Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥

श्रीधरः : योगिनाम् अपि यम-नियमादि-पराणां मध्ये मद्-भक्तः श्रेष्ठ इत्य् आह योगिनाम् अपीति । मद्-गतेन मय्य् आसक्तेन । अन्तरात्मना मनसा । यो मां परमेश्वरं वासुदेवम् । श्रद्दा-युक्तः सन् भजते । स योग-युक्तेषु श्रेष्ठो मम संमतः । अतो मद्-भक्तो भव इति भावः ॥47॥

आत्म-योगम् अवोचद् यो भक्ति-योग-शिरोमणिम् ।

तं वन्दे परमानन्दं माधवं भक्त-सेवधिम् ॥

इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां

ध्यान-योगो नाम षष्ठोऽध्यायः

||6||

मधुसूदनः : इदानीं सर्व-योगि-श्रेष्ठं योगिनं वदन्न् अध्यायम् उपसंहरति योगिनाम् इति । योगिनां वसु-रुद्रादित्यादि-क्षुद्र-देवता-भक्तानां सर्वेषाम् अपि मध्ये मयि भगवति वासुदेवे पुण्य-परिपाक-विशेषाद् गतेन प्रीति-वशान् निविष्टेन मद्-गतेनान्तरात्मनान्तः-करणेन प्राग्-भवीय-संस्कार-पाटवात् साधु-सङ्गाच् च मद्-भजन एवं श्रद्धावान् अतिशयेन श्रद्दधानः सम्भजन्ते सेवत सततं चिन्तयति यो मां नारायणम् ईश्वरेश्वरं स-गुणं निर्गुणं वा मनुष्योऽयम् ईश्वरान्तर-साधारणोऽयम् इत्य् आदि-भ्रमं हित्वा स एव मद्-भक्तो योगी युक्ततमः सर्वेभ्यः समाहित-चित्तेभ्यो युक्तेभ्यः श्रेष्ठो मे मम परमेश्वरस्य सर्वज्ञस्य मतो निश्चितः । समानेऽपि योगाभ्यास-क्लेशे समानेऽपि भजनायासे मद्-भक्ति-शून्येभ्यो मद्-भक्तस्यैव श्रेष्ठत्वात् त्वं मद्-भक्तः परमो युक्ततमोऽनायासेन भवितुं शक्ष्यसीति भावः ।

तद् अनेनाध्यायेन कर्म-योगस्य बुद्धि-शुद्धि-हेतोर् मर्यादां दर्शयता ततश् च कृत-सर्व-कर्म-संन्यासस्य साङ्गं योगं विवृण्वता मनो-निग्रहोपायं चाक्षेप-निरास-पूर्वकम् उपदिशता योग-भ्रष्टस्य पुरुषार्थ-शून्यताशङ्कां च शिथिलतया कर्म-काण्डं भजनीयं च भगवन्तं वासुदेवं तत्-पदार्थं निरूपयितुम् अग्रिम-मध्याय-षट्कम् आरभ्यत इति शिवम् ॥47॥

इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् अध्यात्म-योगो नाम षष्ठोऽध्यायः

||6||

विश्वनाथः : तर्हि योगिनः सकाशान् नास्त्य् अधिकः कोऽपीत्य् अवसीयते । तत्र मैवं वाच्यम् इत्य् आह योगिनाम् अपि । पञ्चम्य्-अर्थे षष्ठी निर्धारण-योगात् । तपस्विभ्यो ज्ञानिभ्योऽप्य् अधिक इति पञ्चम्य्-अर्थ-क्रमाच् च योगिभ्यः सकाशाद् अपीत्य् अर्थः । न केवलं योगिभ्य एक-विधेभ्यः सकाशात् । अपि तु योगिभ्यः सर्वेभ्यो नाना-विधेभ्यो योगारूढेभ्यः सम्प्रज्ञात-समाध्य्-असम्प्रज्ञात-समाधिमद्भ्योऽपीति । यद् वा योगा उपायाः कर्म-ज्ञान-तपो-योग-भक्त्य्-आदयस् तद्वतां मध्ये यो मां भजेत । मद्-भक्तो भवति स युक्ततम उपायवत्तमः । कर्मी तपस्वी ज्ञानी च योगी मतः । अष्टाङ्ग-योगी योगितरः । श्रवण-कीर्तनादि-भक्तिमांस् तु योगितम इत्य् अर्थः । यद् उक्तं श्री-भागवते—

मुक्तानाम् अपि सिद्धानां नारायण-परायणः ।

सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ इति ।

अग्रिमाध्याय-षट्कं यद् भक्ति-योग-निरूपकम् ।

तस्य सूत्रमयं श्लोका भक्त-कण्ठ-विभूषणम् ॥

प्रथमेन कथा-सूत्रं गीता-शास्त्र-शिरोमणिः ।

द्वितीयेन तृतीयेन तूर्येणाकाम-कर्म च ॥

ज्ञानं च पञ्चमेनोक्तं योगः षष्ठेन कीर्तितः ।

प्राधान्येन तद् अप्य् एतं षट्कं कर्म-निरूपकम् ॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

