
- •हरिः ओं तत् सत्
- •अथ प्रथमोऽध्यायः अर्जुन-विषाद-योगः
- •इहामुत्रार्थ-वैराग्यं वशीकाराभिधं क्रमात् ।
- •विद्वत्-संन्यास-कथनम् एतद्-अर्थं श्रुतौ कृतम् ।
- •व्युत्तिष्ठते स्वतस्त्वाद्ये द्वितीये परबोधितः ।
- •विधेया भगवद्-भक्तिस् तां विना सा न सिद्ध्यति ॥37॥
- •संजय उवाच— दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस् तदा । आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् ॥
- •पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूम् ।
- •व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥
- •अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥
- •अपर्याप्तं तद् अस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्व् इदम् एतेषां बलं भीमाभिरक्षितम् ॥
- •अयनेषु च सर्वेषु यथा-भागम् अवस्थिताः । भीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि ॥
- •तस्य संजनयन् हर्षं कुरु-वृद्धः पितामहः । सिंह-नादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥
- •ततः शङ्खाश् च भेर्यश् च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस् तुमुलोऽभवत् ॥13॥
- •ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥
- •स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश् च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥
- •तत्रापश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् । आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस् तथा ॥ श्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि ॥
- •तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् । कृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत् ॥
- •न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥
- •न च श्रेयोऽनुपश्यामि हत्वा स्वजनम् आहवे । न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥
- •पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः । तस्मान् नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥
- •कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नम् अधर्मोऽभिभवत्य् उत ॥
- •अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुल-स्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-संकरः ॥
- •संकरो नरकायैव कुल-घ्नानां कुलस्य च । पतन्ति पितरो ह्य् एषां लुप्त-पिण्डोदक-क्रियाः ॥
- •दोषैर् एतैः कुलघ्नानां वर्णसंकरकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश् च शाश्वताः ॥42॥
- •उत्सन्न-कुल-धर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्य् अनुशुश्रुम ॥
- •अहो बत महत् पापं कर्तुं व्यवसिता वयम् । यद् राज्य-सुख-लोभेन हन्तुं स्वजनम् उद्यताः ॥
- •यदि माम् अप्रतीकारम् अशस्त्रं शस्त्र-पाणयः । धार्तराष्ट्रा रणे हन्युस् तन् मे क्षेमतरं भवेत् ॥
- •एवम् उक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।
- •विसृज्य सशरं चापं शोक-संविग्न-मानसः ॥
- •अर्जुन-विषादो नाम प्रथमोऽध्यायः ॥1॥
- •इति श्रीमत्-परमहंस-परिव्राजकाचार्य-विश्वेश्वर-सरस्वती-पाद-शिष्य-सूनु-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायां प्रथमोऽध्यायः ॥1॥
- •अथ द्वितीयोऽध्यायः
- •कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् । अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्ति-करम् अर्जुन ॥2॥
- •क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्य् उपपद्यते । क्षुद्रं हृदय-दौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥
- •अर्जुन उवाच—— कथं भीष्मम् अहं संख्ये द्रोणं च मधुसूदन ।
- •इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन ॥
- •संजय उवाच एवम् उक्त्वा हृषीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दम् उक्त्व्д tьслйа बभ्ьव ह ॥
- •तम् उवाच हृषीकेशः प्रहसन्न् इव भारत । सेनयोर् उभयोर् मध्ये विषीदन्तम् इदं वचः ॥
- •अशोच्यान् अन्वशोचस् त्वं प्रज्ञा-वादांश् च भाषसे । गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः ॥
- •न त्व् एवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयम् अतः परम् ॥
- •देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तर-प्राप्तिर् धीरस् तत्र न मुह्यति ॥
- •मात्रा-स्पर्शास् तु कौन्तेय शीतोष्ण-सुख-दुःखदाः । आगमापायिनोऽनित्यास् तांस् तितिक्षस्व भारत ॥
- •यं हि न व्यथयन्त्य् एते पुरुषं पुरुषर्षभ । सम-दुःख-सुखं धीरं सोऽमृतत्वाय कल्पते ॥
- •नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोर् अपि दृष्टोऽन्तस् त्व् अनयोस् तत्त्व-दर्शिभिः ॥
- •अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् ।
- •विनाशम् अव्ययस्यास्य न कश्चित् कर्तुम् अर्हति ॥
- •अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद् युध्यस्व भारत ॥
- •य एनं वेत्ति हन्तारं यश् चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥
- •वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥
- •वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णानि
- •नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः ॥
- •अच्छेद्योऽयम् अदाह्योऽयम् अक्लेद्योऽशोष्य एव च । नित्यः सर्व-गतः स्थाणुर् अचलोऽयं सनातनः ॥
- •अव्यक्तोऽयम् अचिन्त्योऽयम् अविकार्योऽयम् उच्यते । तस्माद् एवं विदित्वैनं नानुशोचितुम् अर्हसि ॥
- •अथ चैनं नित्य-जातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैवं शोचितुम् अर्हसि ॥
- •जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च । तस्माद् अपरिहार्येऽर्थे न त्वं शोचितुम् अर्हसि ॥
- •अव्यक्तादीनि भूतानि व्यक्त-मध्यानि भारत । अव्यक्त-निधनान्य् एव तत्र का परिदेवना ॥
- •देही नित्यम् अवध्योऽयं देहे सर्वस्य भारत । तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ॥
- •धर्म्याद् धि युद्धाच् छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते ॥
- •यदृच्छया चोपपन्नं स्वर्ग-द्वारम् अपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥32॥
- •अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि । ततः स्व-धर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ॥
- •अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । संभावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते ॥34॥
- •भयाद् रणाद् उपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥35॥
- •अवाच्य-वादांश् च बहून् वदिष्यन्ति तवाहिताः । निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम् ॥
- •हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः ॥37॥
