत इत्य् उपसंहारः ॥20॥

विश्वनाथः : जीवात्मनो नित्यत्वं स्पष्टतया साधयति न जायते मिर्यते इति जन्म-मरणयोर् वर्तमानत्व-निषेधः । नायं भूत्वा भविता इति तयोर् भूतत्व-भविष्यत्व-निषेधः । अत एव अज इति काल-त्रयेऽपि अजस्य जन्माभावान् नास्य प्राग्-अभावः । शाश्वतः शश्वत् सर्व-काल एव वर्तत इति नास्य काल-त्रयेऽपि ध्वंसः । अतएवायं नित्यः । तर्हि बहु-काल-स्थायित्वाज् जरा-ग्रस्तोऽयम् इति चेन् न । पुराणः पुरापि नवः प्राचीनोऽप्य् अयं नवीन इवेति षड्-भाव-विकाराभावाद् इति भावः । ननु शरीरस्य मरणाद् औपचारिकं तु मरणम् अस्यास्तु ? तत्राह नेति । शरीरेण सह सम्बद्धाभावात् न उपचारः ॥20॥

बलदेवः : अथ जायते अस्ति वर्धते विपरणमते अपक्षीयते विनश्यति इति यास्काद्य्-उक्त-षड्-भाव-विकार-राहित्येन प्राग्-उक्त-नित्यत्वं द्रढयति न जायते इति । चार्थे वा-शब्दौ | अयम् आत्मा जीवः कदाचिद् अपि काले न जायते न म्रियते चेति जन्म-विनाशयोः प्रतिषेधः । न चायम् आत्मा भूत्वोत्पद्य भविता भविष्यतीति जन्मान्तरस्यास्तित्वस्य प्रतिषेधः । न भूय इति अयम् आत्मा भूयोऽधिकं यथा स्यात् तथा न भवतीति बुद्धेः प्रतिषेधः । कुतो भूयो न भवतीत्य् अत्र हेतुर् अजो नित्य इति । उत्पत्ति-विनाश-योगी खलु वृक्षादिर् उत्पद्य वृद्धिं गच्छन् नष्टः । आत्मनस् तु तद्-उभयाभावात् न वृद्धिर् इत्य् अर्थः । शाश्वत इत्य् अपक्षयस्य प्रतिषेधः । शश्वत् सर्वदा भवति नापक्षीयते नापक्षयं भजतीत्य् अर्थः । पुराण इति विपरिणामस्य प्रतिषेधः । पुराणं पुरापि नवो न तु किंचिन् नूतनं रूपान्तरम् अधुना न लब्ध इत्य् अर्थः । तद् एवं षड्-भाव-विकार-शून्यत्वाद् आत्मा नित्यः । यस्माद् ईदृशस् तस्माच् छरीरे हन्यमानेऽपि स न हन्यते । तथा चार्जुनोऽयं गुरु-हन्तेत्य् अविज्ञोक्त्या दुष्कीर्तेर् अबिभ्यता त्वया शास्त्रीयं धर्म-युद्धं विधेयम् ॥20॥

(2.21)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]