Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

असंयतात्मना योगो दुष्प्राप इति मे मतिः ।

वश्यात्मना तु यतता शक्योऽवाप्तुम् उपायतः ॥

श्रीधरः : एतावांस् त्व् इह निश्चय इत्य् आह असंयतेति । उक्त-प्रकारेणाभ्यास-वैराग्याभ्याम् असंयत आत्मा चित्तं यस्य तेन योगो दुष्प्राप प्राप्तुम् अशक्यः । अभ्यास-वैराग्याभ्यां वश्यो वशवर्ती आत्मा चित्तं यस्य तेन पुरुषेण पुनश् चानेनैवोपायेन प्रयत्नं कुर्वता योगः प्राप्तुं शक्यः ॥36॥

मधुसूदनः : यत् तु त्वम् अवोचः प्रारब्ध-भोगेन कर्मणा तत्त्व-ज्ञानाद् अपि प्रबलेन स्व-फल-दानाय मनसो वृत्तिषूत्पाद्यमानासु कथं तासां निरोधः कर्तुं शक्यं इति तत्रोच्यते—असंशयात्मनेति ।

उत्पन्नेऽपि तत्त्व-साक्षात्कारे वेदान्त-व्याख्यानादि-व्यासङ्गाद् आलस्यादि-दोषाद् वाऽभ्यास-वैराग्याभ्यां न संयतो निरुद्ध आत्मान्तःकरणं, येन तेनासंयतात्मना तत्त्व-साक्षात्-कारवतापि योगो मनो-वृत्ति-निरोधः दुष्प्रापः दुःखेनापि प्राप्तुं न शक्यते । प्रारब्ध-कर्म-कृताच् चित्त-चाञ्चल्याद् इति चेत् त्वं वदसि, तत्र मे मतिर् मम संमतिस् तत् तथैवेत्य् अर्थः ।

केन तर्हि प्राप्यते ? उच्यते—वश्यात्मना तु वैराग्य-परिपाकेन वासना-क्षये सति वश्यः स्वाधीनो विषय-पारतन्त्र्य-शून्य आत्मान्तः-करणं यस्य तेन । तु-शब्दोऽसंयतात्मनो वैलक्षण्य-द्योतनार्थोऽवधारणार्थो वा । एतादृशेनापि यतता यतमानेन वैराग्येण विषय-स्रोतः-खिलीकरणेऽप्य् आत्म-स्रोतउद्घाटनार्थम् अभ्यासं प्राग् उक्तं कुर्वता योगः सर्व-चित्त-वृत्ति-निरोधः शक्योऽवाप्तुम्, चित्त-चाञ्चल्य-निमित्तानि प्रारब्ध-कर्माण्य् अप्य् अभिभूय प्राप्तुं शक्यः ।

कथम् अतिबलवताम् आरब्ध-भोगानां कर्मणाम् अभिभवः ? उच्यते—उपायतः उपायात् । उपायः पुरुषकारस् तस्य लौकिकस्य वैदिकस्य वा प्रारब्ध-कर्मापेक्षया प्राबल्यात् । अन्यथा लौकिकस्य कृष्यादि-प्रयत्नस्य वैदिकानां ज्योतिष्टोमादि-प्रयत्नस्य च वैयर्थ्यापत्तेः । सर्वत्र प्रारब्ध-कर्म-सद्-असत्त्व-विकल्प-ग्रासात् प्रारब्ध-कर्म-सत्त्वे, तत एव फल-प्राप्तेः किं पौरुषेण प्रयत्नेन ? तद्-असत्त्वे तु सर्वथा फलासंभवात्, किं तेन ? इति । अथ कर्मणः स्वयम् अदृष्ट-रूपस्य दृष्ट-साधन-संपत्ति-व्यतिरेकेण फल-जननासमर्थत्वाद् अपेक्षितः कृष्यादौ पुरुष-प्रयत्न इति चेत् । योगाभ्यासेऽपि समं समाधानं, तत्-साध्याया जीवन्मुक्तेर् अपि सुखातिशय-रूपत्वेन प्रारब्ध-कर्म-फलान्तर्-भावात् । अथवा यथा प्रारब्ध-कर्म-फलं तत्त्व-ज्ञानात् प्रबलम् इति कल्प्यते दृष्टत्वात् । तथा तस्माद् अपि कर्मणो योगाभ्यासः प्रबलोऽस्तु, शास्त्रीयस्य प्रयत्नस्य सर्वत्र ततः प्राबल्य-दर्शनात् । तथा चाह भगवान् वसिष्ठः—