- •सुख-दुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि ॥
- •एषा तेऽभिहिता सांख्ये बुद्धिर् योगे त्व् इमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्म-बन्धं प्रहास्यसि ॥
- •नेहाभिक्रम-नाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ॥
- •व्यवसायात्मिका बुद्धिर् एकेह कुरु-नन्दन । बहु-शाखा ह्य् अनन्ताश् च बुद्धयोऽव्यवसायिनाम् ॥
- •त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्य-सत्त्व-स्थो निर्योग-क्षेम आत्मवान् ॥
- •यावान् अर्थ उदपाने सर्वतः संप्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥
- •कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन । मा कर्म-फल-हेतुर् भूर् मा ते सङ्गोऽस्त्व् अकर्मणि ॥
- •योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्य्-असिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥
- •दूरेण ह्य् अवरं कर्म बुद्धि-योगाद् धनञ्जय । बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः ॥
- •बुद्धि-युक्तो जहातीह उभे सुकृत-दुष्कृते । तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥50॥
- •कर्मजं बुद्धि-युक्ता हि फलं त्यक्त्वा मनीषिणः । जन्म-बन्ध-विनिर्मुक्ताः पदं गच्छन्त्य् अनामयम् ॥
- •यदा ते मोह-कलिलं बुद्धिर् व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥
- •श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यस्यि ॥
- •अर्जुन उवाच—— स्थित-प्रज्ञस्य का भाषा समाधि-स्थस्य केशव । स्थित-धीः किं प्रभाषेत किम् आसीत व्रजेत किम् ॥
- •प्रजहाति यदा कामान् सर्वान् पार्थ मनो-गतान् । आत्मन्य् एवात्मना तुष्टः स्थित-प्रज्ञस् तदोच्यते ॥
- •दुःखेष्व् अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः ।
- •वीत-राग-भय-क्रोधः स्थित-धीर् मुनिर् उच्यते ॥
- •यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥
- •यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
- •इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥
- •विषया विनिवर्तन्ते निराहारस्य देहिनः । रस-वर्जं रसोऽप्य् अस्य परं दृष्ट्वा निवर्तते ॥
- •यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः ।
- •इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥
- •तानि सर्वाणि संयम्य युक्त आसीत मत्-परः ।
- •वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥
- •राग-द्वेष-वियुक्तैस् तु विषयान् इन्द्रियैश् चरन् । आत्म-वश्यैर् विधेयात्मा प्रसादम् अधिगच्छति ॥
- •प्रसादे सर्व-दुःखानां हानिर् अस्योपजायते । प्रसन्न-चेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते ॥
- •नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम् ॥
- •इन्द्रियाणां हि चरतां यन् मनोऽनुविधीयते । तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि ॥
- •तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः ।
- •इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥
- •या निशा सर्व-भूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥
- •विहाय कामान् यः सर्वान् पुमांश् चरति निःस्पृहः । निर्ममो निरहंकारः स शान्तिम् अधिगच्छति ॥
- •एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्याम् अन्त-कालेऽपि ब्रह्म-निर्वाणम् ऋच्छति ॥
- •इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् सर्व-गीतार्थ-सूत्रणं नाम
- •ज्ञानं कर्म च विस्पष्टम् अस्पष्टं भक्तिम् उक्तवान् । अतएवायम् अध्यायः श्री-गीता-सूत्रम् उच्यते ॥
- •इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् ।
- •इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये द्वितीयोऽध्यायः ।
- •अथ तृतीयोऽध्यायः
- •अर्जुन उवाच— ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन । तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥
- •व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे । तद् एकं वद निश्चित्य येन श्रेयोऽहम् आप्नुयाम् ॥
- •इहेतरेषां कुमतं समस्तं
- •लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञान-योगेन सांख्यानां कर्म-योगेन योगिनाम् ॥
- •न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषोऽश्नुते । न च संन्यसनाद् एव सिद्धिं समधिगच्छति ॥
- •न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्म-कृत् । कार्यते ह्य् अवशः कर्म सर्वः प्रकृतिजैर् गुणैः ॥
- •कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
- •इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥
- •यस् त्व् इन्द्रियाणि मनसा नियम्यारभतेऽर्जुन कर्मेन्द्रियैः कर्म-योगम् असक्तः स विशिष्यते ॥
- •नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः । शरीरयात्रापि च ते न प्रसिध्येद् अकर्मणः ॥
- •यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्म-बन्धनः ।
- •सह-यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वम् एष वोऽस्त्व् इष्ट-काम-धुक् ॥
- •देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥
- •इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञ-भाविताः । तैर् दत्तान् अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥
- •यज्ञ-शिष्टाशिनः सन्तो मुच्यन्ते सर्व-किल्बिषैः । भुञ्जते ते त्व् अघं पापा ये पचन्त्य् आत्म-कारणात् ॥
- •अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्न-संभवः । यज्ञाद् भवति पर्जन्यो यज्ञः कर्म-समुद्भवः ॥
- •कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर-समुद्भवम् तस्मात् सर्व-गतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥
- •एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुर् इन्द्रियारामो मोघं पार्थ स जीवति ॥
- •यस् त्व् आत्म-रतिर् एव स्याद् आत्म-तृप्तश् च मानवः आत्मन्य् एव च संतुष्टस् तस्य कार्यं न विद्यते ॥
- •नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश् चिद् अर्थव्यपाश्रयः ॥
- •तस्माद् असक्तः सततं कार्यं कर्म समाचर असक्तो ह्य् आचरन् कर्म परम् आप्नोति पूरुषः ॥
- •कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः लोक-संग्रहम् एवापि संपश्यन् कर्तुम् अर्हसि ॥
- •यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः । स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ॥
- •न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि ॥
- •यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
- •उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् । संकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥
- •सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत । कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोक-संग्रहम् ॥
- •न बुद्धि-भेदं जनयेद् अज्ञानां कर्म-सङ्गिनाम् । जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ॥
- •प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहंकार-विमूढात्मा कर्ताहम् इति मन्यते ॥
- •तत्त्ववित् तु महा-बाहो गुण-कर्म-विभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥
- •प्रकृतेर् गुण-संमूढाः सज्जन्ते गुण-कर्मसु । तान् अकृत्स्न-विदो मन्दान् कृत्स्न-विन् न विचालयेत् ॥
- •मयि सर्वाणि कर्माणि संन्यस्याध्यात्म-चेतसा । निराशीर् निर्ममो भूत्वा युध्यस्व विगत-ज्वरः ॥
- •ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥
- •ये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्व-ज्ञान-विमूढांस् तान् विद्धि नष्टान् अचेतसः ॥
- •सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥
- •इन्द्रियस्येन्द्रियस्यार्थे राग-द्वेषौ व्यवस्थितौ । तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ ॥
- •श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात् ।
- •अर्जुन उवाच— अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः ॥36॥
- •काम एष क्रोध एष रजो-गुण-समुद्भवः । महाशनो महा-पाप्मा विद्ध्य् एनम् इह वैरिणम् ॥
- •धूमेनाव्रियते वह्निर् यथा-दर्शो मलेन च । यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम् ॥
- •आवृतं ज्ञानम् एतेन ज्ञानिनो नित्य-वैरिणा । काम-रूपेण कौन्तेय दुष्पूरेणानलेन च ॥
- •इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते । एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम् ॥
- •तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ । पाप्मानं प्रजहिह्य् एनं ज्ञान-विज्ञान-नाशनम् ॥
- •इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः । मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः ॥
- •एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना । जहि शत्रुं महा-बाहो काम-रूपं दुरासदम् ॥
- •इति श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां
- •इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम्
- •इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
- •अथ चतुर्थोऽध्यायः
- •इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् ।
- •विवस्वान् मनवे प्राह मनुर् इक्ष्वाकवेऽब्रवीत् ॥
- •एवं परम्परा-प्राप्तम् इमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥
- •स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्य् एतद् उत्तमम् ॥3॥
- •अर्जुन उवाच— अपरं भवतो जन्म परं जन्म विवस्वतः । कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति ॥
- •बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥
- •अजोऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरोऽपि सन् । प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्म-मायया ॥
- •यदा यदा हि धर्मस्य ग्लानिर् भवति भारत । अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ॥
- •परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्म-संस्थापनार्थाय संभवामि युगे युगे ॥
- •जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सोऽर्जुन ॥
- •वीत-राग-भय-क्रोधा मन्-मया माम् उपाश्रिताः । बहवो ज्ञान-तपसा पूता मद्-भावम् आगताः ॥
- •ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
- •काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा ॥
- •चातुर्-वर्ण्यं मया सृष्टं गुण-कर्म-विभागशः । तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम् ॥
- •न मां कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा ।
- •इति मां योऽभिजानाति कर्मभिर् न स बध्यते ॥14॥
- •एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः । कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥
- •किं कर्म किम् अकर्मेति कवयोऽप्य् अत्र मोहिताः । तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसेऽशुभात् ॥
- •कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः ॥
- •कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत् ॥
- •यस्य सर्वे समारम्भाः काम-संकल्प-वर्जिताः । ज्ञानाग्नि-दग्ध-कर्माणं तम् आहुः पण्डितं बुधाः ॥
- •त्यक्त्वा कर्म-फलासङ्गं नित्य-तृप्तो निराश्रयः । कर्मण्य् अभिप्रवृत्तोऽपि नैव किंचित् करोति सः ॥
- •निराशीर् यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः । शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम् ॥
- •यदृच्छा-लाभ-सन्तुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते ॥
- •गत-सङ्गस्य मुक्तस्य ज्ञानावस्थित-चेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥
- •ब्रह्मार्पणं ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना ॥
- •दैवम् एवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति ॥
- •श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति । शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति ॥
- •सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि चापरे । आत्म-संयम-योगाग्नौ जुह्वति ज्ञान-दीपिते ॥
- •द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथापरे । स्वाध्याय-ज्ञान-यज्ञाश् च यतयः संशित-व्रताः ॥
- •अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः ॥
- •अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । सर्वेऽप्य् एते यज्ञ-विदो यज्ञ-क्षपित-कल्मषाः ॥
- •यज्ञ-शिष्टामृत-भुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्य् अयज्ञस्य कुतोऽन्यः कुरु-सत्तम ॥
- •एवं बहु-विधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥
- •श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥
- •तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व-दर्शिनः ॥
- •यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव । येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि ॥
- •अपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः । सर्वं ज्ञान-प्लवेनैव वृजिनं सन्तरिष्यसि ॥
- •यथैधांसि समिद्धोऽग्निर् भस्मसात् कुरुतेऽर्जुन । ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ॥
- •न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते । तत् स्वयं योग-संसिद्धः कालेनात्मनि विन्दति ॥
- •श्रद्धावांल् लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति ॥
- •अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥
- •योग-संन्यस्त-कर्माणं ज्ञान-संछिन्न-संशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥
- •तस्माद् अज्ञान-संभूतं हृत्-स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॥42॥
- •अथ पञ्चमोऽध्यायः
- •अर्जुन उवाच— संन्यासं कर्मणां कृष्ण पुनर् योगं च शंससि । यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् ॥
- •संन्यासः कर्म-योगश् च निःश्रेयस-कराव् उभौ । तयोस् तु कर्म-संन्यासात् कर्म-योगो विशिष्यते ॥
- •ज्ञेयः स नित्य-संन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महा-बाहो सुखं बन्धात् प्रमुच्यते ॥
- •सांख्य-योगौ पृथग् बालाः प्रवदन्ति न पण्डिताः । एकम् अप्य् आस्थितः सम्यग् उभयोर् विन्दते फलम् ॥
- •यत् सांख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥
- •संन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः । योग-युक्तो मुनिर् ब्रह्म न चिरेणाधिगच्छति ॥
- •योग-युक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्व-भूतात्म-भूतात्मा कुर्वन्न् अपि न लिप्यते ॥
- •ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ॥
- •कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म-शुद्धये ॥
- •युक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् । अयुक्तः काम-कारेण फले सक्तो निबध्यते ॥
- •सर्व-कर्माणि मनसा संन्यस्यास्ते सुखं वशी । नव-द्वारे पुरे देही नैव कुर्वन् न कारयन् ॥
- •न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्म-फल-संयोगं स्वभावस् तु प्रवर्तते ॥14॥
- •नादत्ते कस्य चित् पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥
- •ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः । तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत्परम् ॥
- •गच्छन्त्य् अपुनर्-आवृत्तिं ज्ञान-निर्धूत-कल्मषाः ॥
- •विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः ॥
- •इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥
- •बाह्य-स्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम् । स ब्रह्म-योग-युक्तात्मा सुखम् अक्षयम् अश्नुते ॥
- •ये हि संस्पर्शजा भोगा दुःख-योनय एव ते ।
- •शक्नोतीहैव यः सोढुं प्राक् शरीर-विमोक्षणात् । काम-क्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥
- •योऽन्तः-सुखोऽन्तरारामस् तथान्तर्-ज्योतिर् एव यः । स योगी ब्रह्म-निर्वाणं ब्रह्म-भूतोऽधिगच्छति ॥
- •लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः । छिन्न-द्वैधा यतात्मानः सर्व-भूत-हिते रताः ॥
- •काम-क्रोध-वियुक्तानां यतीनां यत-चेतसाम् । अभितो ब्रह्म-निर्वाणं वर्तते विदितात्मनाम् ॥
- •भोक्तारं यज्ञ-तपसां सर्व-लोक-महेश्वरम् । सुहृदं सर्व-भूतानां ज्ञात्वा मां शान्तिम् ऋच्छति ॥
- •विकल्प-शङ्कापोहेन येनैवं साङ्ख्य-योगयोः ।
- •इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम्
- •इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
- •इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये पञ्चमोऽध्यायः
- •अथ षष्ठोऽध्यायः
- •अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर् न चाक्रियः ॥1॥
- •यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव । न ह्य् असंन्यस्त-संकल्पो योगी भवति कश्चन ॥
- •आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते । योगारूढस्य तस्यैव शमः कारणम् उच्यते ॥
- •यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते । सर्व-संकल्प-संन्यासी योगारूढस् तदोच्यते ॥4॥
- •उद्धरेद् आत्मनात्मानं नात्मानम् अवसादयेत् । आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः ॥5॥
- •बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः । अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥6॥
- •जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्ण-सुख-दुःखेषु तथा मानापमानयोः ॥
- •ज्ञान-विज्ञान-तृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्य् उच्यते योगी सम-लोष्टाश्म-काञ्चनः ॥
- •सुहृन्-मित्रार्य्-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु । साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते ॥
- •योगी युञ्जीत सततम् आत्मानं रहसि स्थितः । एकाकी यत-चित्तात्मा निराशीर् अपरिग्रहः ॥
- •व्याख्यातृत्वेऽपि मे नात्र भाष्य-कारेण तुल्यता ।
- •युञ्जन्न् एवं सदात्मानं योगी नियत-मानसः । शान्तिं निर्वाण-परमां मत्-संस्थाम् अधिगच्छति ॥
- •नात्यश्नतस् तु योगोऽस्ति न चैकान्तम् अनश्नतः । न चातिस्वप्न-शीलस्य जाग्रतो नैव चार्जुन ॥
- •युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु । युक्त-स्वप्नावबोधस्य योगो भवति दुःख-हा ॥
- •यदा विनियतं चित्तम् आत्मन्य् एवावतिष्ठते । निःस्पृहः सर्व-कामेभ्यो युक्त इत्य् उच्यते तदा ॥
- •यथा दीपो निवात-स्थो नेङ्गते सोपमा स्मृता । योगिनो यत- चित्तस्य युञ्जतो योगम् आत्मनः ॥
- •संकल्प-प्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः । मनसैवेन्द्रिय-ग्रामं विनियम्य समन्ततः ॥
- •शनैः शनैर् उपरमेद् बुद्ध्या धृति-गृहीतया । आत्म-संस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् ॥
- •यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् । ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् ॥
- •प्रशान्त-मनसं ह्य् एनं योगिनं सुखम् उत्तमम् । उपैति शान्त-रजसं ब्रह्म-भूतम् अकल्मषम् ॥
- •युञ्जन्न् एवं सदात्मानं योगी विगत-कल्मषः । सुखेन ब्रह्म-संस्पर्शम् अत्यन्तं सुखम् अश्नुते ॥28॥
- •सर्व-भूत-स्थम् आत्मानं सर्व-भूतानि चात्मनि । ईक्षते योग-युक्तात्मा सर्वत्र सम-दर्शनः ॥29॥
- •यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥
- •सर्व-भूत-स्थितं यो मां भजत्य् एकत्वम् आस्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥
- •आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥
- •अर्जुन उवाच— योऽयं योगस् त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥
- •चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम् ॥
- •असंशयं महाबाहो मनो दुर्णिग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥
- •असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
- •वश्यात्मना तु यतता शक्योऽवाप्तुम् उपायतः ॥
- •अर्जुन उवाच— अयतिः श्रद्धयोपेतो योगाच् चलित-मानसः । अप्राप्य योग-संसिद्धिं कां गतिं कृष्ण गच्छति ॥
- •कच्चिन् नोभय-विभ्रष्टश् छिन्नाभ्रम् इव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥
- •एतन् मे संशयं कृष्ण छेत्तुम् अर्हस्य् अशेषतः । त्वद्-अन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते ॥
