Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तर-प्राप्तिर् धीरस् तत्र न मुह्यति ॥

श्रीधरः : नन्व् ईश्वरस्य तव जन्मादि-शून्यत्वं सत्यम् एव, जीवानां तु जन्म-मरणे प्रसिद्धे । तत्राह देहिन इत्य् आदि । देहिनो देहाभिमानिनो जीवस्य यथास्मिन् स्थूल-देहे कौमाराद्य्-अवस्थास् तद्-देह-निबन्धना एव, न तु स्वतः, पूर्वावास्था-नाशे |वस्थान्तरोत्पत्ताव् अपि स एवाहम् इति प्रत्यभिज्ञानात् । तथैव एतद्-देह-नाशे देहान्तर-प्राप्तिर् अपि लिङ्ग-देह-निबन्धनैव । न तावद् आत्मनो नाशः, जात-मात्रस्य पूर्व-संस्कारेण स्तन्य-पानादौ प्रवृत्ति-दर्शनात् । अतो धीरो धीमान् तत्र तयोर् देह-नाशोत्पत्त्योर् न मुह्यति । आत्मैव मृतो जातश् चेति न मन्यते ॥13॥

मधुसूदनः : ननु, “देह-मात्रं चैतन्य-विशिष्टम् आत्मा” इति लोकायतिकाः । तथा च स्थूलोऽहं गौरोऽहं गच्छामि चेत्य्-आदि-प्रत्यक्ष-प्रतीतानां प्रामाण्यम् अनपोहितं भविष्यति, यतः कथं देहाद् आत्मनो व्यतिरेकः, व्यतिरेकेऽपि कथं वा जन्म-विनाश-शून्यत्वं जातो देवदत्तो मृतो देवदत्त इति प्रतीतेर् देह-जन्म-नाशाभ्यां सहात्मनोऽपि जन्म-विनाशोपपत्तेर् इत्य् आशङ्क्याह—देहिन इति ।

देहाः सर्वे भूत-भविष्य-वर्तमाना जगन्-मण्डल-वर्तिनोऽस्य सन्तीति देही । एकस्यैव विभुत्वेन सर्व-देह-योगित्वात् सर्वत्र चेष्टोपपत्तेर् न प्रतिदेहम् आत्म-भेदे प्रमाणम् अस्तीति सूचयितुम् एक-वचनम् । सर्वे वयम् इति बहु-वचनं तु पूर्वत्र-देह-भेदानुवृत्त्या, न त्व् आत्म-भेदाभिप्रायेणेति न दोषः ।

तस्य देहिन एकस्यैव सतोऽस्मिन् वर्तमाने देहे यथा कौमारं यौवनं जरेत्य् अवस्था-त्रयं परस्पर-विरुद्धं भवति, न तु तद्-भेदेनात्म-भेदः, य एवाहं बाल्ये पितराव् अन्वभूवं, स एवाहं वार्धके प्रणप्तॄन् अनुभवामीति दृढतर-प्रत्यभिज्ञानात्, अन्य-निष्ठ-संस्कारस्य चान्यत्रानुसन्धानाजनकत्वात् । तथा तेनैव प्रकारेणाविकृतस्यैव सत आत्मनो देहान्तर-प्राप्तिर् एतस्माद् देहाद् अत्यन्त-विलक्षण-देह-प्राप्तिः स्वप्ने योगैश्वर्ये च तद्-देह-भेदानुसन्धानेऽपि स एवाहम् इति प्रत्यभिज्ञानात् ।

तथा च यदि देह एवात्मा भवेत्, तदा कौमारादि-भेदेन देहे भिद्यमाने प्रतिसन्धानं न स्यात्, अथ तु कौमाराद्य्-अवस्थानाम् अत्यन्त-वैलक्षण्येऽप्य् अवस्थावतो देहस्य, यावत् प्रत्यभिज्ञं वस्तु-स्थितिः इति न्यायेनैक्यं ब्रूयात् । तदापि स्वप्न-योगैश्वर्ययोर् देह-धर्म-भेदे प्रतिसन्धानं न स्याद् इत्य् उभयोदाहरणम् । अतो मरु-मरीचिकादाव् उदकादि-बुद्धेर् इव स्थूलोऽहम् इत्य्-आदि-बुद्धेर् अपि भ्रमत्वम् अवश्यम् अभ्युपेयम्, बाधस्योभयत्रापि तुल्यत्वात् । एतच् च न जायते इत्य्-आदौ प्रपञ्चयिष्यते । एतेन देहाद् व्यतिरिक्तो देहेन सहोत्पद्यते विनश्यति चेति पक्षोऽपि प्रत्युक्तः । तत्रावस्था-भेदे प्रत्यभिज्ञोपपत्ताव् अपि धर्मिणो देहस्य भेदे प्रत्यभिज्ञान् उपपत्तेः ।

