Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद् युध्यस्व भारत ॥

श्रीधरः : आगमापाय-धर्मकं सन्दर्श्यति अन्तवन्त इति । अन्तो विनाशो विद्यते येषां ते अन्तवन्तः । नित्यस्य सर्वदैक-रूपस्य शरीरिणः शरीरवतः । अतएवानाशिनो विनाश-रहितस्य अप्रमेयस्यपरिच्छिन्नस्यात्मन इमे सुख-दुःखादि-धर्मक-देहा उक्तास् तत्त्व-दर्शिभिः । यस्माद् एवम् आत्मनो न विनाशः, न च सुख-दुःखादि-सम्बन्धः, तस्मान् मोहजं शोक्तं त्यक्त्वा युध्यस्व । स्वधर्मं मा त्यक्षीर् इत्य् अर्थः ॥18॥

मधुसूदनः : ननु स्फुरण-रूपस्य सतः कथम् अविनाशित्वं तस्य देह-धर्मत्वाद् देहस्य चानुक्षण-विनाशाद् इति भूत-चैतन्य-वादिनस् तान् निराकुर्वन्न् आसतो विद्यते भाव इत्य् एतद् विवृणोति अन्तवन्त इति । अन्तवन्तो विनाशिन इमेऽपरोक्षा देहा उपचितापचित-रूपत्वाच् छरीराणि । बहु-वचनात् स्थूल-सूक्ष्म-कारण-रूपा विराट्-सूत्राव्याकृताख्याः समष्टि-व्यष्ट्य्-आत्मनः सर्वे नित्यस्याविनाशिन एव शरीरिण आध्यासिक-सम्बन्धेन शरीरवतएकस्यात्मनः स्व-प्रकाश-स्फुरण-रूपस्य सम्बन्धिनो दृश्यत्वेन भोग्यत्वेन चोक्ताः श्रुतिभिर् ब्रह्म-वादिभिश् च । तथा च तैत्तिरीयकेऽन्नमयाद्यानन्दमयानन्तान् पञ्च कोशान् कल्पयित्वा तद्-अधिष्ठानम् अकल्पितं ब्रह्म पुच्छं प्रतिष्ठा [tai.u. 2.5] इति दर्शितम् । तत्र पञ्चीकृत-पञ्च-महाभूत-तत्-कार्यात्मको विरां-मूर्त-राशिर् अन्न-मय-कोशः स्थूल-समष्टिः । तत्-कारणी-भूतोऽपञ्चीकृत-पञ्च-महा-भूत-तत्-कार्यात्मको हिरण्यगर्भः सूत्रम् अमूर्त-राशिः सूक्ष्म-समष्टिः त्रयं वा इदं नाम रूपं कर्म [bå.ä.u. 1.6.1] इति बृहद्-आरण्यकोक्त-त्र्य्-अन्नात्मकः सर्व-कर्मात्मकत्वेन क्रिया-शक्ति-मात्रम् आदाय प्राण-मय-कोश उक्तः । नामात्मकत्वेन ज्ञान-शक्ति-मात्रम् आदायमनोमय-कोश उक्तः । रूपात्मकत्वेन तद्-उभयाश्रयतया कर्तृत्वम् आदाय विज्ञान-मय-कोश उक्तः । ततः प्राण-मय-मनो-मय-विज्ञान-मयात्मैक एव हिरण्यगर्भाख्यो लिङ्ग-शरीर-कोशः । तत्-कारणीभूतस् तु मायोपहित-चैतन्यात्मा सर्व-संस्कार-शेषोऽव्याकृताख्य आनन्द-मय-कोशः । ते च सर्व एकस्यैवात्मनः शरीराणीत्य् उक्तम् । तस्यैष एव शारीर आत्मा यः पूर्वस्य [tai.u. 2.3.4] इति । तस्य प्राण-मयस्यैष एव शरीरे भवः शारीर आत्मा यः सत्य-ज्ञानादि-लक्षणो गुहा-निहितत्वेनोक्तः पूर्वस्यान्न-मयस्य । एवं प्राण-मय-मनो-मय-विज्ञान-मयानन्द-मयेषु योज्यम् ।

अथवेमे सर्वे देहास् त्रैलोक्य-वर्ति-सर्व-प्राणि-सम्बन्धिन एकस्यैवात्मन उक्ता इति योजना | तथा च श्रुतिः—

एको देवः सर्व-भूतेषु गूढः

सर्व-व्यापी सर्व-भूतान्तरात्मा ।

कर्माध्यक्षः सर्व-भूताधिवासः

साक्षी चेतो केवलो निर्गुणश् च ॥ [çve.u. 6.11]