- •पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते । न हि कल्याण-कृत् कश्चिद् दुर्गतिं तात गच्छति ॥
- •शुचीनां श्रीमतां गेहे योग-भ्रष्टोऽभिजायते ॥
- •अथ वा योगिनाम् एव कुले भवति धीमताम् । एतद् धि दुर्लभतरं लोके जन्म यद् ईदृशम् ॥
- •तत्र तं बुद्धि-संयोगं लभते पौर्वदेहिकम् यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥
- •पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशोऽपि सः । जिज्ञासुर् अपि योगस्य शब्द-ब्रह्मातिवर्तते ॥
- •प्रयत्नाद् यत् तु योगी संशुद्ध-किल्बिषः । अनेक-जन्म-संसिद्धस् ततो याति परां गतिम् ॥
- •तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ॥
- •योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥
- •इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् अध्यात्म-योगो नाम षष्ठोऽध्यायः
- •इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
- •इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये षष्ठोऽध्यायः
क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्य् उपपद्यते । क्षुद्रं हृदय-दौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥
श्रीधरः : क्लैब्यं मा स्म गम इति । तस्मात् हे पार्थ ! क्लैब्यं कातर्यं मा स्म गमः । न प्राप्नुहि । यतस् त्वयि एतन् नोपपद्यते योग्यं न भवति । क्षुद्रं तुच्छं हृदय-दौर्बल्यं कातर्यं युद्धाय उत्तिष्ठ, हे परन्तप शत्रु-तापन ! ॥3॥
मधुसूदनः : ननु बन्धु-सेनावेक्षण-जातेनाधैर्येण धनुर् अपि धारयितुम् अशक्नुवता मया किं कर्तुं शक्यम् इत्य् अत आह क्लैब्यम् इति । क्लैब्यं क्लीब्-भावम् अधैर्यम् ओजस्-तेज-आदि-भङ्ग-रूपं मा स्म गमो मा गा । हे पार्थ पृथा-तनय! पृथया देव-प्रसाद-लब्धे तत्-तनय-मात्रे वीर्यातिशयस्य प्रसिद्धत्वात् पृथा-तनयत्वेन त्वं क्लैब्यायोग्य इत्य् अर्थः । अर्जुनत्वेनापि तद्-अयोग्यत्वम् आह नैतद् इति । त्वयि अर्जुने साक्षान्-महेश्वरेणापि सह कृताहवे प्रख्यात-महा-प्रभावे नोपपद्यते न युज्यत एतत्-क्लैब्यम् इत्य् असाधारण्येन तद्-अयोग्यत्व-निर्देशः ।
ननु न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः इति पूर्वम् एव मयोक्तम् इत्य् आशङ्क्याह क्षुद्रम् इति । हृदय-दौर्बल्यं मनसो भ्रमणादि-रूपम् अधैर्यं क्षुद्रत्व-कारणत्वात् क्षुद्रं सुनिरसनं वा त्यक्त्वा विवेकेनापनीयोत्तिष्ठ युद्धाय सज्जो भव । हे परन्तप ! परं शत्रुं तापयतीति तथा संबोध्यते हेतु-गर्भम् ॥3॥
विश्वनाथः : क्लैब्यं क्लीब्-धर्मं कातर्यम् । हे पार्थेति त्वं पृथा-पुत्रः सन्न् अपि गच्छसि । तस्मान् मा स्म गमः, मा प्राप्नुहि, अन्यस्मिन् क्षत्र-बन्धौ वरम् इदम् उपपद्यताम्, त्वयि मत्-सखौ तु नोपयुज्यते ।
नन्व् इदं शौर्याभाव-लक्षणं क्लैब्यं मा शङ्किष्ठाः । किन्तु भीष्म-द्रोणादि-गुरुषु धर्म-दृष्ट्या विवेकोऽयं धार्तराष्ट्रेषु तु दुर्बलेषु मद्-अस्त्राघातम् आसाद्य मर्तुम् उद्यतेषु दयैवेयम् इति तत्राह क्षुद्रम् इति । नैते तव विवेक-दये, किन्तु शोक-मोहाव् एव । तौ च मनसो दौर्बल्य-व्यञ्जकौ । तस्मात् हृदय-दौर्बल्यम् इदं त्यक्त्वा उत्तिष्ठ । हे परन्तप ! परान् शत्रून् तापयन् युध्यस्व ॥3॥
बलदेवः : ननु बन्धु-क्षयाध्यवसाय-दोषात् प्रकम्पितेन मया किं भाव्यम् इति चेत् तत्राह क्लैब्यम् इति । हे पार्थ ! देवराज-प्रसादात् पृथायाम् उत्पन्न ! क्लैब्यं कातर्यं मा स्म गमः प्राप्नुहि । त्वयि विश्व-विजेतरि मत्-सखेऽर्जुने क्षत्र-बन्धाव् इवैतद् ईदृशं क्लैब्यं नोपयुज्यते ।
ननु न मे शौर्याभाव-रूपं क्लैब्यं किन्तु भीष्मादिषु पूज्येषु धर्म-बुद्ध्या विवेकोऽयं दुर्योधनादिषु भ्रातृषु मच्-छस्त्र-प्रहारेण मरिष्यत्सु कृपेयम् इति चेत् तत्राह क्षुद्रम् इति । नैते तव विवेक-कृपे, किन्तु क्षुद्रं लघिष्ठं हृदय-दौर्बल्यम् एव । तस्मात् तत् त्यक्त्वा युद्धायोत्तिष्ठ सज्जीभव । हे परन्तप ! शत्रु-तापनेति शत्रु-हास-पात्रतां मा गाः ॥3॥
(2.4)
अर्जुन उवाच—— कथं भीष्मम् अहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन ॥
श्रीधरः : नाहं कातरत्वेन युद्धात् उपरतोऽस्मि, किन्तु युद्धस्य अन्याय्यत्वाद् अधर्म्यत्वाच् चेत्य् आह अर्जुन उवाच— कथम् इति । भीष्म-द्रोणौ पूजार्हौ पूजायाम् अर्हो योग्यौ तौ प्रति कथम् अहं योत्स्यामि, तत्रापि इषुभिः यत्र वाचापि योत्स्यामीति वक्तुम् अनुचितं तत्र बाणैः कथं योत्स्यामीत्य् अर्थः । हे अरि-सूदन शत्रु-मर्दन ॥4॥
मधुसूदनः : ननु नायं स्वधर्मस्य त्यागः शोक-मोहादि-वशात् किन्तु धरत्वाभावाद् अधर्मत्वाच् चास्य युद्धस्य त्यागो मया क्रियत इति भगवद्-अभिप्रायम् अप्रतिपद्यमानस्यार्जुनस्याभिप्रायम् अवतारयति कथम् इति । भीष्मं पितामहं द्रोणाम् चाचार्यं सङ्ख्ये रण इषुभिः सायकैः प्रतियोत्स्यामि प्रहरिष्यामि कथम् ? न कथंचिद् अपीत्य् अर्थः । यतस् तौ पूजार्हौ कुसुमादिभिर् अर्चन-योग्यौ । पूजार्हाभ्यां सह क्रीडा-स्थानेऽपि वाचापि हर्ष-फलम् अपि लीला-युद्धम् अनुचितं किं पुनर् युद्ध-भूमौ शरैः प्राण-त्याग-फलकं प्रहरणम् इत्य् अर्थः ।
मधुसूदनारिसूदनेति सम्बोधन-द्वयं शोक-व्याकुलत्वेन पूर्वापर-परामर्श-वैकल्यात् । अतो न मधुसूदनारिसूदनेत्य् अस्यार्थस्य पुनर् उक्तत्वं दोषः । युद्ध-मात्रम् अपि यत्र नोचितं दूरे तत्र वध इति प्रतियोत्स्यामीत्य् अनेन सूचितम् ।
अथवा पूजार्हौ कथं प्रतियोत्स्यामि । पूजार्हयोर् एव विवरणं भीष्मं द्रोणं चेति । द्वौ ब्राह्मणौ भोजय देव-दत्तं यज्ञ-दत्तं चेतिवत् सम्बन्धः । अयं भावः—दुर्योधनादयो नापुरस्कृत्य भीष्म-द्रोणौ युद्धाय सज्जीभवन्ति । तत्र ताभ्यां सह युद्धं न तावद् धर्मः पूजादिवद् अविहितत्वात् । न चायम् अनिषिद्धत्वाद् अधर्मोऽपि न भवतीति वाच्यम् । गुरुं हुङ्कृत्य त्वंकृत्य इत्य् आदिना शब्द-मात्रेणापि गुरु-द्रोहो यदानिष्ट-फलत्व-प्रदर्शनेन निषिद्धस् तदा किं वाच्यं ताभ्यां सह सङ्ग्रामस्याधर्मत्वे निषिद्धत्वे चेति ॥4॥
विश्वनाथः : ननु प्रतिबध्नाति हि श्रेयः पूज्य-पूजा-व्यतिक्रमः इति धर्म-शास्त्रम् । अतोऽहं युद्धान् निवर्त इत्य् आह कथम् इति । प्रतियोत्स्यामि प्रतियोत्स्ये । नन्व् एतौ युध्येते तर्ह्य् अनयोः प्रतियोद्धा भवितुं त्वं किं न शक्नोषि ? सत्यं न शक्नोम्य् एवेत्य् आह पूजार्हाव् इति । अनयोश् चरणेषु भक्त्या कुसुमान्य् एव दातुम् अर्हामि न तु क्रोधेन तीक्ष्ण-शरान् इति भावः । भो वयस्य कृष्ण त्वम् अपि शत्रून् एव युद्धे हंसि, न तु सन्दीपनिं स्व-गुरुं, नापि बन्धून् यदून् इत्य् आह हे मधुसूदनेति । ननु माधवो यदव एव । तत्राह हे अरिसूदन ! मधुर् नाम दैत्यो यस् तवारिर् इति ब्रवीमीति ॥4॥