अथवा यथा कौमाराद्य्-अवस्था-प्राप्तिर् अविकृतस्यात्मन एकस्यैव, तथा देहान्तर प्राप्तिर् एतस्माद् देहाद् उत्क्रान्तौ । तत्र स एवाहम् इति प्रत्यभिज्ञानाभावेऽपि जात-मात्रस्य हर्ष-शोक-भयादि-संप्रतिपत्तेः पूर्व-संस्कार-जन्याया दर्शनात् । अन्यथा स्तन-पानादौ प्रवृत्तिर् न स्यात् । तस्या इष्ट-साधनतादि-ज्ञान-जन्यत्वस्यादृष्ट-मात्र-जन्यत्वस्य चाभ्युपगमात् । तथा च पूर्वापर-देहयोर् आत्मैक्य-सिद्धिः । अन्यथा कृत-नाशाकृताभ्यागम-प्रसङ्गाद् इत्य् अन्यत्र विस्तरः । कृतयोः पुण्य-पापयोर् भोगम् अन्तरेण नाशः कृत-नाशः, अकृतयोः पुण्य-पापयोर् अकस्मात् फल-दातृत्वम् अकृताभ्यागमः ।

अथवा देहिन एकस्यैव तव यथा क्रमेण देहावस्थोत्पत्ति-विनाशयोर् न भेदः नित्यत्वात्, तथा युगपत्सर्व-देहान्तर-प्राप्तिर् अपि तवैकस्यैव विभुत्वात्, मध्यम-परिमाणत्वे सावयवत्वेन नित्यत्वायोगात्, अणुत्वे सकल-देह-व्यापि-सुखाद्य्-अनुपलब्धि-प्रसङ्गात्, विभुत्वे निश्चिते सर्वत्र दृष्ट-कार्यत्वात् सर्व-शरीरेष्व् एक एवात्मा त्वम् इति निश्चितोऽर्थः ।

तत्रैवं सति वध्य-घातक-भेद-कल्पनया त्वम् अधीरत्वान् मुह्यसि, धीरस् तु विद्वान् न मुह्यति । अहम् एषां हन्ता, एते मम वध्या इति भेद-दर्शनाभावात् । तथा च विवाद-गोचरापन्नाः सर्वे देहा एक-भोक्तृकाः देहत्वात् त्वद्-देहवत् इति । श्रुतिर् अपि, एको देवः सर्व-भूतेषु गूढः सर्व-व्यापी सर्व-भूतान्तरात्मा इत्य्-आदि । एतेन यद् आहुः “देह-मात्रम् आत्मा” इति चार्वाकाः, “इन्द्रियाणि मनः प्राणश् च” इति तद्-एक-देशिनः, “क्षणिकं विज्ञानम्” इति सौगताः, “देहातिरिक्तः स्थिरो देह-परिमाणः” इति दिगम्बराः, “मध्यम-परिमाणस्य नित्यत्वानुपपत्तेः नित्योऽणुः” इत्य् एक-देशिनः, तत् सर्वम् अपाकृतं भवति नित्यत्व-विभुत्व-स्थापनात् ॥13॥