इति सर्व-शरीर-सम्बन्धिनम् एकम् आत्मानं नित्यं विभुं दर्शयति ।

ननु नित्यत्वं यावत्-काल-स्थायित्वं तथा चाविद्यादिवत् कालेन सह नाशेऽपि तद्-उपपन्नम् इत्य् अत आह अनाशिन इति । देशतः कालतो वस्तुतश् चपरिच्छिनस्याविद्यादेः कल्पितत्वेनानित्यत्वेऽपि यावत्-काल-स्थायि-स्वरूपम् औपचारिकं नित्यत्वं व्यवह्रियते यावद्-विकारं तु विभागो लोकवत् [वे.सू. 2.3.7] इति न्यायात् । आत्मनस् तु परिच्छेद-त्रय-शून्यस्याकल्पितस्य विनाश-हेत्व्-अभावान् मुख्यम् एव कूटस्थ-नित्यत्वं न तु परिणामि-नित्यत्वं यावत्-काल-स्थायित्वं चेत्य् अभिप्रायः ।

नन्व् एतादृशे देहिनि किंचित् प्रमाणम् अवश्यं वाच्यम् अन्यथा निष्प्रमाणस्य तस्यालीकत्वापत्तेः शास्त्रारम्भ-वैयर्थ्यापत्तेश् च । तथा च वस्तु-परिच्छेदो दुष्परिहरः शास्त्र-योनित्वात् [वे.सू. 1.1.3] इति न्यायाच् च । अत आह अप्रमेयस्येति । एकधैवानुद्रष्टव्यम् एतद् अप्रमयं ध्रुवम् [bå.ä.u. 4.7.2] अप्रमयम् अप्रमेयम् ।

न तत्र सूर्यो भाति न चन्द्र-तारकं

नेमा विद्युतो भान्ति कुतोऽयम् अग्निः । [ka.u. 5.15]

तम् एव भान्तम् अनुभाति सर्वं

तस्य भासा सर्वम् इदं विभाति [mu.u. 2.2.10]

इति च श्रुतेः स्व-प्रकाश-चैतन्य-रूप एवात्मातस् तस्य सर्व-भासकस्य स्वभानार्थं न स्वभास्यापेक्षा, किन्तु कल्पिताज्ञान-तत्-कार्य-निवृत्त्य्-अर्थं कल्पित-वृत्ति-विशेषापेक्षा । कल्पितस्यैव कल्पित-विरोधित्वात् । यक्षानुरूपो बलिः इति न्यायात् । तथा च सर्व-कल्पित-निवर्तक-वृत्ति-विशेषोत्पत्त्य्-अर्थं शास्त्रारम्भः, तस्य तत्त्वम् अस्य् आदि-वाक्य-मात्राधीनत्वात् । स्वतः सर्वदाभासमानत्वात् सर्व-कल्पनाधिष्ठानत्वाद् दृश्यमात्र-भासकत्वाच् च न तस्य तुच्छत्वापत्तिः । तथा चैकम् एवाद्वितीयं सत्यं ज्ञानम् अनन्तं ब्रह्मेत्य् आदि-शास्त्रम् एव स्व-प्रमेयानुरोधेन स्वस्यापि कल्पितत्वम् आपादयति अन्यथा स्व-prämäëyânupapatteù |

कल्पितस्य चाकल्पित-परिच्छेदकत्वं नास्तीति प्राक्-प्रतिपादितम् । आत्मनः स्वप्रकाशत्वं च युक्तितोऽपि भगवत्-पूज्यपादैर् उपपादितम् । तथा हि—यत्र जिज्ञासोः संशय-विपर्यय-व्यतिरेक-प्रमाणानाम् अन्यतमम् अपि नास्ति तत्र तद्-विरोधि ज्ञानम् इति सर्वत्र दृष्टम् । अन्यथा त्रितयान्यतमापत्तेः । आत्मनि चाहं वा नाहं वेति न कस्यचित् संशयः । नापि नाहम् इति विपर्ययो व्यतिरेकः प्रमा वेति तत्-स्वरूप-प्रमा सर्वदास्तीति वाच्यं तस्य सर्व-संशय-विपर्यय-धर्मित्वात् । धर्म्यशे सर्वम् अभ्रान्तं प्रकारे तु विपर्ययः इति न्यायात् । अत एवोक्तम्—

प्रमाणम् अप्रमाणं च प्रमाभासस् तथैव च ।

कुर्वन्त्य् एव प्रमां यत्र तद्-असम्भावना कुतः ॥ [बृ.वा.पु. 1.4.874]

