Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् ।

विनाशम् अव्ययस्यास्य न कश्चित् कर्तुम् अर्हति ॥

श्रीधरः : अत्र सत्-स्वभावम् अविनाशि वस्तु सामान्येनोक्तं ततं तत्-साक्षित्वेन व्याप्तं तं तु आत्म-स्वरूपम् अविनाशि विनाश-शून्यं विद्धि जानीहि । तत्र हेतुम् आह विनाशम् इति ॥17॥

मधुसूदनः : नन्व् एतादृशस्य सतो ज्ञानाद् भेदे परिच्छिन्नत्वापत्तेर् ज्ञानात्मकत्वम् अभ्युपेयं तच् चानाध्यासिकम्, अन्यथा जडत्वापत्तेः । तथा चानाध्यासिक-ज्ञान-रूपस्य सतो धात्व्-अर्थत्वाद् उत्पत्ति-विनाशवत्त्वं घट-ज्ञानम् उत्पन्नं घट-ज्ञानं नष्टम् इति प्रतीतेश् च । एवं चाहं घटं जानामीति प्रतीतेस् तस्य साश्रयत्वं स-विषयत्वं चेति देश-काल-वस्तु-परिच्छिन्नत्वात् स्फुरणस्य कथं तद्-रूपस्य सतो देश-काल-वस्तु-परिच्छेद-शून्यत्वम् इत्य् आशङ्क्याह—अविनाशीति ।

विनाशो देशतः कालतो वस्तुतो वा परिच्छेदः सोऽस्यास्तीति विनाशि परिच्छिन्नं तद्-विलक्षणम् अविनाशि सर्व-प्रकार-परिच्छेद-शून्यं तु एव तत् सद्-रूपं स्फुरणं त्वं विद्धि जानीहि । किं तत् ? येन सद्-रूपेण स्फुरणेनैकेन नित्येन विभुना सर्वम् इदं दृश्य-जातं स्वतः सत्ता-स्फूर्ति-शून्यं ततं व्याप्तं स्व-सत्ता-स्फूर्त्य्-अध्यासेन रज्जु-शकलेनेव सर्प-धारादि स्वस्मिन् समावेशितं तद् अविनाश्येव विद्धीत्य् अर्थः ।

कस्मात् ? यस्मात् विनाशं परिच्छेदं अव्ययस्यापरिच्छिन्नस्यापरोक्षस्य सर्वानुस्यूतस्य स्फुरण-रूपस्य सतः कश्चित् कोऽप्य् आश्रयो वा विषयो वा इन्द्रिय-संनिकर्षादि-रूपो हेतुर् वा न कर्तुम् अर्हति समर्थो न भवति, कल्पितस्याकल्पित-परिच्छेदकता-योगात् आरोप-मात्रे चेष्टापत्तेः । अहं घटं जानामीत्य् अत्र ह्य् अहंकार आश्रयतया भासते, घटस् तु विषयतया । उत्पत्ति-विनाशवती काचिद् अहंकार-वृत्तिस् तु सर्वतो विप्रसृतस्य सतः स्फुरणस्य व्यञ्जकतया आत्म-मनो-योगस्य परैर् अपि ज्ञान-हेतुत्वाभ्युपगमात्, तद्-उत्पत्ति-विनाशेनैव च तद्-उपहिते स्फुरण-रूपे सत्य् उत्पत्ति-विनाश-प्रतीत्य्-उपपत्तेर् नैकस्य स्फुरणस्य स्वत उत्पत्ति-विनाश-कल्पना-प्रसङ्गः, ध्वन्य्-अवच्छेदेन शब्दवद् घटाद्य्-अवच्छेदेनाकाशवच् च । अहंकारस् तु तस्मिन्न् अध्यस्तोऽपि तद्-आश्रयतया भासते, तद्-वृत्ति-तादात्म्याध्यासात् सुषुप्ताव् अहंकाराभावेऽपि तद्-वासनावासिताज्ञान-भासकस्य चैतन्यस्य स्वतः-स्फुरणात्, अन्यथैतावन्तं कालम् अहं किम् अपि नाज्ञासिषम् इति सुषुप्तोत्थितस्य स्मरणं न स्यात् । न चोत्थितस्य ज्ञानाभावानुमितिर् इयम् इति वाच्यम् ।

