Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

एतन् मे संशयं कृष्ण छेत्तुम् अर्हस्य् अशेषतः । त्वद्-अन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते ॥

श्रीधरः : त्वयैव सर्वज्ञेनायं मम सन्देहो निरसनीयः । त्वत्तोऽन्यस् त्व् एतत् सन्देह-निवर्तको नास्ति इत्य् आह एतद् इति एतद् एनम् । छेत्त्वा निवर्तकः स्पष्टम् अन्यत् ॥39॥

मधुसूदनः : यथोपदर्शित-संशयापाकरणाय भगवन्तम् अन्तर्यामिणम् अर्थयते पार्थः एतन् म इति । एतद् एवं पूर्वोपदर्शितं मे मम संशयं हे कृष्ण च्छेत्तुम् अपनेतुम् अर्हस्य् अशेषतः संशय-मूलाधर्माद्य्-उच्छेदेन । मद्-अन्यः कश्चिद् ऋषिर् वा देवो वा त्वदीयम् इमं संशयम् उच्छेत्स्यतीत्य् आशङ्क्याह त्वद्-अन्य इति । त्वत् परमेश्वरात् सर्वज्ञाच् छास्त्र-कृतः परम-गुरोः कारुणिकाद् अन्योऽनीश्वरत्वेन असर्वज्ञः कश्चिद् ऋषिर् वा देवो वास्य योग-भ्रष्ट-पर-लोक-गति-विषयस्य संशयस्य च्छेत्ता सम्यग्-उत्तर-दानेन नाशयिता हि yasm¨n नोपपद्यते न सम्भवति तस्मात् त्वम् एव प्रत्यक्ष-दर्शी सर्वस्य परम-गुरुः संशयम् एतं मम च्छेत्तुम् अर्हसीत्य् अर्थः ॥39॥

विश्वनाथः : एतद् एतम् ॥39॥

बलदेवः : एतद् इति क्लीब्त्वम् आर्षम् । त्वद् इति सर्वेश्वरात् सर्वज्ञत्वत्तोऽन्योऽनीश्वरोऽल्पज्ञः कश्चिद् ऋषिः ॥39॥

(6.40)

श्री-भगवान् उवाच—

पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते । न हि कल्याण-कृत् कश्चिद् दुर्गतिं तात गच्छति ॥

श्रीधरः : तत्रोत्तरं श्री-भगवान् उवाच—पार्थेति सार्धैश् चतुर्भिः । इह-लोके नाश उभय-भ्रष्टात् पातित्यम् । अमुत्र पर-लोके नाशो नरक-प्राप्तिः । तद् उभयं तस्य नास्त्य् एव । यतः कल्याण-कृच् चुभ-कारी कश्चिद् अपि दुर्गतिं न गच्छति । अयं च शुभकारी श्रद्दया योगे प्रवृत्तत्वात् । तातेति लोक-रीत्योपलालयन् सम्बोधयति ॥40॥

madhusüdanaù : evam arjunasya yoginaа prati nдздзaмkда pariharann uttaraа зrй-bhagavдn uvдca—pдrtheti | ubhaya-vibhraсцo yogй naзyatйti ko’rthaщ | kim iha loke зiсцa-garhaлйyo bhavati veda-vihita-karma-tyдgдt | yathд kaзcid ucchемkhalaщ | kiа vд paratra nikесцда gatiа prдpnoti | yathoktaа зrutyд—athaitayoщ pathor na katareлacana te kйцдщ pataмgд yadi dandaзьkam iti | tathд coktaа manunд—vдntдзy ulkд-mukhaщ preto vipro dharmдt svakдc cyutaщ [manu 12.71] ity дdi | tad ubhayam api nety дha he pдrtha pдrtha naiveha nдmutra vinдзas tasya yathд-здstraа kеta-sarva-karma-saаnyдsasya sarvato viraktasya gurum upasеtya vedдnta-зravaлдdi kurvato’ntarдle mеtasya yoga-bhraсцasya vidyate |