प्रमाभासः संशयः । स्व-प्रकाशे सद्-रूपे धर्मिणि प्रमाणाप्रमाणयोर् विशेषो नास्तीत्य् अर्थः । आत्मनोऽभासमानत्वे च घट-ज्ञानं मयि जातं न वेत्य् आदि-संशयः स्यात् । न चान्तर-पदार्थे विषयस्यैव संशयादि-प्रतिबन्धकत्व-स्वभावः । बाह्य-पदार्थे कॢप्तेन विरोधि-ज्ञानेनैव संशयादि-प्रतिबन्ध-संभव आन्तर-पदार्थे स्वभाव-भेद-कल्पनाया अनौचित्यात् । अन्यथा सर्व-विप्लवापत्तेः । आत्म-मनो-योग-मात्रं चात्म-साक्षात्कारे हेतुः । यस्य च ज्ञान-मात्रे हेतुत्वाद् घटादि-भानेऽप्य् आत्म-भानं समूहालम्बन-न्यायेन तार्किकाणां प्रवरेणापि दुर्निवारं । न च चाक्षुषत्व-मान-सत्त्वादि-सङ्करः । लौकिकत्वालौकिकत्ववद् अंश-भेदेनोपपत्तेः । सङ्करस्यादोषत्वाच् चाक्षुषत्वादेर् जातित्वानभ्युपगमाद् वा । व्यवसाय-मात्र एवात्म-भान-सामग्र्या विद्यमानत्वाद् अनुव्यवसायोऽप्य् अपास्तः । न च व्यवसाय-भानार्थं स तस्य दीपवत् स्व-व्यवहारे सजातीयानपेक्षत्वात् । न हि घट-तज्-ज्ञानयोर् इव व्यवसायानुव्यवसाययोर् अपि विषयत्व-विषयित्व-व्यवस्थापकं वैजात्यम् अस्ति व्यक्ति-भेदातिरिक्त-वैधर्म्यानभ्युपगमात् । विषयत्वावच्छेदक-रूपेणैव विषयित्वाभ्युपगमे घट-तज्-ज्ञानयोर् अपि तद्-भावापत्तिर् अविशेषात् ।

ननु यथा घट-व्यवहारार्थं घट-ज्ञानम् अभ्युपेयते तथा घट-ज्ञान-व्यवहारार्थं घट-ज्ञान-विषयं ज्ञानम् अभ्युपेयं व्यवहारास्य व्यवहर्तव्य-ज्ञान-साध्यत्वाद् इति चेत् । कानुपपत्तिर् उद्भाविता देवानां-प्रियेण स्व-प्रकाश-वादिनः । नहि व्यवहर्तव्य-भिन्नत्वम् अपि ज्ञान-विशेषणं व्यवहार-हेतुतावच्छेदकं गौरवात् । तथा चेश्वर-ज्ञानवद्योगि-ज्ञानवत् प्रमेयम् इति ज्ञानवच् च स्वेनैव स्व-व्यवहारोपपत्तौ न ज्ञानान्तर-कल्पनावकाशः । अनुव्यवसायस्यापि घट-ज्ञान-व्यवहार-हेतुत्वं किं घट-ज्ञान-ज्ञानत्वेन किं वा घट-ज्ञानत्वेनैवेति विवेचनीयम् । उभयस्यापि तत्र सत्त्वात् । तत्र घट-व्यवहारे घट-ज्ञानत्वेनैव हेतुतायाः कॢप्तत्वात् तेनैव रूपेण घत-ज्ञान-व्यवहारे,पि हेतुतोपपत्तौ न घट-ज्ञान-ज्ञानत्वं हेतुतावच्छेदकं गौरवान् मानाभावाच् च । तथा च नानुव्यवसाय-सिद्धिर् एकस्यैव व्यवसायस्य वय्वसातरि व्यवसेये व्यवसाये च व्यवहार-जनकत्वोपपत्तेर् इति त्रिपुटी-प्रत्यक्ष-वादिनः प्राभाकराः ।