सुषुप्ति-काल-रूप-पक्षाज्ञानाल् लिङ्गासंभवाच् चास्मरणादेर् व्यभिचारित्वात् स्मरणाजनक-निर्विकल्पकाद्य्-अभावासाधकत्वाच् च । ज्ञान-सामग्र्य्-अभावस्य चान्योन्याश्रय-ग्रस्तत्वात् । तथा च श्रुतिः—यद् वै तन् न पश्यति पश्यन् वै तद् द्रष्टव्यं न पश्यति न हि द्रष्टुर् दृष्टेर् विपरिलोपो विद्यतेऽविनाशित्वात् [bå.ä.u. 4.3.24] इत्य्-आदिः । सुषुप्तौ स्वप्रकाश-स्फुरण-सद्भावं तन् नित्यतया दर्शयति ।

एवं घटादिर् विषयोऽपि तद्-अज्ञातावस्थाभासके स्फुरणे कल्पितः । य एव प्राग्-अज्ञातः, स एवेदानीं मया ज्ञात इति प्रत्यभिज्ञानात् । अज्ञात-ज्ञापकत्वं हि प्रामाण्यं सर्व-तन्त्र-सिद्धान्तः । यथार्थानुभवः प्रमेति वदद्भिस् तार्किकैर् अपि ज्ञात-ज्ञापिकायाः स्मृतेर् व्यावर्तकम् अनुभव-पदं प्रयुञ्जानैर् एतद्-अभ्युपगमात् । अज्ञातत्वं च घटादेर् न चक्षुर्-आदिना परिच्छिद्यते तत्रासामर्थ्यात् तज्-ज्ञानोत्तर-कालम् अज्ञानस्यानुवृत्ति-प्रसङ्गाच् च । नाप्य् अनुमानेन लिङ्गाभावात् । न हीदानीं ज्ञातत्वेन प्राग्-अज्ञातत्वम् अनुमातुं शक्यं, धारावाहिकानेक-ज्ञान-विषये व्यभिचारात् । इदानीम् एव ज्ञातत्वं तु प्राग्-अज्ञातत्वे सतीदानीं ज्ञातत्व-रूपं साध्याविशिष्टत्वाद् असिद्धम् । न चाज्ञातावस्था-ज्ञानम् अन्तरेण ज्ञानं प्रति घटादेर् हेतुता ग्रहीतुं शक्यते, पूर्व-वर्तित्वाग्रहात्, घटं न जानामीति सार्वलौकिकानुभव-विरोधश् च । तस्माद् अज्ञातं स्फुरणं भासमानं स्वाध्यस्तं घटादिकं भासयतीति घटादीनाम् अज्ञाते स्फुरणे कल्पितत्व-सिद्धिः । अन्यथा घटादेर् जडत्वेनाज्ञातत्व-तद्-भानयोर् अनुपपत्तेः स्फुरणं चाज्ञातं स्वाध्यस्तेनैवाज्ञानेनेति स्वयम् एव भगवान् वक्ष्यति—अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः [गीता 5.14] इत्य् अत्र । एतेन विभुत्वं सिद्धम् । तथा च श्रुतिः—महद् भूतम् अनन्तम् अपारं विज्ञान-घन एव [bå.ä.u. 2.4.12] इति, सत्यं ज्ञानम् अनन्तम् [tai.u. 2.1] इति च ज्ञानस्य महत्त्वम् अनन्तत्वं च दर्शयति । महत्त्वं स्वाध्यस्त-सर्व-संबन्धित्वं, अनन्तत्वं त्रिविध-परिच्छेद-शून्यत्वम् इति विवेकः ।