बलदेवः : ननु भीष्मादिषु प्रतियोद्धृषु सत्सु त्वया कथं न योद्धव्यम् । आहूतो न निवर्तेत इति युद्ध-विधानाच् च क्षत्रियस्येति चेत् तत्राह कथम् इति । भीष्मं पितामहं द्रोणं च विद्या-गुरुम् । इषुभिः कथं योत्स्ये ? यद् इमौ पूजार्हौ पुष्पादिभिर् अभ्यर्च्यौ, परिहास-वाग्भिर् अपि याभ्यां युद्धं न युक्तम् । ताभ्यां सहेषुभिस् तत् कथं युज्येत ? प्रतिबध्नाति हि श्रेयः पूज्य- पूज्य-पूजा-व्यतिक्रमः इति स्मृतेश् च । मधुसूदनारिसूदनेति सम्बोधन-पुनर्-उक्तिः । शोकाकुलस्य पूर्वोत्तरानुसन्धि-विरहात् । तद्-भावश् च त्वम् अपि शत्रून् एव युद्धे निहंसि न तूग्रसेन-सान्दीपन्य्-आदीन् पूज्यान् इति ॥4॥
(2.5)
गुरून् अहत्वा हि महानुभावाञ्
श्रेयो भोक्तुं भैक्ष्यम् अपीह लोके ।
हत्वार्थ-कामांस् तु गुरून् इहैव
भुञ्जीय भोगान् रुधिर-प्रदिग्धान् ॥
श्रीधरः : तर्हि तान् अहत्वा तव देह-यात्रापि न स्याद् इति चेत्, तत्राह गुरून् इति । गुरून् द्रोणाचार्यादीन् अहत्वा पर-लोक-विरुद्धं गुरु-वधम् अकृत्वा इह-लोके भैक्ष्यं भिक्षान्नम् अपि भोक्तुं श्रेय उचितम् । विपक्षे तु न केवलं परत्र दुःखं, किन्तु इहैव च नरक-दुःखम् अनुभवेयम् इत्य् आह हत्वेति । गुरून् हत्वा इहैव तु रुधिरेण प्रदिग्धान् प्रकर्षेण लिप्तान् अर्थ-कामात्मकान् भोगान् अहं भुञ्जीय अश्नीयाम् । यद् वा अर्थ-कामान् इति गुरूणां विशेषणम् । अर्थ-तृष्णाकुलत्वाद् एते तावद् युद्धान् न निवर्तेरन् तस्माद् एतद् वधः प्रसज्येतैवेत्य् अर्थः । तथा च युधिष्ठिरं प्रति भीष्मेणोक्तं—
अर्थस्य पुरुषो दासो दासस् त्व् अर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्य् अर्थेन कौरवैः ॥ इति [म.भा. 6.41.36] ॥5॥
मधुसूदनः : ननु भीष्म-द्रोणयोः पूजार्हत्वं गुरुत्वेनैव, एवम् अन्येषाम् अपि कृपादीनां, न च तेषां गुरुत्वेन स्वीकारः साम्प्रतम् उचितः—
गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः ।
उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ [म.भा. 5.178.24]
इति स्मृतेः । तस्माद् एषां युद्ध-गर्वेणावलिप्तानाम् अन्याय-राज्य-ग्रहणेन शिष्य-द्रोहेण च कार्याकार्य-विवेक-शून्यानाम् उत्पथ-निष्ठानां वध एव श्रेयान् इत्य् आशङ्क्याह गुरून् इति ।
गुरून् अहत्वा पर-लोकस् तावद् अस्त्य् एव । अस्मिंस् तु लोके तैर् हृत-राज्यानां नो नृपादीनां निषिद्धं भैक्षम् अपि भोक्तुं श्रेयः प्रशस्यतरम् उचितं न तु तद्-वधेन राज्यम् अपि श्रेय इति धर्मेऽपि युद्धे वृत्ति-मात्र-फलत्वं गृहीत्वा पापम् आरोप्य व्रते ।
नन्व् अवलिप्तत्वादिना तेषां गुरुत्वाभाव उक्त इत्य् आशङ्क्याह महानुभावान् इति । महानुभावः श्रुताध्ययन-तप-आचारादि-निबन्धनः प्रभावो येषां तान् । तथा च काल-कामादयोऽपि यैर् वशीकृतास् तेषां पुण्यातिशय-शालिनां नावलिप्तत्वादि-क्षुद्र-पाप्म-संश्लेष इत्य् अर्थः । हिमहानुभावान् इत्य् एकं वा पदम् । हिमं जाड्यम् अपहन्तीति हिमहा आदित्योऽग्निर् वा तस्यैवानुभावः सामर्थ्यं येषां तान् । तथा चातितेजस्वित्वात् तेषाम् अवलिप्तत्वादि-दोषो नास्त्य् एव ।
धर्म-व्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।
तेजीयसां न दोषाय वह्नेः सर्व-भुजो यथा ॥ [भा.पु. 10.33.30]
ननु यदार्थ-लुब्धाः सन्तो युद्धे प्रवृत्तास् तदैषां विक्रीतात्मनां कुतस्त्यं पूर्वोक्तं माहात्म्यं, तथा चोक्तं भीष्मेण युधिष्ठिरं प्रति—
अर्थस्य पुरुषो दासो दासस् त्व् अर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्य् अर्थेन कौरवैः ॥ [म.भा. 6.41.36]
इत्य् आशङ्क्याह हत्वेति । अर्थ-लुब्धा अपि ते मद्-अपेक्षया गुरवो भवन्त्य् एवेति पुनर् गुरु-ग्रहणेनोक्तम् । तु-शब्दोऽप्य् अर्थे ईदृशान् अपि गुरून् हत्वा भोगान् एव भुञ्जीय न तु मोक्षं लभेय । भुज्यन्त इति भोगा विषयाः कर्मणि घञ् । ते च भोगा इहैव न पर-लोके । इहापि च रुधिर-प्रदिग्धा इवापयशो-व्याप्तत्वेनात्यन्त-जुगुप्सिता इत्य् अर्थः । यदेहाप्य् एवं तदा पर-लोक-दुःखं कियद् वर्णनीयम् इति भावः ।
अथवा गुरून् हत्वार्थ-कामात्मकान् भोगान् एव भुञ्जीय न तु धर्म-मोक्षाव् इत्य् अर्थ-काम-पदस्य भोग-विशेषणतया व्याख्यानान्तरं द्रष्टव्यम् ॥5॥
विश्वनाथः : नन्व् एवं ते यदि स्वराज्येऽस्मिन् नास्ति जिघृक्षा, तर्हि कया वृत्त्या जीविष्यसीत्य् अत्राह गुरून् अहत्वेति । गुरु-वधम् अकृत्वा भैक्ष्यं क्षत्रियैर् विगीतम् अपि भिक्षान्नम् अपि भोक्तुं श्रेयः । ऐहिक-दुर्यशो-लाभेऽपि पारत्रिकम् अमङ्गलं तु नैव स्याद् इति भावः । न चैव गुरवोऽवलिप्ताः कार्याकार्यम् अजानन्तश् चाधार्मिक-दुर्योधनाद्य्-अनुगतास् त्याज्या एव । यद् उक्तं—
गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः ।
उत्पथ-प्रतिपन्नस्य परित्यागो विधीयते ॥ [म.भा. 5.178.24] इति वाच्यम् ।
इत्य् आह—महानुभावान् इति । काल-कामादयोऽपि यैर् वशीकृतास् तेषां भीष्मादीनां कुतस् तद्-दोष-सम्भव इति भावः । ननु—
अर्थस्य पुरुषो दासो दासस् त्व् अर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्य् अर्थेन कौरवैः ॥ [म.भा. 6.41.36]
इति युधिष्ठिरं प्रति भीष्मेणैवोक्तम् अतः साम्प्रतम् अर्थ-कामत्वाद् एतेषां महानुभावत्वं प्राक्तनं विगलितम् ? सत्यम्, तद् अप्य् एतान् हतवतो मम दुःखम् एव स्याद् इत्य् आह अर्थ-कामानर्थ-लुब्धान् अप्य् एतान् कुरून् हत्वाहं भोगान् भुञ्जीय किन्त्व् एतेषां रुधिरेण प्रदिग्धान् प्रलिप्तान् एव । अयम् अर्थः—एतेषाम् अर्थ-लुब्धत्वेऽपि मद्-गुरुत्वम् अस्त्य् एव, अत एवैतद्-वधे सति गुरु-द्रोहिणो मम खलु भोगो दुष्कृति-मिश्रः स्याद् इति ॥5॥
बलदेवः : ननु स्वराज्ये स्पृहा चेत् तव नास्ति तर्हि देह-यात्रा वा कथं सेत्स्यतीति चेत् तत्राह गुरून् इति । गुरून् अहत्वा गुरु-वधम् अकृत्वा स्थितस्य मे भैक्ष्यान्नं क्षत्रियाणां निन्द्यम् अपि भोक्तुं श्रेयः प्रशस्ततरम् । ऐहिक-दुर्यशो-हेतुत्वेऽपि पर-लोकाविघातित्वात् ।
नन्व् एते भीष्मादयो गुरवोऽपि युद्ध-गर्वावलेपात् छद्मना युष्मद्-राज्यापहारं युष्मद्-द्रोहं च कुर्वतां दुर्योधनादीनां संसर्गेण कार्याकार्य-विवेक-विरहाच् च सम्प्रति त्याज्या एव–
गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः ।
उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ [म.भा. 5.178.24] इति स्मृतेः ।
इति चेत् तत्राह—महानुभावान् इति । महान् सर्वोत्कृष्टोऽनुभावो वेदाध्ययन-ब्रह्मचर्यादि-हेतुकः प्रभावो येषां तान् । काल-कामादयोऽपि यद्-वश्यास् तेषां तद्-दोष-सम्बन्धो नेति भावः ।
ननु—
अर्थस्य पुरुषो दासो दासस् त्व् अर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्य् अर्थेन कौरवैः ॥ [म.भा. 6.41.36]
इति भीष्मोक्तेर् अर्थ-लोभेन विक्रीतात्मनां तेषां कुतो महानुभावता ? ततो युद्धे हन्तव्यास् ते इति चेत् तत्राह हत्वार्थ-कामान् इति । अर्थ-कामान् अपि गुरून् हत्वाहम् इहैव लोके भोगान् भुञ्जीय, न तु पर-लोके । तांश् च रुधिर-प्रदिग्धान् तद्-रुधिर-मिश्रान् एव, न तु शुद्धान् भुञ्जीय तद्-धिंसया तल्-लाभात् । तथा च युद्ध-गर्वावलेपादि-मत्त्वेऽपि तेषां मद्-गुरुत्वम् अस्त्य् एवेति पुनर् गुरु-ग्रहणेन सूच्यते ॥5॥