औपनिषदास् तु मन्यन्ते स्व-प्रकाश-ज्ञान-रूप एवात्मा न स्वप्रकाश-ज्ञानाश्रयः कर्तृ-कर्म-विरोधेन तद्-भानानुपपत्तेः । ज्ञान-भिन्नत्वे घटादिवज्-जडत्वेन कल्पितत्वापत्तेश् च । स्वप्रकाश-ज्ञान-मात्र-स्वरूपोऽप्य् आत्माविद्योपहितः सन् साक्षीत्य् उच्यते । वृत्ति-मद्-अन्तःकरणोपहितः प्रमातेत्य् उच्यते । तस्य चक्षुर्-आदीनि करणानि । स चक्षुर्-आदि-द्वारान्तः-करण-परिणामेन घटादीन् व्याप्य तद्-आकारो भवति । ततो घटावच्छिन्न-चैतन्यं प्रमात्र-भेदात् स्वाज्ञानं नाशयद् अपरोक्षं भवति । घटं च स्वावच्छेदकं स्व-तादात्म्याध्यासाद् भासयति । अन्तः-करण-परिणामश् च वृत्त्याख्योऽतिस्वच्छः स्वावच्छिन्नेनैव चैतन्येन भास्यत इत्य् अन्तः-करण-तद्-वृत्ति-घटानाम् अपरोक्षता । तद् एतद् आकार-त्रयम् अहं जानामि घटम् इति । भासक-चैतन्यस्यैक-रूपत्वेऽपि घटं प्रति वृत्त्य्-अपेक्षत्वात् प्रमातृता । अन्तःकरण-तद्-वृत्तीः प्रति तु वृत्त्य्-अनपेक्षत्वात् साक्षितेति विवेकः । अद्वैत-सिद्धौ सिद्धान्त-बिन्दौ च विस्तरः ।

यस्माद् एवं प्राग्-उक्त-न्यायेन न्तियो विभुर् असंसारी सर्वदैक-रूपश् चात्मा तस्मात् तन्-नाश-शङ्कया स्वधर्मे युद्धे प्राक्-प्रवृत्तस्य तव तस्माद् उपरतिर् न युक्तेति युद्धाभ्यनुज्ञया भगवान् आह—तस्माद् युध्यस्व भारतेति । अर्जुनस्य स्वधर्मे युद्धे प्रवृत्तस्य तत उपरति-कारणं शोक-मोहौ । तौ च विचार-जनितेन विज्ञानेन वाधिताव् इत्य् अपवादापवाद उत्सर्गस्य स्थितिर् इति न्यायेन युध्यस्वेत्य् अनुवादो न विधिः । यथा कर्तृ-कर्मणोः कृति [पा. 2.3.65] इत्य् उत्सर्गः । उभय-प्राप्तौ कर्मणि [पा. 2.3.66] इत्य् अपवादः । अकाकारयोः स्त्री-प्रत्यययोः प्रयोगे नेति वक्तव्यम् इति तद्-अपवादः । तथा च मुमुक्षोर् ब्रह्मणोर् जिज्ञासेत्य् अत्रापवादापवादे पुनर् उत्सर्ग-स्थितेः कर्तृ-कर्मणोः कृतीत्य् अनेनैव षष्ठी । तथा च कर्मणि चेति निषेधा-प्रसाराद् ब्रह्म-जिज्ञासेति कर्म-षष्ठी-समासः सिद्धो भवति । कश्चित् त्व् एतस्माद् एव विधेर् मोक्षे ज्ञान-कर्मणोः समुच्चय इति प्रलपति । तच् च युध्यस्वेत्य् अतो मोक्षस्य ज्ञान-कर्म-समुच्चय-साध्यत्वाप्रतीतेः । विस्तरेण चैतद् अग्रे भगवद्-गीता-वचन-विरोधेनैव निराकरिष्यामः ॥18॥

विश्वनाथः : नासतो विद्यते भावः इत्य् अस्यार्थं स्पष्टयति अन्तवन्त इति । शरीरिणो जीवस्याप्रमेयस्याति-सूक्ष्मत्वाद् दुर्ज्ञेयस्य । तस्माद् युध्यस्व इति शास्त्र-विहितस्य स्वधर्मस्य त्यागोऽनुचित इति भावः ॥18॥

बलदेवः : अन्तवन्तो विनाशि-स्वभावाः, शरीरिणो जीवात्मनः । अप्रमेयस्यातिसूक्ष्मत्वाद् विज्ञान-विज्ञातृ-स्वरूपत्वाच् च प्रमातुम् अशक्यस्येत्य् अर्थः । तथा चेदृश-स्वभावत्वाज् जीव-तद्-देहौ न शोक-स्थानम् इति जीवात्मनो देहो धर्मानुष्टानुष्ठान-द्वारा तस्य भोगाय मोक्षाय च परेशेन सृज्यते । स च स च धर्मेण भवेत् तस्माद् युध्यस्व भारत ॥18॥

(2.19)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]