Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

न त्व् एवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयम् अतः परम् ॥

श्रीधरः : अशोच्यत्वे हेतुम् आह न त्व् एवाहम् इति । यथाहं परमेश्वरो जातु कदाचित् लीला-विग्रहस्याविर्भाव-तिरोभावतो नासम् इति तु नैव । अपि त्व् आसम् एव अनादित्वात् । न च त्वं नासीः नाभूः, अपि त्व् आसीर् एव । इमे वा जनाधिपा नृपा नासन्न् इति न, अपि तु आसन्न् एव मद्-अंशत्वात् । तथातः परम् इत उपर्य् अपि न भविष्यामो न स्थास्याम इति च नैव, अपि तु स्थास्याम एवेति जन्म-मरण-शून्यत्वाद् अशोच्या इत्य् अर्थः ॥12॥

मधुसूदनः : न त्व् एवेत्य्-आद्य्-एकोनविंशति-श्लोकैः, अशोच्यान् अन्वशोचस् त्वम् इत्य् अस्य विवरणं क्रियते । स्व-धर्मम् अपि चावेक्ष्य इत्य्-आद्य्-अष्टभिः श्लोकैः । प्रज्ञा-वादांश् च भाषसे इत्य् अस्य मोह-द्वयस्य पृथक्-प्रयत्न-निराकर्तव्यत्वात् । तत्र स्थूल-शरीराद् आत्मानं विवेक्तुं नित्यत्वं साधयति—न त्व् इति ।

तु-शब्दो देहादिभ्यो व्यतिरेकं सूचयति । यथा अहम् इतः पूर्वं जातु कदाचिद् अपि नासम् इति नैव, अपि तु आसम् एव, तथा त्वम् अप्य् आसीः, इमे जनाधिपाश् चासन्न् एव । एतेन प्राग्-अभावाप्रतियोगित्वं दर्शितम् । तथा सर्वे वयं अहं त्वं इमे जनाधिपाश् चातः-परं नभविष्याम इति न, अपि तु भविष्याम एवेति ध्वंसाप्रतियोगित्वम् उक्तम् । अतः काल-त्रयेऽपि सत्ता-योगित्वाद् आत्मनो नित्यत्वेनानित्याद् देहाद् वैलक्षण्यं सिद्धम् इत्य् अर्थः ॥12॥

विश्वनाथः : अथवा सखे त्वाम् अहम् एवं पृच्छामि । किं च प्रीत्यास्पदस्य मरणे दृष्टे सति शोको जायते, तत्रेह प्रीत्यास्पदम् आत्मा देहो वा ? सर्वेषाम् एव भूतानां नृप स्वात्मैव वल्लभः [भा.पु. 10.14.57] इति शुकोक्तेर् आत्मैव प्रीत्य्-आस्पदम् इति चेत् तर्हि जीवेश्वर-भेदेन द्विविधस्यैवात्मनो नित्यत्वाद् एव मरणाभावाद् आत्मा शोकस्य विषयो नेत्य् आह न त्व् एवाहम् इति । अहं परमात्मा जातु कदाचिद् अपि पूर्वं नासम् इति न, अपि त्व् आसम् एव । तथा त्वम् अपि जीवात्मा आसीर् एव । तथेमे जनाधिपा राजानश् च जीवात्मान आसन्न् एवेति प्राग्-अभावाभावो दर्शितः । तथा सर्वे वयम् अहं त्वम् इमे जनाधिपाश् चातः परं न भविष्यामो न स्थास्याम इति न, अपि तु स्थास्याम एवेति ध्वंसाभावश् च दर्शित इति परमात्मनो जीवात्मनां च नित्यत्वाद् आत्मा न शोक-विषय इति साधितम् । अत्र श्रुतयः—नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् [çve.u. 6.13] इत्य् आद्याः ॥12॥

बलदेवः : एवम् अस्थान-शोचित्वाद् अपाण्डित्यम् अर्जुनस्यापाद्य तत्त्व-जिज्ञासुं नियोजिताञ्जलिं तं प्रति सर्वेश्वरो भगवान् नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् [çve.u. 6.13] इति श्रुति-सिद्धं स्वस्माज् जीवानां च पारमर्थिकं भेदम् आह न त्व् एवाहम् इति । हे अर्जुन ! अहं सर्वेश्वरो भगवान् इतः पूर्वस्मिन्न् आदौ काले जातु कदाचिन् नासम् इति न, अपि त्व् आसम् एव । तथा त्वम् अर्जुनो नासीर् इति न, किन्त्व् आसीर् एव । इमे जनाधिपा राजानो नासन्न् इति न, किन्त्व् आसन्न् एव । तथेतः परस्मिन्न् अन्ते काले सर्वे वयम् अहं च त्वं च इमे च न भविष्याम इति न, किन्तु भविष्याम एवेति । सर्वेश्वरवज् जीवानां च त्रैकालिक-सत्ता-योगित्वात् तद्-विषयको न शोको युक्त इत्य् अर्थः । न चाविद्या-कृतत्वाद् व्यवहारिकोऽयं भेदः । सर्वज्ञे भगवत्य् अविद्या-योगात् । इदं ज्ञानम् उपाश्रित्य इत्य् आदिना मोक्षेऽपि तस्याभिदास्यमानत्वाच् च । न चाभेदज्ञस्यापि हरेर् बाधितानुवृत्ति-न्यायेनेयम् अर्जुनादि-भेद-दृष्टिर् इति वाच्यम् । तथा सत्य् उपदेशासिद्धेः । मरु-मरीचिकादाव् उदक-बुद्धिर् बाधिताप्य् अनुवर्तमाना मिथ्यार्थ-विषयत्व-निश्चयान् नोदकाहरणादौ प्रवर्तयेद् एवम् अभेद-बोध-बाधिताप्य् अनुवर्तमानार्जुनादि-भेद-दृष्टिस् तत्त्व-निश्चयान् नोपदेशादौ प्रवर्तयिष्यतीति यत् किञ्चिद् एतत् ।

ननु फलवत्य् अज्ञातेऽर्थे शास्त्र-तात्पर्य-वीक्षणात् तादृशोऽभेदस् तात्पर्य-विषयो वैफल्याज् ज्ञातत्वाच् च । भेदस् तद्-विषयो न स्यात्, किन्तु अद्भ्यो वा एष प्रातर् उदेत्य् अपः सायं प्रविशति इत्य् आदि-श्रुत्य्-अर्थवद् अनुवाद्य एव स इति चेन् मन्दम् एतत् । पृथग् आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति [çve.u. 1.6] इत्य् आदिना भेद एवामृतत्व-फल-श्रवणात् । विरुद्ध-धर्मावच्छिन्न-प्रतियोगिकतया लोके तस्याज्ञातत्वाच् च । ते च धर्मा विभुत्वाणुत्व-स्वामित्व-भृत्यत्वादयः शास्त्रैक-गम्या मिथो विरुद्धा बोध्याः । अभेदस् त्व् अफलस् तत्र फलानङ्गीकारात् । अज्ञातश् च शश-शृङ्गवद् असत्त्वात् । तस्मात् परमार्थिकस् तद्-भेदः सिद्धः ॥12॥

(2.13)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]