गीतासु षष्ठोऽध्यायोऽयं सङ्गतः सङ्गतः सताम् ॥

||6||

बलदेवः : तद् इत्थम् आद्येन षट्केन सनिष्ठस्य साधनानि ज्ञान-गर्भानि निष्काम-कर्माणि योग-शिरस्कान्य् अभिधाय मध्येन परिनिष्ठितादेर् भगवच्-छरणादीनि साधनान्य् अभिधास्यन् तस्मात् तस्य श्रैष्ठ्यावेदकं तत्-सूत्रम् अभिधत्ते योगिनाम् इति । पञ्चम्य्-अर्थे षष्ठीयं तपस्विभ्य इति पूर्वोपक्रमात् । न च निर्धारणे षष्ठीयम् अस्तु वक्ष्यमाणस्य योगिनस् तपस्व्य्-आदि-विलक्षण-क्रियत्वेन तेष्व् अनन्तर्-भावात् । यद्यपि तपस्व्य्-आदीनां मिथो न्यूनाधिकताभावोऽस्ति । तथाप्य् अवरत्वं तस्मात् समानम् । स्वर्ण-गिरेर् इव तद् अन्येषाम् उच्चावचानां गिरीणाम् इति । यः श्रद्धावान् मद्-भक्ति-निरूपकेषु श्रुत्य्-आदि-वाक्येषु दृढ-विश्वासः सन् मां नीलोत्पल-श्यामलम् आजानु-पीवर-बाहुं सवितृ-कर-विकसितारविन्देक्षणं विद्युद्-उज्ज्वल-वाससं किरीट-कुण्डल-कटक-केयूर-हार-कौस्तुभ-नूपुरैः वनमालया च विभ्राजमानं स्व-प्रभया दिशो वितमिस्राः कुर्वाणं नित्य-सिद्ध-नृसिंह-रघु-वर्यादि-रूपं सर्वेश्वरं स्वयं भगवन्तं मनुष्य-संनिवेशि-विभु-विज्ञानन्द-मयं यशोदा-स्तनन्धयं कृष्णादि-शब्दैर् अभिधीयमानं सार्वज्ञ-सर्वैश्वर्य-सत्य-सङ्कल्पाश्रित-वात्सल्यादिभिः सौन्दर्य-माधुर्य-लावण्यादिभिश् च गुण-रत्नैः पूर्णं भजते श्रवणादिभिः सेवते । मद्-गतेन मद्-एकासक्तेनान्तरात्मना मनसा विशिष्टस् तिल-मात्रम् अपि मद्-वियोगासहः सन्न् इत्य् अर्थः । मद्-भक्तः सर्वेभ्यस् तपस्व्य्-आदिभ्यो योगिभ्यो मद्-एक-भक्तो युक्ततम इत्य् अर्थः ।

अत्र व्याचष्टे— ननु योगिनः सकाशान् न कोऽप्य् अधिकोऽस्तीति चेत् तत्राह योगिनाम् इति । योगारोह-तारतम्यात् कर्म-योगिनो बहवस् तेभ्यः सर्वेभ्योऽपीति ध्यानारूढो युक्तः समाध्य्-आरूढो युक्ततरः श्रवणादि-भक्तिमांस् तु युक्ततम इति । भक्ति-शब्दः सेवाभिधायी ।

भज इत्य् एष वै धातुः सेवायां परिकीर्तितः ।

तस्मात् सेवा बुधैः प्रोक्ता भक्ति-शब्देन भूयसी ॥ इति स्मृतेः ।

एतां भक्तिं श्रुतिर् आह श्रद्धा-भक्ति-ध्यान-योगाद् अवेहि इति ।

यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ ।

तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [çve.u. 6.23] इति ।

भक्तिर् अस्य भजनं तद्-इहामुत्रोपाधि-नैरास्येनामुष्मिन् मनः-कल्पनम् एतद् एव नैष्कर्म्यम् [गो.tä.u. 1.14] इति । आत्मानम् एव लोकम् उपासीत [bå.ä.u. 1.4.8] इति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि [bå.ä.u. 2.4.5, 4.5.6] इति चैवम् आद्याः |

सा च भक्तिर् भगवत्-स्वरूप-शक्ति-वृत्ति-भूता बोध्या—विज्ञान-घनानन्द-घना सच्-चिद्-आनन्दैक-रसे भक्ति-योगे तिष्ठति [गो.tä.u. 2.79] इति श्रुतेः ।

तस्याः श्रवणादि-क्रिया-रूपत्वं तु चित्-सुख-मूर्तेः सर्वेश्वरस्य कुन्तलादि-प्रतीकत्ववत् प्रत्येतव्यम् । श्रवणादि-रूपाया भक्तेश् चिद्-आनन्दत्वं त्व् अनुवृत्त्यानुभाव्यं सितानुसेवया पित्त-विनाशे तन्-माधुर्यम् इवेति ॥47॥

गीता-कथा-सूत्रम् अवोचद् आद्ये

कर्म द्वितीयादिषु काम-शून्यम् ।

तत् पञ्चमे वेदन-गर्भम् आख्यन्

षष्ठे तु योगोज्ज्वलितं मुकुन्दः ॥

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]