Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

अर्जुन उवाच— अयतिः श्रद्धयोपेतो योगाच् चलित-मानसः । अप्राप्य योग-संसिद्धिं कां गतिं कृष्ण गच्छति ॥

श्रीधरः : अभ्यास-वैराग्याभावेन कथञ्चिद् अप्राप्त-सम्यग्-ज्ञानः किं फलं प्राप्नोतीत्य् अर्जुन उवाच—अयतिर् इत् । प्रथमं श्रद्धयोपेत एव योगे प्रवृत्तः, न तु मिथ्याचारतया । ततः परं त्व् अयतिः सम्यङ् न यतते । शिथिलाभ्यास इत्य् अर्थः । एवम् अभ्यास-वैराग्य-शैथिल्याद् योगस्य संसिद्धिं फलं ज्ञानम् अप्राप्य कां गतिं प्राप्नोति ? ॥37॥

मधुसूदनः : एवं प्राक्तनेन ग्रन्थेनोत्पन्न-तत्त्व-ज्ञानोऽनुत्पन्न-जीवन्-मुक्ति-परमो योगी मतः । उत्पन्न-तत्त्व-ज्ञान उत्पन्न-जीवन्-मुक्तिस् तु परमो योगी मत इत्य् उक्तम् । तयोर् उभयोर् अपि ज्ञानाद् ज्ञान-नाशेऽपि यावत् प्रारब्ध-भोगं कर्म देहेन्द्रिय-सङ्घातावस्थानात् प्रारब्ध-भोग-कर्मापाये च वर्तमान-देहेन्द्रिय-सङ्घातापायात् पुनर्-उत्पादकाभावाद् विदेह-कैवल्यं प्रति कापि नास्त्य् आशङ्का । यस् तु प्राक्-कृत-कर्मभिर् लब्ध-विविदिषा-पर्यन्त-चित्त-शुद्धिः कृत-कार्यत्वात् सर्वाणि कर्माणि परित्यज्य प्राप्त-परमहंस-परिव्राजक-भावः परमहंस-परिव्राजकम् आत्म-साक्षात्कारेण जीवन्-मुक्तं पर-प्रबोधन-दक्षं गुरुम् उपसृत्य ततो वेदान्त-महा-वाक्योपदेशं प्राप्य तत्रासम्भावना-विपरीत-भावनाख्य-प्रतिबन्ध-निरासाय अथातो ब्रह्म-जिज्ञासा [वे.सू. 1.1.1] इत्य् आद्य् अनावृत्तिः शब्दात् [वे.सू. 4.4.23] इत्य् अन्तया चतुर्-लक्षण-मीमांसया श्रवण-मनन-निदिध्यासनानि गुरु-प्रसादात् कर्तुम् आरभते स श्रद्दधानोऽपि सन्न् आयुषोऽल्पत्वेनाल्प-प्रयत्नत्वाद् अलब्ध-ज्ञान-परिपाकः श्रवण-मनन-निदिध्यासनेषु क्रियमाणेष्व् एव मध्ये व्यापद्यते । स ज्ञान-परिपाक-शून्यत्वेनानष्टाज्ञानो न मुच्यते । नाप्य् उपासना-सहित-कर्म-फलं देवलोकम् अनुभवत्य् अर्चिर्-आदि-मार्गेण । नापि केवल-कर्म-फलं पितृ-लोकम् अनुभवति धूमादि-मार्गेण । कर्मणाम् उपासनानां च त्यक्तत्वात् । अत एतादृशो योग-भ्रष्टः कीटादि-भावेन कष्टां गतिम् इयाद् अज्ञत्वे सति देव-यान-पितृ-यान-मार्गासम्बन्धित्वाद् वर्णाश्रमाचार-भ्रष्टवद् अथवा कष्टां गतिं नेयात् । शास्त्र-निनिद्त-कर्म-शून्यत्वाद् वामदेववद् इति संशय-पर्याकुल-मना अर्जुन उवाच—अयतिर् इति ।