एतेन शून्य-वादोऽपि प्रत्युक्तः, निरधिष्ठान-भ्रमायोगान् निरवधि-बाधायोगाच् च | तथा च श्रुतिः—पुरुषान् न परं किंचित् सा काष्ठा सा परा गतिः [ka.u. 3.11] इति सर्व-बाधावधिं पुरुषं परिशिनष्टि । उक्तं च भाष्य-कारैः—सर्वं विनश्यद्-वस्तु-जातं पुरुषान्तं विनश्यति, पुरुषो विनाश-हेत्व्-अभावान् न विनश्यति इति । एतेन क्षणिक-वादोऽपि परास्तः । अबाधित-प्रत्यभिज्ञानाद् अन्य-दृष्टान्य-स्मरणाद्य्-अनुपपत्तेश् च । तस्माद् एकस्य सर्वानुस्यूतस्य स्वप्रकाश-स्फुरण-रूपस्य सतः सर्व-प्रकार-परिच्छेद-शून्यत्वाद् उपपन्नं नाभावो विद्यते सत इति ॥17॥

विश्वनाथः : नाभावो विद्यते सतः इत्य् अस्यार्थं स्पष्टयति अविनाशीति । तं जीवात्म-स्वरूपं येन सर्वम् इदं शरीरं ततं व्याप्तम् । ननु शरीर-मात्र-व्यापि-चैतन्यत्वे जीवात्मनो मध्यम-परिमाणत्वेन अनित्यत्व-प्रसक्तिः ? मैवम् । सूक्ष्माणाम् अप्य् अहं जीवः इति भगवद्-उक्तेः । एषोणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश इति,

बालाग्र-शत-भागस्य शतधा कल्पितस्य च ।

भागो जीवः स विज्ञेयः [çve.u. 5.9] इति,

आराग्र-मात्रो ह्य् अपरोऽपि दृष्टः इति श्रुतिभ्यश् च तस्य परमाणु-परिमाणत्वम् एव | तद् अपि सम्पूर्ण-देह-व्यापि-शक्तिमत्त्वं जतु-जटितस्य महा-मणेर् महौषधि-खण्डस्य वा शिरस्य् उरसि वा धृतस्य सम्पूर्ण-देह-पुष्टि-करण-शक्तिमत्त्वम् इव नासमञ्जसम् । स्वर्ग-नरक-नाना-योनिषु गमनं च तस्योपाधि-पारवश्याद् एव । तद् उक्तं प्राणम् अधिकृत्य दत्तात्रयेण येन संसरते पुमान् इति । अतएवास्य सर्व-गतत्वम् अप्य् अग्रिम-श्लोके वक्ष्यमाणं नासमञ्जसम् । अतएवाव्ययस्य नित्यस्य नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् [çve.u. 6.13] इति श्रुतेः ।

यद् वा, ननु देहो जीवात्मा परमात्मेत्य् एतद् वस्तु-त्रिकं मनुष्य-तिर्यग्-आदिषु सर्वत्र दृश्यते, तत्राद्ययोर् देह-जीवयोस् तत्त्वं नासतो विद्यते भावः इत्य् अनेनोक्तम् । तृतीयस्य परमात्म-वस्तुनः किं तत्त्वम् इत्य् अत आह अविनाशि त्व् इति । तु भिन्नोपक्रमे । परमात्मनो माया-जीवाभ्यां स्वरूपतः पार्थक्याद् इदं जगत् ॥17॥

बलदेवः : उक्तं जीवात्म-देहयोः स्वभावं विशदयत्य् अविनाशीति द्वाभ्याम् । तज् जीवात्म-तत्त्वम् अविनाशि नित्यं विद्धि । येन सर्वम् इदं शरीरं ततं धर्म-भूतेन ज्ञानेन व्याप्तम् अस्ति । अस्याव्ययस्य पर्माणुत्वेन च विनाशानर्हस्य विनाशं न कश्चित् स्थूलोऽर्थः कर्तुम् अर्हति प्राणस्येव देहः । इह जीवात्मनो देह-परिमितत्वं न प्रत्येतव्यम् । एषोऽणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश [mu.u. 3.1.9] इत्य् आदिषु तस्य परमाणुत्व-श्रवणात् । तादृशस्य निखिल-देह-व्याप्तिस् तु धर्म-भूत-ज्ञानेनैव स्यात् । एवम् आह भगवान् सूत्रकारः—गुणाद् वालोकवद् [वे.सू. 2.3.26] इति । इहापि स्वयं वक्ष्यति यथा प्रकाशयत्य् एकः [गीता 13.33] इत्य् आदिना ॥17॥

(2.18)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]