सर्वम् एवेह हि सदा संसारे रघुनन्दन ।

सम्यक् प्रयुक्तात् सर्वेण पौरुषात् समवाप्यते ॥

उच्छास्त्रं शास्त्रितं चेति पौरुषं द्विविधं स्मृतम् ।

तत्रोच्छास्त्रम् अनर्थाय परमार्थाय शास्त्रितम् ॥

उच्छास्त्रं शास्त्र-प्रतिषिद्धम् अनर्थाय नरकाय । शास्त्रितं शास्त्र-विहितम् अन्तः-करण-शुद्धि-द्वारा परमार्थाय चतुर्ष्व् अर्थेषु परमाय मोक्षाय ।

शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासना सरित् ।

पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥

अशुभेषु समाविष्टं शुभेष्व् एवावतारय ।

स्व-मनः पुरुषार्थेन बलेन बलिनां वर ॥

द्राग्-अभ्यास-वशाद् याति यदा ते वासनोदयम् ।

तदाभ्यासस्य साफल्यं विद्धि त्वम् अरि-मर्दन ॥

वासना शुभेति शेषः ।

सन्दिग्धायाम् अपि भृशं शुभाम् एव समाहर ।

शुभायां वासना-वृद्धौ तात दोषो न कश्चन ॥

अव्युत्पन्न-मना यावद् भवान् अज्ञात-तत्पदः ।

गुरु-शास्त्र-प्रमाणैस् त्वं निर्णीतं तावद् आचर ॥

ततः पक्व-कषायेण नूनं विज्ञात-वस्तुना ।

शुभोऽप्य् असौ त्वया त्याज्यो वासनौघो निरोधिना ॥ इति ।

तस्मात् साक्षि-गतस्य संसारस्याविवेक-निबन्धनस्य विवेक-साक्षात्काराद् अपनयेऽपि प्रारब्ध-कर्म-पर्यवस्थापितस्य चित्तस्य स्वाभाविकीनाम् अपि वृत्तीनां योगाभ्यास-प्रयत्नेनापनये सति जीवन्मुक्तः परमो योगी । चित्त-वृत्ति-निरोधाभावे तु तत्त्व-ज्ञानवान् अप्य् अपरमो योगीति सिद्धम् । अवशिष्टं जीवन्मुक्ति-विवेके स-विस्तरम् अनुसन्धेयम् ॥36॥

विश्वनाथः : अत्रायं परामर्श इत्य् अत आह संयतात्मनाभ्यास-वैराग्याभ्यां न संयतं मनो यस्य तेन । ताभ्यां तु वश्यात्मना वशीभूत-मनसापि पुंसा यतता चिरं यत्नवतैव योगो मनो-निरोध-लक्षणः समाधिर् उपायतः साधन-भूयस्त्वात् प्राप्तुं शक्यः ॥36॥

बलदेवः : असंयतेति । उक्ताभ्याम् अभ्यास-वैराग्याभ्यां न संयत आत्मा मनो यस्य तेन विज्ञेनापि पुंसा चित्त-वृत्ति-निरोध-लक्षणो योगो दुष्प्रापः प्राप्तुम् अशक्यः । ताभ्यां वश्योऽधीन आत्मा मनो यस्य तेन पुंसा, तथापि यतता तादृश-प्रयत्नवता स योगः प्राप्तुं शक्यः । उपायतो मद्-आराधन-लक्षणाज् ज्ञानाकारान् निष्काम-कर्म-योगाच् चेति मे मतिः ॥36॥

(6.37)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]