Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

संजय उवाच एवम् उक्त्वा हृषीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दम् उक्त्व्д tьслйа बभ्ьव ह ॥

श्रीधरः : एवम् उक्त्वार्जुनः किं कृतवान् इत्य् अपेक्षायां सञ्जय उवाच एवम् इत्य् आदि । स्पष्टार्थः ॥9॥

मधुसूदनः : तद्-अनन्तरम् अर्जुनщ किа kеतव्дn इति dhеतर्дсцrдkдмkсдyда सпजय उव्дच एवम् इत्य् дदि । गुтдकेзo जित्дलस्यщ परन्तपщ зअत्रु-tдपनोऽर्जुनो hесйकेзaа सर्वेन्द्रिय-प्रवर्तकत्वेन्дन्तर्य्дमिлaа गोविन्दа gда वेद-लक्сaлда vдлйа विन्दत्йति व्युत्पत्त्य्д सर्व-वेदोप्дdдनत्वेन सर्वज्пअम् дdдv एवа कथа bhйсमम् अहа सмख्य इत्य् дदिन्д युद्ध-स्वर्ьpдयोग्यत्дm उक्त्व्д तद्-अनन्तरа न योत्स्य इति युद्ध-फल्дbhдवа चोक्त्व्д tьслйа बभ्ьव bдह्येन्द्रिय-व्य्дpдरस्य युद्ध्дर्थа pьर्वа kеतस्य निव्еत्त्य्д निर्व्य्дpдरो jдत इत्य् अर्थщ । स्वभ्дवतो जित्дलस्ये सर्व-зअत्रु-tдपने च तस्मिन्न् дगन्तुकम् дलस्यम् अत्дपकत्वа च nдस्पदम् дdhдस्यत्йति द्योतयितुа ह-зअब्दщ । गोविन्द-hесйकेзa-पद्дभ्य्да सर्वज्пअत्व-सर्व-зअक्तित्व-sьचक्дभ्य्да भगवतस् तन्-मोःдपनोदनम् अन्дyдस-sдध्यम् इति sьचितम् ॥9॥

विश्वनाथः : न व्याख्यातम्.

बलदेवः : ततोऽर्जुनः किम् अकरोद् इत्य् अपेक्षायां सञ्जय उवाच एवम् उक्त्वेत्य् आदि । गुडाकेशो हृषीकेशं प्रति एवं न हि प्रपश्यामीत्य् आदिना युद्धस्य शोकानिवर्तकत्वम् उक्त्वा परन्तपोऽपि गोविन्दं सर्व-वेदज्ञं प्रति न योत्स्ये इति चोक्त्वेति योज्यम् । तत्र हृषीकेशत्वाद् बुद्धिं युद्धे प्रवर्तयिष्यति । सर्व-वेद-वित्त्वाद् युद्धे स्व-धर्मत्वं ग्राहयिष्यतीति व्यज्य धृतराष्ट्र-हृदि संजाता स्व-पुत्र-राज्याशा निरस्यते ॥9॥

(2.10)

तम् उवाच हृषीकेशः प्रहसन्न् इव भारत । सेनयोर् उभयोर् मध्ये विषीदन्तम् इदं वचः ॥

श्रीधरः : ततः किं वृत्तम् इत्य् अपेक्षायाम् आह तम् उवाचेति । प्रहसन्न् इव प्रसन्न-मुखः सन्न् इत्य् अर्थः ॥10॥

मधुसूदनः : एवं युद्धम् उपेक्षितवत्य् अप्य् अर्जुने भगवान् नोपेक्षितवान् इति धृतराष्ट्र-दुराशा-निरासायाऽह तम् उवाचेति । सेनयोर् उभयोर् मध्ये युद्धोद्यमेनागत्य तद्-विरोधिनं विषादं मोहं प्राप्नुवन्तं तम् अर्जुनं प्रहसन्न् इवानुचिताचारण-प्रकाशनेन लज्जाम्बुधौ मज्जयन्न् इव हृषीकेशः सर्वान्तर्यामी भगवान् इदं वक्ष्यमाणम् अशोच्यान् इत्य् आदि वचः परम-गम्भीरार्थम् अनुचिताचरण-प्रकाशकम् उक्तवान् न tûpekñitavän इत्य् अर्थः ।

अनुचिताचरण-प्रकाशनेन लज्जोत्पादनं प्रहासः । लज्जा च दुःखात्मिकेति द्वेष-विषय एव स मुख्यः । अर्जुनस्य तु भगवत्-कृपा-विषयत्वाद् अनुचिताचरण-प्रकाशनस्य च विवेकोत्पत्ति-हेतुत्वाद् एक-दलाभावेन गौण एवायं प्रहास इति कथयितुम् इव-शब्दः । लज्जाम् उत्पादयितुम् इव विव्कम् उत्पादयितुम् अर्जुनस्यानुचिताचरणं भगवता प्रकाश्यते । लज्जोत्पत्तिस् तु नान्तरीयकतयास्तु मास्तु वेति न विवक्षितेति भावः ।

यदि हि युद्धारम्भात् प्राग् एव स्थितो युद्धम् उपेक्षेत तदा नानुचितं कुर्यात् । महता संरम्भेण तु युद्ध-भूमाव् आगत्य तद्-उपेक्षणम् अतीवानुचितम् इति कथयितुं सेनयोर् इत्य् आदि-विशेषणम् । एतच् चाशोच्यानित्यादौ स्पष्टं भविष्यति ॥10॥

विश्वनाथः : अहो त्वाप्य् एतावान् खल्व् अविवेक इति सख्य-भावेन तं प्रहसन् अनौचित्य-प्रकाशेन लज्जाम्बुधौ निमज्जयन् इवेति तदानीं शिष्य-भावं प्राप्ते तस्मिन् हास्यम् अनुचितम् इत्य् अधरोष्ठ-निकुञ्चनेन हास्यम् आवृण्वंश् चेत्य् अर्थः । हृषीकेश इति पूर्वं प्रेमाइवार्जुन-वाङ्-नियम्योऽपि साम्प्रतम् अर्जुन-हित-कारित्वात् प्रेम्णैवार्जुन-मनो-नियन्तापि भवतीति भावः । सेनयोर् उभयोर् मधे इत्य् अर्जुनस्य विषादो भगवता प्रबोधश् च उभाभ्यां सेनाभ्यां सामान्यतो दृष्ट एवेति भावः ॥10॥

बलदेवः : व्यङ्गम् अर्थं प्रकाशयन्न् आह तम् उवाचेति तं विषीदन्तम् अर्जुनं प्रति हृषीकेशो भगवान् अशोच्यान् इत्य् आदिकम् अतिगम्भीरार्थं वचनम् उवाच । अहोतवापीदृग् विवेकः इति सख्य-भावेन प्रहसन् । अनौचित्य-भाषित्वेन त्रपा-सिन्धौ निमज्जयन् इत्य् अर्थः । इवेति तदैव शिष्यतां प्राप्ते तस्मिन् हासानौचित्यादीषद् अधरोल्लासं कुर्वन्न् इत्य् अर्थः । अर्जुनस्य विषादो भगवता तस्योपदेशश् च सर्व-साक्षिक इति बोधयितुं सेनयोर् उभयोर् इत्य् एतत् ॥10॥

(2.11)

श्री-भगवान् उवाच——

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]