(2.6)
न चैतद् विद्मः कतरन् नो गरीयो
यद् वा जयेम यदि वा नो जयेयुः ।
यान् एव हत्वा न जिजीविषामस्
तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥
श्रीधरः : किं च यद्यप्य् अधर्मम् अङ्गीकरिष्यामः तथापि किम् अस्माकं जयः पराजयो वा गरीयान् भवेद् इति न ज्ञायत इत्य् आह न चेद् इत्य् आदि । एतद् द्वयोर् मध्ये नोऽस्माकं कतरत् किं नाम गरीयोऽधिकतरं भविष्यतीति न विद्मः । तद् एव द्वयं दर्शयति । यद् वा एतान् वयं जयेम जेष्यामः यदि वा नोऽस्मान् एते जयेयुः जेष्यन्तीति । जयोऽपि किं चास्माकं कतरत् जय-पराजययोर् मध्ये किं खलु गरीयोऽधिकतरं भविष्यति एतन् न विद्मः । तद् एव पक्ष-द्वयं दर्शयति एतान् वयं जयेम, नोऽस्मान् वा एते जयेयुर् इति । किं च जयोऽप्य् अस्माकं फलतः पराजय एवेत्य् आह यान् एवेति ॥6॥
मधुसूदनः : ननु भिक्षाशनस्य क्षत्रियं प्रति निषिद्धत्वाद् युद्धस्य च विहितत्वात् स्वधर्मत्वेन युद्धम् एव तत्र श्रेयस्करम् इत्य् आशङ्क्याह न चैतद् इति । एतद् अपि न जानीमो भैक्ष-युद्धयोर् मध्ये कतरन् नोऽस्माकं गरीयः श्रेष्ठम् । किं भैक्षं हिंसा-शून्यत्वाद् उत युद्धं स्वधर्मत्वाद् इति । इदं च न विद्म आरब्धेऽपि युद्धे यद् वा वयं जयेमातिशयीमहि यदि वा नोऽस्मान् जयेयुर् धार्तराष्ट्राः । उभयोः साम्य-पक्षोऽप्य् अर्थाद् बोद्धव्यः ।
किं च जातोऽपि जयो नः फलतः पराजय एव । यतो यान् बन्धून् हत्वा जीवितुम् अपि वयं नेच्छामः किं पुनर् विषयानुपभोक्तुम् ? त एवावस्थिताः संमुखे धार्तराष्ट्रा धृतराष्ट्र-सम्बन्धिनो भीष्म-द्रोणादयः सर्वेऽपि । तस्माद् भैक्षाद् युद्धस्य श्रेष्ठत्वं न सिद्धम् इत्य् अर्थः ।
तद् एवं प्राक्तनेन ग्रन्थेन संसार-दोष-निरूपणाद् अधिकारि-विशेषणान्य् उक्तानि । तत्र न च श्रेयोऽनुपश्यामि हत्वा स्वजनम् आहवे इत्य् अत्र रणे हतस्य परिव्राट्-समान-योग-क्षेमत्वोक्तेः अन्यच् छ्रेयोऽन्यद् उतैव प्रेयः [ka.u. 2.1] इत्य् आदि-श्रुति-सिद्धं श्रेयो मोक्षाख्यम् उपन्यस्तम् । अर्थाच् च तद् इतरद् अश्रेय इति नित्यानित्य-वस्तु-विवेको दर्शितः, न काङ्क्षे विजयं कृष्णेत्य् [गीता 1.32] अत्रैहिक-फल-विरागः । अपि त्रैलोक्य-राज्यस्य [गीता 1.35] हेतोर् इत्य् अत्र पारलौकिक-फल-विरागः । नरके नियतं वास [गीता 1.44] इत्य् अत्र स्थूल-देहातिरिक्त आत्मा, किं नो राज्येन [गीता 1.32] इति व्याख्यात-वर्त्मना शमः । किं भोगैर् [गीता 1.32] इति दमः । यद्यप्य् एते न पश्यन्ति [गीता 1.38] इत्य् अत्र निर्लोभता । तन् मे क्षेमतरं भवेद् [गीता 1.46] इत्य् अत्र तितिक्षा । इति प्रथमाध्यायार्थः संन्यास-साधन-सूचनम् । अस्मिंस् त्व् अध्याये श्रेयो भोक्तुं भैक्षम् अपि [गीता 2.5] इत्य् अत्र भिक्षा-चर्योपलक्षितः संन्यासः प्रतिपादितः ॥6॥
विश्वनाथः : किं च गुरु-द्रोहे प्रवृत्तस्यापि मम जयः पराजयो वा भवेद् इत्य् अपि न ज्ञायत इत्य् आह न चैतद् इत्य् आदि । तथापि नोऽस्माकं कतरत् जय-पराजययोर् मध्ये किं खलु गरीयोऽधिकतरं भविष्यति एतन् न विद्मः । तद् एव पक्ष-द्वयं दर्शयति—एतान् वयं जयेम, नोऽस्मान् वा एते जयेयुर् इति । किं च जयोऽप्य् अस्माकं फलतः पराजय एवेत्य् आह यान् एवेति ॥6॥
बलदेवः : ननु भैक्ष-भोजनं क्षत्रियस्य विगर्हितं, युद्धं च स्व-धर्मं विजानन्न् अपि विभाषसे इति चेत् तत्राह न चैतद् इति । एतद् वयं न विद्मः । भैक्ष्य-युद्धयोर् मध्ये नोऽस्माकं कतरद् गरीयः प्रशस्ततरम् । हिंसा-विरहाद् भैक्षं गरीयः स्वधर्मत्वाद् युद्धं वेति, एतच् च न विद्मः । समारब्धे युद्धे वयं धार्तराष्ट्रान् जयेम ते वा नोऽस्मान् जयेयुर् इति ।
ननु महा-विक्रमिणां धर्मिष्ठानां च भवताम् एव विजयो भावीति चेत् तत्राह यान् एवेति । यान् धार्तराष्ट्रान् भीष्मादीन् सर्वान् । न जिजीविषामो जीवितुम् अपि नेच्छामः किं पुनर् भोगान् भोक्तुम् इत्य् अर्थः । तथा च विजयोऽप्य् अस्माकं फलतः पराजय एवेति । तस्माद् युद्धस्य भैक्षाद् गरीयस् त्वम् अप्रसिद्धम् इति । एवम् एतावता ग्रन्थेन तस्माद् एवंविच् छान्त-दान्त उपरतस् तितिक्षुः श्रद्धान्वितो भूत्वात्मन्य् एवात्मानं पश्येत् इति श्रुति-प्रसिद्धम् अर्जुनस्य ज्ञानाधिकारित्वं दर्शितम् । तत्र किं नो राज्येन [गीता 1.32] इति शम-दमौ । अपि त्रैलोक्य-राज्यस्य [गीता 1.35] इत्य् ऐहिक-पारत्रिक-भोगोपेक्षा-लक्षणा उपरतिः । भैक्षं भोक्तुं श्रेय इति द्वन्द्व-सहिष्णुत्व-लक्षणा तितिक्षा । गुरु-वाक्य-दृढ-विश्वास-लक्षणा श्रद्धा तूत्तर-वाक्ये व्यक्तीभविष्यति, न खलु शमादि-शून्यस्य ज्ञानेऽस्त्य् अधिकारः पङ्गादेर् इव कर्मणीति ॥6॥
(2.7)
कार्पण्य-दोषोपहत-स्वभावः
पृच्छामि त्वां धर्म-संमूढ-चेताः ।
यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे
शिष्यस् तेऽहं शाधि मां त्वां प्रपन्नम् ॥
श्रीधरः : उपदेश-ग्रहणे स्वाधिकारं सूचयति कार्पण्येत्य् आदि । अर्थात् कार्पण्य-दोषोपहत-स्वभावः एतान् हत्वा कथं जीविष्याम इति कार्पण्यं दोसश् च स्वकुल-क्षय-कृतः, ताभ्याम् उपहतोऽभिभूतः स्वभावः शौर्यादि-लक्षणो यस्य सोऽहं त्वां पृच्छामि, तथा धर्मे संमूढं चेतो यस्य सः । युद्धं त्यक्त्वा भिक्षाटनम् अपि क्षत्रियस्य धर्मोऽधर्मो वेति सन्दिग्ध-चित्तः सन्न् इत्य् अर्थः । अतो मे यन् निश्चितं श्रेयः युक्तं स्यात् तद् ब्रूहि । किं च तेऽहं शिष्यः शासनार्हः । अतस् त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय ॥7॥
मधुसूदनः : गुरूपसदनम् इदानीं प्रतिपाद्यते समधिगत-संसार-दोष-जातस्यातितरां निर्विण्णस्य विधिवद् गुरुम् उपसन्नस्यैव विद्या-ग्रहणेऽधिकारात् । तद् एवं भीष्मादि-संकट-वशात् । व्युत्थायाथ भिक्षाचर्यं चरन्ति [bå.ä.u. 3.5.1] इति श्रुति-सिद्ध-भिक्षा-चर्येऽर्जुनस्याभिलाषं प्रदर्श्य विधिवद् गुरूपसत्तिम् अपि तत्-सङ्कट-व्याजेनैव दर्शयति कार्पण्येति ।
यः स्वल्पाम् अपि चित्त-क्षतिं न क्षमते स कृपण इति लोके प्रसिद्धः । तद्-विधत्वाद् अखिलोऽनात्म-विद् अप्राप्त-पुरुषार्थतया कृपणो भवति । यो वा एतद् अक्षरम् गार्ग्य् अविदित्वा अस्माल् लोकात् प्रइति स कृपण [bå.ä.u. 3.8.10] इति श्रुतेः । तस्य भावः कार्पण्यम् अनात्माध्यासवत्त्वं तन्-निमित्तोऽस्मिन् जन्मन्य् एत एव मदीयास् तेषु हतेषु किं जीवितेनेत्य् अभिनिवेश-रूपो ममता-लक्षणो दोषस् तेनोपहतस् तिरस्कृतः स्वभावः क्षात्रो युद्धोद्योग-लक्षणो यस्य स तथा । धर्मे विषये निर्णायक-प्रमाणआदर्शनात् संमूढं किम् एतेषां वधो धर्मः किम् एतत्-परिपालनं धर्मः । तथा किं पृथ्वी-परिपालनं धर्मः किं वा यथावस्थितोऽरण्य-निवास एव धर्म इत्य् आदि-संशयैर् व्याप्तं चेतो यस्य स तथा । न चैतद् विद्मः कतरन् नो गरीय इत्य् अत्र व्याख्यातम् एतत् । एवंविधः सन्न् अहं त्वा त्वाम् इदानीं पृच्छामि श्रेय इत्य् अनुषङ्गः ।
