Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

प्रयत्नाद् यत् तु योगी संशुद्ध-किल्बिषः । अनेक-जन्म-संसिद्धस् ततो याति परां गतिम् ॥

श्रीधरः : प्रयत्नाद् इति । यदैवं मन्द-प्रयत्नोऽपि योगी परां gaità याति तदा यस् तु योगी प्रयत्नाद् उत्तरोत्तरम् अधिकं योगे यतमानो यत्नं कुर्वन् योगेनैव संशुद्ध-किल्बिषो विधूत-पापः सोऽनेकेषु जन्मसूचितेन योगेन संसिद्धः सम्यग् ज्ञानी भूत्वा ततः श्रेष्ठां गतिं यातीति किं वक्तव्यम् इत्य् अर्थः ॥45॥

madhusüdanaù : yadд caivaа prathama-bhьmikдyда mеto’pi aneka-bhoga-vдsanд-vyavahitam api vividha-pramдda-kдraлavati mahдrдja-kule’pi janma labdhvдpi yoga-bhraсцaщ pьrvopacita-jпдna-saаskдra-prдbalyena karmдdhikдram atikramya jпдnдdhikдrй bhavati tadд kim u vaktavyaа dvitйyдyда tеtйyдyда vд bhьmikдyда mеto viсaya-bhogдnte labdha-mahдrдja-kula-janmд yadi vд bhogam akеtvaiva labdha-brahma-vid brдhmaлa-kula-janmд yoga-bhraсцaщ karmдdhikдrдtikrameлa jпдnдdhikдrй bhьtvд tat-sдdhanдni sampдdya tat-phala-lдbhena saаsдra-bandhanдn mucyata iti | tad etad дh prayatnдd iti | prayatnдt pьrva-kеtдd apy adhikam adhikaа yatamдnaщ prayatnдtirekaа kurvan yogй pьrvopacita-saаskдravдаs tenaiva yoga-prayatna-puлyena saазuddha-kilbiсo dhauta-jпдna-pratibandhaka-pдpa-malaщ | ata eva saаskдropacayдt puлyopacayдc cдnekair janmabhiщ saаsiddhaщ saаskдrдtirekeлa puлyдtirekeлa ca prдpta-carama-janmд tataщ sдdhana-paripдkдd yдti parда prakесцда gatiа muktim | nдsty evдtra kaзcit saазaya ity arthaщ ||45||

विश्वनाथः : एवं योग-भ्रंशे कारणं यत्न-शैथिल्यम् एव अयतिः श्रद्धयोपेतः इत्य् उक्तः । तस्य च यत्न-शैथिल्यवतो योग-भ्रष्टस्य जन्मान्तरे पुनर् योग-प्राप्तिर् एवोक्ता, न तु संसिद्धिः । संसिद्धिस् तु यावद्भिर् जन्मभिस् तस्य योगस्य परिपाकः स्यात् । तावद्भिर् एवेत्य् अवसीयते । यस् तु न कदाचिद् अपि योगे शैथिल्य-प्रयत्नः । स न योग-भ्रष्ट-शब्द-वाच्यः । किन्तु—

बहु-जन्म-विपक्वेन सम्यग्-योग-समाधिना ।

द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्-पदम् ॥ [भा.पु.3.24.28]

इति कर्दमोक्तेः सोऽपि नैकेन जन्मना सिध्यतीत्य् आह प्रयत्नाद् यतमानः प्रकृष्ट-यत्नाद् अपि यत्नवान् इत्य् अर्थः । तु-कारः पूर्वोक्ताद् योग-भ्रष्टाद् अस्य भेदं बोधयति | संशुद्ध-किल्बिषः सम्यग्-परिपक्व-कषायः । सोऽपि नैकेन जन्मना सिध्यतीति सः । परां गतिं मोक्षम् ॥45॥

बलदेवः : अथामुत्रिकीं सुख-सम्पत्तिम् आह प्रयत्नाद् इति । पूर्व-कृताद् अपि प्रयत्नाद् अधिकम् अधिकं यतमानः पूर्व-विघ्न-भयात् प्रयत्नाधिक्यं कुर्वन् योगी तेनोपचितेन प्रयत्नेन संशुद्ध-किल्बिषो निधौत-निखिलान्य-वासनः । एवम् अनेकैर् जन्मभिः संसिद्धः परिपक्व-योगो योग-परिपाकाद् एव हेतोः परां स्व-परात्मावलोक-लक्षणां गतिं मुक्तिं याति ॥45॥

