Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

तत्र तं बुद्धि-संयोगं लभते पौर्वदेहिकम् यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥

श्रीधरः : ततः किं ? अत आह तत्रेति सार्धेन । स तत्र द्वि-प्रकारेऽपि जन्मनि पूर्व-देहे भवं पौर्वदेहिकम् । तम् एव ब्रह्म-विषयया बुद्ध्या संयोगं लभते । ततश् च भूयोऽधिकं संसिद्धौ मोक्षे प्रयत्नं करोति ॥43॥

मधुसूदनः : एतादृश-जन्म-द्वयस्य दुर्लभत्वं कस्मात् ? यस्मात् तत्र तम् इति । तत्र द्वि-प्रकारेऽपि जन्मनि पूर्व-देहे भवं पौर्वदेहिकम् सर्व-कर्म-संन्यास-गुरूपसदन-श्रवण-मनन-निदिध्यासनानां मध्ये यावत्-पर्यन्तम् अनुष्ठितं तावत् पर्यन्तम् एव तं ब्रह्मात्मैक्य-विषयया बुद्ध्या संयोगं तत्-साधन-कलापम् इति यावत् । लभते प्राप्नोति । न केवलं लभत एव किन्तु ततस् तल्-लाभानन्तरं भूयोऽधिकं लब्धाया भूमेर् अग्रिमां भूमिं सम्पादयितुं संसिद्धौ संसिद्धिर् मोक्षस् तन्-निमित्तं यतते च प्रयत्नं करोति च । यावन् मोक्षं भूमिकाः सम्पादयतीत्य् अर्थः । हे कुरु-नन्दन तवापि शुचीनां श्रीमतां कुले योग-भ्रष्ट-जनम जातम् इति पूर्व-वासना-वशाद् अनायासेनैव ज्ञान-लाभो भविष्यतीति सूचयितुं महा-प्रभावस्य कुरोः कीर्तनम् ।

अयम् अर्थो भगवद्-वशिष्ठ-वचने व्यक्तः । यथा श्री-रामः—

एकाम् अथ द्वितीयां वा तृतीयां भूमिकाम् उत ।

आरूढस्य मृतकस्याथ कीदृशी भगवन् गतिः ॥

पूर्वं हि सप्त भूमयो व्याख्याताः । तत्र नित्यानित्य-वस्तु-विवेक-पूर्वकाद् इहामुत्रार्थ-भोग-वैराग्याच् छम-दम-श्रद्धा-तितिक्षा-सर्व-कर्म-संन्यासादि-पुरःसरा मुमुक्षा शुभेच्छाख्या प्रथमा भूमिका । साधन-चतुष्टय-सम्पद् इति तावत् । ततः श्रवण-मनन-परिनिष्पन्नस्य तत्त्व-ज्ञानस्य निर्विचिकित्सना-रूपा तनु-मानसा नाम तृतीया भूमिका । निदिध्यासन-सम्पद् इति यावत् । चतुर्थी भूमिका तु तत्त्व-साक्षात्कार एव । पञ्चम-षष्ठ-सप्तम-भूमयस् तु जीवन्मुक्तेर् अवान्तर-भेदा इति तृतीये प्राग्-व्याख्यातम् । तत्र चतुर्थीं भूमिं प्राप्तस्य मृतस्य जीवन्-मुक्त्य्-अभावेऽपि विदेह-कैवल्यं प्रति नास्त्य् एव संशयः । तद्-उत्तर-भूमि-त्रयं प्राप्तस् तु जीवन्न् अपि मुक्तः किम् उ विदेह इति नास्त्य् एव भूमिका-चतुष्टये शङ्का । साधन-भूत-भूमिका-त्रये तु कर्म-त्यागाज् ज्ञानालाभाच् च भवति शङ्केति तत्रैव प्रश्नः ।

श्री-वशिष्ठः—

योग-भूमिकयोत्क्रान्त-जीवितस्य शरीरिणः ।

भूमिकांशानुसारेण क्षीयते पूर्व-दुष्कृतम् ॥

ततः सुर-विमानेषु लोक-पाल-पुरेषु च ।

मेरूपवन-कुञ्जेषु रमते रमणी-सखः ॥

ततः सुकृत-संभारे दुष्कृते च पुराकृते ।

भोग-क्षयात् परिक्षीणे जायन्ते योगिनो भुवि ॥

शुचीनां श्रीमतां गेहे गुप्ते गुणवतां सताम् ।

जनित्वा योगम् एवैते सेवन्ते योग-वासिताः ॥

तत्र पाग्-भवनाभ्यस्तं योग-भूमि-क्रमं बुधाः ।

दृष्ट्वा परिपतन्त्य् उच्चैर् उत्तरं भूमिका-क्रमम् ॥ इति ।

अत्र प्राग्-उपचित-भोग-वासना-प्राबल्याद् अल्प-कालाभ्यस्त-वैराग्य-वासना-दौर्बल्येन प्राणोत्क्रान्ति-समये प्रादुर्भूत-भोग-स्पृहः सर्व-कर्म-संन्यासी यः स एवोक्तः । यस् तु वैराग्य-वासना-प्राबल्यात् प्रकृष्ट-पुण्य-प्रकटित-परमेश्वर-प्रसाद-वशेन प्राणोत्क्रान्ति-समयेऽनुद्भूत-भोग-स्पृहः संन्यासी भोग-व्यवधानं विनैव ब्राह्मणानाम् एव ब्रह्म-विदां सर्व-प्रमाद-कारण-शून्ये कुले समुत्पन्नस् तस्य प्राक्तन-संस्काराभिव्यक्तेनायासेनैव सम्भवान् नास्ति पूर्वस्यैव मोक्षं प्रत्य् आशङ्केति स वसिष्ठेन नोक्तो भगवता तु परम-कारुणिकेनाथवेति पक्षान्तरं कृत्वोक्त एव । स्पष्टम् अन्यत् ॥43॥

विश्वनाथः : तत्र द्विविधेऽपि जन्मनि बुद्ध्या परमात्म-निष्ठया सह संयोगं पौर्वदैहिकं पूर्व-जन्म-भवम् ॥43॥

बलदेवः : आमुत्रिकीं सुख-सम्पत्तिं वक्तुं पूर्व-संस्कार-हेतुकं साधनम् आह तत्रेति । तत्र द्विविधे जन्मनि पौर्वदैहिकं पूर्व-देहे भवम् । बुद्ध्या स्वधर्म-स्वात्म-परमात्म-विषया संयोगं सम्बन्धं लभते । ततश् च हृद्-विशुद्धि-स्व-परमात्मावलोक-रूपायां संसिद्धौ निमित्ते स्वापोत्थितवद् भूयो बहुतरं यतते । यथा पुनर् विघ्न-हतो न स्यात् ॥43॥

(6.44)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]