विश्वनाथः : ननु चात्म-सम्बन्धेन देहोऽपि प्रीत्य्-आस्पदं स्यात्, देह-सम्बन्धेन पुत्र-भ्रात्रादयोऽपि, तत्-सम्बन्धेन तत्-पुत्रादयोऽपि । अतस् तेषां नाशे शोकः स्याद् एवेति चेद् अत आह देहिन इति । देहिनो जीवस्यास्मिन् देहे कौमार कौमारं कौमार-प्राप्तिर् भवति, ततः कौमार-नाशानन्तरं जरा-प्राप्तिर् यथा तथैव देहान्तर-प्राप्तिर् इति । ततस् चात्म-सम्बन्धिनां कौमारादीनां प्रीत्य्-आस्पदानां नाशे यथा शोको न क्रियते तथा देहस्यापि आत्म-सम्बन्धिनः प्रीत्यास्पदस्य नाशे शोको न कर्तव्यः । यौवनस्य नाशे जरा-प्राप्तौ शोको जायते इति चेत् कौमारस्य नाशे यौवन-प्राप्तौ हर्षोऽपि जायते इत्य् अतो भीष्म-द्रोणादीनां जीर्ण-देह-नाशे खलु नव्य-देहान्तर-प्राप्तौ तर्हि हर्षः क्रियताम् इति भावः । यद् वा, एकस्मिन्न् अपि देहे कौमारादीनां यथा प्राप्तिस् तथैवैकस्यापि देहिनो जीवस्य नाना-देहानां प्राप्तिर् इति ॥13॥

बलदेवः : ननु भीष्मादि-देहावच्छिन्नानाम् आत्मनां नित्यत्वेऽपि तद्-देहानां तद्-भोगायतनानां नाशे युक्तः शोक इति चेत् तत्राह देहिनोऽस्मिन्न् इति । त्रैकालिका बहवो देहा यस्य सन्ति, तस्य देहिनो जीवस्यास्मिन् वर्तमाने देहे क्रमात् कौमार-यौवन-जरास् तिस्रोऽवस्था भवन्ति । तासाम् आत्म-सम्बन्धिनां तद्-भोगोपयुक्तानां पूर्व-पूर्व-विनाशेन पर-पर-प्राप्तौ यथा न शोकस् तथैव तद्-देह-विनाशे सति देहान्तर-प्राप्तिर् ययाति-यौवन-प्राप्ति-न्यायेन हर्ष-हेतुर् एवेति, न तद्-देह-विनाश-हेतुकः शोकस् तवोचित इति भावः । धीरो धीमान् देह-स्वभाव-जीव-कर्म-विपाक-स्वरूप-ज्ञः । अत्र देहिन इत्य् एक-वचनं जात्य्-अभिप्रायेण बोध्यं पूर्वत्रात्म-बहुत्वोक्तेः ।

अत्राहुः—एक एव विशुद्धात्मा तस्याविद्ययापरिच्छिन्नस्य तस्यां प्रतिबिम्बितस्य वा नानात्मत्वम् । श्रुतिश् चैवम् आह आकाशम् एकं हि यथा घटादिषु पृथग् भवेत्, तथात्मैको ह्य् अनेकस्थो जलाधारेष्व् इवांशुमान् इति । तद्-विज्ञानेन तस्य विनाशे तु तन्-नानात्व-निवृत्त्या तद्-ऐक्यं सिध्यतीत्य् एक-वचनेनैतत् पार्थ-सारथिर् आहेति । तन्-मन्दं जडया तया चैतन्य-राशेश् छेदासम्भवात् । तैर् अपि तद्-विषयत्वानङ्गीकाराच् च । वास्तवे च्छेदे विकारित्वाद्य्-आपत्तिः टङ्क-छिन्न-पाषाणवत् स्यात्—नीरूपस्य विभोः प्रतिबिम्बासम्भवाच् च । अन्यथाकाशादि-गादीनां तद्-आपत्तिः । न च प्रतीत्य्-अन्यथानुपपत्तिर् एवाकाशस्य प्रतिबिम्बे मानं तद्-वर्ति-ग्रह-नक्षत्र-प्रभा-मण्डलं तस्यिअवाम्भसि भासमानत्वेन प्रतीतेः । आकाशम् एकं हि इति श्रुतिस् तु परमात्म-विषया तस्याकाशवत् सूर्यवच् च बहु-वृत्तिकत्वं वदतीत्य् अविरुद्धम् । न चात्मैक्यस्योपदेष्टा सम्भवति । स हि तत्त्वविन् न वा ? आद्येऽद्वितीयम् आत्मानं विजानतस् तस्योपदेश्यापरि-स्फूर्तिः । अन्त्ये त्व् अज्ञत्वाद् एव नात्म-ज्ञानोपदेष्टृत्वम् । बाधितानुवृत्त्याश्रयणं तु पूर्व-निरस्तम् ॥13॥

(2.14)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]