उभयत्रापि तस्य विनाशो नास्तीत्य् अत्र हेतुम् आह हि यस्मात् कल्याण-कृच् छास्त्र-विहित-कारी कश्चिद् अपि दुर्गतिम् इहाकीर्तिं परत्र च कीटादि-रूपतां न गच्छति । अयं तु सर्वोत्कृष्ट एव सन् दुर्गतिं न गच्छतीति किम् उ वक्तव्यम् इत्य् अर्थः । तनोत्य् आत्मानं पुत्र-रूपेणेति पिता तत उच्यते । स्वार्थिकेऽणि तत एव तातो राक्षस-वायसादिवत् । पितैव च पुत्र-रूपेण भजतीति पुत्र-स्थानीयस्य शिष्यस्य तातेति सम्बोधनं कृपातिशय-सूचनार्थम् । यद् उक्तं योग-भ्रष्टः कष्टां गतिं गच्छति अज्ञत्वे सति देव-यान-पितृ-यान-मार्गान्यतरासम्बन्धित्वात् स्वधर्म-भ्रष्टवद् इति । तद् अयुक्तम् । एतस्य देवयान-मार्ग-सम्बन्धित्वेन हेतोर् असिद्धत्वात् । पञ्चाग्नि-विद्यायां य इत्थं विदुर् ये चामी अरण्ये श्रद्धां सत्यम् उपासते तेऽर्चिर् अभिसम्भवन्तीत्य् अविशेषेण पञ्चाग्नि-विदाम् इवातस्क्रतूनां श्रद्धा-सत्यवतां मुमुक्षूणाम् अपि देव-यान-मार्गेण ब्रह्म-लोक-प्राप्ति-कथनात् । श्रवणादि-परायणस्य च योग-भ्रष्टस्य श्रद्धान्वितो भूत्वेत्य् अनेन श्रद्धायाः प्राप्तत्वात् । शान्तो दान्त इत्य् अनेन चानृत-भाषण-रूप-वाग्-व्यापार-निरोध-रूपस्य सत्यस्य लब्धत्वात् । बहिर् इन्दिर्याणाम् उच्छृङ्खल-व्यापार-निरोधो हि दमः । योग-शास्त्रे च अहिंसा-सत्यास्तेय-ब्रह्मचर्यापरिग्रहा यमाः [यो.सू. 2.30] इति योगाङ्ग-स्वेनोक्तत्वात् । यदि तु सत्य-शब्देन ब्रह्मैवोच्यते तदापि न क्षतिः । वेदान्त-श्रवणादेर् अपि सत्य-ब्रह्म-चिन्तन-रूपत्वात् । अतत्-क्रतुत्वेऽपि च पञ्चाग्नि-विदाम् इव ब्रह्म-लोक-प्राप्ति-सम्भवात् । तथा च स्मृतिःसंन्यासाद् ब्रह्मणः स्थानम् इति । तथा प्रात्यहिक-वेदान्त-वाक्य-विचारस्यापि ब्रह्म-लोक-प्राप्ति-साधनत्वात् समुदितानां तेषां तत्-साधनत्वं किं चित्रम् । अत एव सर्व-सुकृत-रूपत्वं योगि-चरितस्य तैत्तिरीया आमनन्ति तस्यैवं विदुषो यज्ञस्य इत्य् आदिना । स्मर्यते च—

स्नातं तेन समस्त-तीर्थ-सलिले सर्वाऽपि दत्तावनिर्

यज्ञानां च कृतं सहस्रम् अखिला देवाश् च सम्पूजिताः ।

संसाराच् च समुद्धृताः स्व-पितरस् त्रैलोक्य-पूज्योऽप्य् असौ

यस्य ब्रह्म-विचारणे क्षणम् अपि स्थैर्यं मनः प्राप्नुयात् ॥ इति ॥40॥

विश्वनाथः : इह लोके अमुत्र पर-लोकेऽपि कल्याणं कल्याण-प्रापकं योगं करोतीति सः ॥40॥

बलदेवः : एवं पृष्टो भगवान् उवाच पार्थेति । तस्योक्त-लक्षणस्य योगिन इह प्राकृतिके लोकेऽमुत्राप्राकृतिके च लोके विनाशः स्वर्गादि-सुख-विभ्रंश-लक्षणः परमात्मावलोकन-विभ्रंश-लक्षणश् च न विद्यते न भवति । किं चोत्तरत्र तत्-प्राप्तिर् भवेद् एवे । हि यतः । कल्याण-कृत् निःश्रेयसोपाय-भूत-सद्-धर्म-योगारम्भी दुर्गतिं तद्-उभयाभाव-रूपां दरिद्रतां न गच्छति । हे तातेत्य् अतिवात्सल्यात् संबोधनम् । तेनात्यात्मानं पुत्र-रूपेण इति व्युत्पत्तेस् । ततः पिता स्वार्थिकेऽणि । तत एव तातः पुत्रं शिष्यं चातिकृपया ज्येष्टस् तथा सम्बोधयति ॥40॥

(6.41)

प्राप्य पुण्य-कृतां लोकान् उषित्वा शाश्वतीः समाः ।

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]