अतो यन् निश्चितम् ऐकान्तिकम् आत्यन्तिकं च श्रेयः परम-पुमर्थ-भूतं फलं स्यात् तन् मे मह्यं ब्रूहि । साधनानन्तरम् अवश्यम्भावित्वम् ऐकान्तिकतवं, जातस्याविनाश आत्यन्तिकत्वम् । यथा ह्य् औषधे कृते कदाचिद् रोग-निवृत्तिर् न भवेद् अपि जातापि च रोग-निवृत्तिः पुनर् अपि रोगोत्पत्त्या विनाश्यते । एवं कृतेऽपि यागे प्रतिबन्ध-वशात् स्वर्गो न भवेद् अपि जातोऽपि स्वर्गो दुःखाक्रान्तो नश्यति चेति नैकान्तिकत्वम् आत्यन्तिकत्वं वा तयोः । तद् उक्तम्—
दुःख-त्रयाभिघाताज् जिज्ञासा तद्-अपघातके हेतौ ।
दृष्टे सापार्था चेन् नैकान्तात्यन्ततोऽभावात् ॥ (Sa.K. 1) इति ।
दृष्टवद् आनुश्रविकः स ह्य् अवैशुद्धि-क्षयातिशय-युक्तः ।
तद्-विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञ-विज्ञानात् ॥ (Sa.K. 1) इति ।
ननु त्वं मम सखा न तु शिष्योऽत आह शिष्यस् तेऽहम् इति । त्वद्-अनुशासनयोग्यत्वाद् अहं तव शिष्य एव भवामि न सखा न्यून-ज्ञानत्वात् । अतस् त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय करुणया न त्व् अशिष्यत्व-शङ्कयोपेक्षणीयोऽहम् इत्य् अर्थः । एतेन—तद् विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् [mu.u. 1.2.11], भृगुर् वै वारुणिः । वरुणं पितरम् उपससार । अधीहि भगवो ब्रह्मेति [tai.u. 3.1] इत्य् आदि-गुरूपसत्ति-प्रतिपादकः श्रुत्य्-अर्थो दर्शितः ॥7॥
विश्वनाथः : ननु तर्हि सोपपत्तिकं शास्त्रार्थं त्वम् एव ब्रुवाणः क्षत्रियो भूत्वा भिक्षाटनं निश्चिनोषि तर्ह्य् अलं मद्-उक्त्येति तत्राह कार्पण्येति । स्वाभाविकस्य शौर्यस्य त्याग एव मे कार्पण्यम् । धर्मस्य सूक्ष्मा गतिर् इत्य् अतो धर्म-व्यवस्थायाम् अप्य् अहं मूढ-बुद्धिर् एवास्मि । अतस् त्वम् एव निश्चित्य श्रेयो ब्रूहि ।
ननु मद्-वाचस् त्वं पण्डत-मानित्वेन खण्डयसि चेत्, कथं ब्रूयाम् ? तत्राह शिष्यस् तेऽहम् अस्मि । नातं परं वृथा खण्डयामीति भावः ॥7॥
बलदेवः : अथ तद् विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् [mu.u. 1.2.11], आचार्यवान् पुरुषो वेद [chä.u. 6.14.2] इत्य् आदि श्रुति-सिद्धां गुरूपसत्तिं दर्शयति कार्पण्येति । यो वा एतद् अक्षरम् गार्ग्य् अविदित्वा अस्माल् लोकात् प्रइति स कृपण [bå.ä.u. 3.8.10] इति श्रवणाद् अब्रह्मवित्त्वं कार्पण्यम् । तेन हेतुना यो दोषो यान् एव हत्वेति बन्धु-वर्गम् अमतालक्षणस् तेनोपहत-स्वभावो युद्ध-स्पृहा-लक्षणः स्वधर्मो यस्य सः । धर्मे संमूढं क्षत्रियस्य मे युद्धं स्वधर्मस् तद् विहाय भिक्षाटनं वेत्य् एवं सन्दिहानं चेतो यस्य सः । ईदृशः सन्न् अहं त्वाम् इदानीं पृच्छामि—तस्मान् निश्चितं एकान्तिकं आत्यन्तिकं यन् मे श्रेयः स्यात् तत् त्वं ब्रूहि । साधनोत्तरम् अवश्यंभावित्वं ऐकान्तिकत्वं, भूतस्याविनाशित्वं आत्यन्तिकत्वम् ।
ननु शरणागतस्योपदेशः तद् विज्ञानार्थं स गुरुम् एवाभिगच्छेत् इत्य् आदि-श्रुतेः । सखायं त्वां कथम् उपदिशामीति चेत् तत्राह शिष्यस् तेऽहम् इति । शाधि शिक्षय ॥7॥
(2.8)
न हि प्रपश्यामि ममापनुद्याद्
यच् छोकम् उच्छोषणम् इन्द्रियाणाम् ।
अवाप्य भूमाव् असपत्नम् ऋद्धं
राज्यं सुराणाम् अपि चाधिपत्यम् ॥
श्रीधरः : त्वम् एव विचार्य यद् युक्तं तत् कुर्व् इति चेत्, तत्राह न हि प्रपश्यामीति । इन्द्रियाणाम् उच्छोषणम् अतिशोषण-करं मदीयं शोकं यत् कर्म अपनुद्यात् अपनयेत् तद् अहं न प्रपश्यामीति । यद्यपि भूमौ निष्कण्टकं समृद्धं राज्यं प्राप्स्यामि । तथा सुरेन्द्रत्वम् अपि यदि प्राप्स्यामि एवम् अभीष्टं तत् तत् सर्वम् अवाप्यापि शोकापनोदनोपायं न प्रपश्यामीत्य् अन्वयः ॥8॥
मधुसूदनः : ननु स्वयम् एव त्वं श्रेयो विचारय श्रुत-सम्पन्नोऽसि किं पर-शिष्यत्वेनेत्य् अत आह नहीति । यच्-छ्रेयः प्राप्तं सत्-कर्तृ मम शोकम् अपनुद्याद् अपनुदेन् निवारयेत् तन् न पश्यामि हि यस्मात् तस्मान् मां शाधीति सोऽहं भगवः शोचामि तं मा भगवाञ् छोकस्य पारं तारयतु [chä.u. 7.1.3] इति श्रुत्य्-अर्थो दर्शितः । शोकानपनोदे को दोष इत्य् आशङ्क्य तद्-विशेषणम् आह इन्द्रियाणाम् उच्छोषणम् इति । सर्वदा सन्ताप-करम् इत्य् अर्थः ।
ननु युद्धे प्रयतमानस्य तव शोक-निवृत्तिर् भविष्यति जेष्यसि चेत् तदा राज्य-प्राप्त्या द्वाव् एतौ पुरुषौ लोके इत्य् आदि-धर्म-शास्त्राद् इत्य् आशङ्क्याह अवाप्येत्य् आदिना । शत्रु-वर्जितं सस्यादि-सम्पन्नं च राज्यं तथा सुराणाम् आधिपत्यं हिरण्यगर्भत्व-पर्यन्तम् ऐश्वर्यम् अवाप्य स्थितस्यापि मम यच् छोकम् अपनुद्यात् तन् न पश्यामीत्य् अन्वयः । तद् यथेह कर्म-जितो लोकः क्षीयत एवम् एवामुत्र पुण्य-जितो लोकः क्षीयते [chä.u. 8.1.6] इति श्रुतेः । यत्-कृतकं तद्-अनित्यम् इत्य् अनुमानात् प्रत्यक्षेणाप्य् ऐहिकानां विनाश-दर्शनाच् च नैहिक आमुत्रिको वा भोगः शोक-निवर्तकः किन्तु स्व-सत्ता-कालेऽपि भोग-पारतन्त्र्यादिना विनाश-कालेऽपि विच्छेदाच् छोक-जनक एवेति न युद्धं शोक-निवृत्तयेऽनुष्ठेयम् इत्य् अर्थः । एतेनेहामुत्र-भोग-विरागोऽधिकारि-विशेषणत्वेन दर्शितः ॥8॥
विश्वनाथः : ननु मयि तव सख्य-भाव एव, न तु गौरवम् । अतस् त्वां कथम् अहं शिष्यं करोमि ? तस्माद् यत्र तव गौरवं तं कम् अपि द्वैपायनादिकं प्रपद्यस्व इत्य् अत आह न हीति । मम शोकम् अपनुद्यात् दूरीकुर्याद् एवं जनं न प्रकर्षेण पश्यामि त्रिजगत्य् एकं त्वां विना । स्वस्माद् अधिक-बुद्धिमन्तं बृहस्पतिम् अपि न जानामीत्य् अतः शोकार्त एव खलु कं प्रपद्येय इति भावः । यद् यतः शोकाद् इन्द्रियाणाम् उच्छोषणं महा-निदाघात् क्षुद्र-सरसाम् इव उत्कर्षेण शोषो भवति ।
ननु तर्हि साम्प्रतं त्वं शोकार्त एव खलु युध्यस्व । ततश् चैतान् जित्वा राज्यं प्रातवतस् तव राज्य-भोगाभिनिवेशेनैव शोकोऽपयास्यतीत्य् आह अवाप्येति । भूमौ निष्कण्टकं राज्यं स्वर्गे सुराणाम् आधिपत्यं वा प्राप्यापि स्थितस्य ममेन्द्रियाणाम् एतद् उच्छोषणम् एवेत्य् अर्थः ॥8॥
बलदेवः : ननु त्वं शास्त्रज्ञोऽसि स्व-हितं विचार्यानुतिष्ठ, सख्युर् मे शिष्यः कथं भवेर् इति चेत् तत्राह न हीति । यत् कर्म मम शोकम् अपनुद्याद् दूरीकुर्यात् तद् अहं न प्रपश्यामि । शोकं विशिनष्टि—इन्द्रियाणाम् उच्छोषणम् इति । तस्माच् छोक-विनाशाय त्वां प्रपन्नोऽस्मीति । इत्थं च सोऽहं भगवः शोचामि तं मां भवान् शोकस्य पारं तारयतु इति श्रुत्य्-अर्थो दर्शितः ।
ननु त्वम् अधुना शोकाकुलः प्रपद्यसे युद्धात् सुख-समृद्धि-लाभे विशोको भविष्यसीति चेत् तत्राह अवाप्येति । यदि युद्धे विजयी स्यां तदा भूमाव् असपत्नं निष्कण्टकं राज्यं प्राप्य यदि च तत्र हतः स्यां तदा स्वर्गे सुराणाम् आधिपत्यं प्राप्य स्थितस्य मे विशोकत्वं न भवेद् इत्य् अर्थः । तद् यथेह कर्म-जितो लोकः क्षीयत एवम् एवामुत्र पुण्य-जितो लोकः क्षीयते [chä.u. 8.1.6] इति श्रुतेर् नैहिकं पारत्रिकं वा युद्ध-लब्धं सुखं शोकापहं तस्मात् तादृशम् एव श्रेयस्त्वं ब्रूहीति न युद्धं शोक-हरम् ॥8॥
(2.9)