(6.46)

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ॥

श्रीधरः : यस्माद् एवं तस्मात् तपस्विभ्य इति । तपस्विभ्यः कृच्छ्र-चान्द्रायणादि-तपो-निष्ठेभ्यः । ज्ञानिभ्यः शास्त्र-ज्ञान-विद्भ्योऽपि । कर्मिभ्य इष्ट-पूर्तादि-कर्म-कारिभ्योऽपि । योगी श्रेष्ठो ममाभिमतः । तस्मात् त्वं योगी भव ॥46॥

मधुसूदनः : इदानीं योगी स्तूयतेऽर्जुनं प्रति श्रद्धातिशयोत्पादन-पूर्वकं योगं विधातुं तपस्विभ्य इति । तपस्विभ्यः कृच्छ्र-चान्द्रायणादि-तपः-परायणेभ्योऽपि अधिक उत्कृष्टो योगी तत्त्व-ज्ञानोत्पत्त्य्-अनन्तरं मनो-नाश-वासनाक्षय-कारी ।

विद्यया त आरोहन्ति यत्र कामाः परागताः ।

न तत्र दक्षिणा यान्ति नावद्वांसस् तपस्विनः ॥ इति श्रुतेः ।

अत एव कर्मिभ्यो दक्षिणा-सहित-ज्योतिष्टोमादि-कर्मानुष्ठानेभ्यश् चाधिको योगी । कर्मिणां तपस्विनां चाज्ञत्वेन मोक्षानर्हत्वात् ।

ज्ञानिभ्योऽपि परोक्ष-ज्ञानवद्भ्योऽपि अपरोक्ष-ज्ञानवान् अधिको मतो योगी । एवम् अपरोक्ष-ज्ञानवद्भ्योऽपि मनो-नाश-वासनाक्षयाभावाद् अजीवन्-मुक्तेभ्यो मनो-नाश-वासनाक्षय-वत्त्वेन जीवन्-मुक्तो योग्य् अधिको मतो मम संयतः । यस्माद् एवं तस्माद् अधिकाधिक-प्रयत्न-बलात्त्वं योग-भ्रष्ट इदानीं तत्त्व-ज्ञान-मनो-नाश-वासनाक्षयैर् युगपत्-संपादितैर् योगी जीव-मुक्तो यः स योगी परमो मत इति प्राग्-उक्तः स तादृशो भव साधन-परिपाकात् । हेऽर्जुनेति शुद्धेति सबोधनार्थः ॥46॥

विश्वनाथः : कर्म-ज्ञान-तओप्-योगवतां मध्ये कः श्रेष्ठ इत्य् अपेक्षायाम् आह तपस्विभ्यः कृच्छ्र-चान्द्रायणादि-तपो-निष्ठेभ्यः । ज्ञानिभ्यः ब्रह्मोपासकेभ्योऽपि योगी परमात्मोपासकोऽधिको मत इति ममेदम् एव मतम् इति भावः । यदि ज्ञानिभ्योऽप्य् अधिकस् तदा किम् उत कर्मिभ्य इत्य् आह कर्मिभ्यश् चेति ॥46॥

बलदेवः : एवं ज्ञान-गर्भो निष्काम-कर्म-योगोऽष्टाङ्ग-योग-शिरस्को मोक्ष-हेतुस् तादृशाद् योगाद् विभ्रष्ट्स्यान्ततस् तत्-फलं भवेद् इत्य् अभिधाय योगिनं स्तौति तपस्विभ्य इति । तपस्विभ्यः कृच्छ्रादि-तपः-परेभ्यः ज्ञानिभ्योऽर्थ-शास्त्र-विद्भ्यः कर्मिभ्यः सकामेष्टा-पूर्त्य्-आदिकृद्भ्यश् च योगी मद्-उक्त-योगानुष्ठाताधिकः श्रेष्ठो मतः । आत्म-ज्ञान-वैधुर्येण मोक्षानर्हेभ्यस् तपस्व्य्-आदिभ्यो मद्-उक्तो योगी समुदितात्म-ज्ञानत्वेन मोक्षार्हत्वात् श्रेष्ठः ॥46॥

(6.47)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]