यतिर् यत्न-शीलः अल्पार्थे नञ् अलवणा यवागूर् इत्य्-आदिवत् । अयतिर् अल्प-यत्नः । श्रद्धया गुरु-वेदान्त-वाक्येषु विश्वास-बुद्धि-रूपयोपेतो युक्तः । श्रद्धा च स्व-सहचरितानां शमादीनाम् उपलक्षणं शान्तो दान्त उपरतस् तितिक्षुः श्रद्धान्वितो भूत्वात्मन्य् एवात्मानं पश्यति इति श्रुतेः । तेन नित्यानित्य-वस्तु-विवेक इहामुत्र-भोग-विरागः शम-दमोपरति-तितिक्षा-श्रद्धादि-सम्पन्-मुमुक्षुता चेति साधन-चतुष्टय-सम्पन्नो गुरुम् उपसृत्य वेदान्त-वाक्य-श्रवणादि कुर्वन्न् अपि परमायुषोऽल्पत्वेन मरण-काले चेन्द्रियाणां व्याकुलत्वेन साधनानुष्ठानासम्भवाद् योगाच् चलित-मानसो योगाच् छ्रवणादि-परिपाक-लब्ध-जन्मनस् तत्त्व-साक्षात्काराच् चलितं तत्-फलम् अप्राप्तं मानसं यस्य स योगानिष्पत्त्यैवाप्राप्य योग-संसिद्धिं तत्त्व-ज्ञान-निमित्ताम् अज्ञान-तत्-कार्य-निवृत्तिम् अपुनर्-आवृत्ति-सहिताम् अप्राप्यातत्त्व-ज्ञ एव मृतः सन् कां गतिं हे कृष्ण गच्छति सुगतिं दुर्गतिं वा ? कर्मणां परित्यागाज् ज्ञानस्य चानुत्पत्तेः शास्त्रोक्त-मोक्ष-साधनानुष्ठायित्वाच् छास्त्र-गर्हित-कर्म-शून्यत्वाच् च ॥37॥

विश्वनाथः : नन्व् अभ्यास-वैराग्याभ्यां प्रयत्नवतैव पुंसा योगो लभ्यत इति त्वयोच्यते । यस्यैतत् त्रितयम् अपि न दृश्यते, तस्य का गतिर् इति पृच्छति । अयतिर् अल्प-यत्नः अनवर्णाय वागुर् इतिवद् अल्पार्थे नञ् । अथ च श्रद्धयोपेतो योग-शास्त्रास्तिक्येन तत्र श्रद्धयोपेतो योगाभ्यास प्रवृत्त एव, न तु लोक-वञ्चकत्वेन मिथ्याचारः । किन्त्व् अभ्यास-वैराग्ययोर् अभावेन योगाच् चलितं विषय-प्रवणी-भूतं मानसं यस्य सः । अत एव योगस्य संसिद्धिं सम्यक् सिद्धिम् अप्राप्येति यत् किञ्चित् सिद्धिं तु प्राप्त एवेति योगारुरुक्षा-भूमिकातोऽग्रिमां योगारोह-भूमिकायाः प्रथमां कक्षां गत इति भावः ॥37॥

बलदेवः : ज्ञान-गर्भो निष्काम-कर्म-योगोऽष्टाङ्ग-योग-शिरस्को निखिलोपसर्ग-विमर्दनः स्व-परमात्मावलोकनोपायो भवतीत्य् असकृद् उक्तम् । तस्य च तादृशस्य नेहाभिक्रम-नाशोऽस्तीति पूर्वोक्त-महिम्नस् तन्-महिमानं श्रोतुम् अर्जुनः पृच्छति अयतिर् इति । अभ्यास-वैराग्याभ्यां प्रयत्नेन च योगं पुमान् लभेतैव । यस् तु प्रथमं श्रद्धया तादृश-योग-निरूपक-श्रुति-विश्वासेनोपेतः । किन्त्व् अयतिर् अल्प-स्वधर्मानुष्ठान-यत्नवान् अनुदारा युवतिः इतिवद् अल्पार्थेऽत्र नञ् । शिथिल-प्रयत्नत्वाद् एव योगाद् अष्टाङ्गाच् चलितं विषय-प्रवणं मानसं यस्य सः । एवं च स्वधर्मानुष्ठानाभ्यास-वैराग्य-शैथिल्याद् विविधस्य योगस्य सम्यक् सिद्धिं हृद्-विशुद्ध्-लक्षणाम् आत्मावलोकन-लक्षणां चाप्राप्तः किंचित् सिद्धिं तु प्राप्त एव । श्रद्धालुः किंचिद् अनुष्ठित-स्वधर्मः प्रारब्ध-योगोऽप्राप्त-योग-फलो देहान्ते कां गतिं गच्छति ? हे कृष्ण ॥37॥

(6.38)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]