Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

असंशयं महाबाहो मनो दुर्णिग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥

श्रीधरः : तद् उक्तं चञ्चलत्वादिकम् अङ्गीकृत्यैव मनो-निग्रहोपायं श्री-भगवान् उवाच—असंशयम् इति । चञ्चलत्वादिना मनो निरोद्धुम् अशक्यम् इति यद् वदसि एतन् निःसंशयम् एव । तथापि त्व् अभ्यासेन परमात्माकार-प्रत्यया वृत्त्या विषय-वैतृष्ण्येन च गृह्यते । अभ्यासेन लय-प्रतिबन्धाद् वैराग्येण च विक्षेप-प्रतिबन्धाद् उपरत-वृत्तिकं सत् परमात्माकारेण तिष्ठतीत्य् अर्थः । तद् उक्तं योग-शास्त्रे—

मनसो वृत्ति-शून्यस्य ब्रह्माकारतया स्थितिः ।

यासम्प्रज्ञात-नामासौ समाधिर् अभिधीयते ॥ इति ॥35॥

मधुसूदनः : तम् इमम् आक्षेपं परिहरन् श्री-भगवान् उवाच—असंशयम् इति । सम्यग् विदितं ते चित्त-चेष्टितं मनो निग्रहीतुं शक्ष्यसीति सन्तोषेण सम्बोधयति हे महाबाहो महान्तौ साक्षान् महादेवेनापि सह कृत-प्रहरणौ बाहू यस्येति निरतिशयम् उत्कर्षं सूचयति । प्रारब्ध-कर्म-प्राबल्याद् असंयतात्मना दुर्निग्रहं दुःखेनापि निग्रहीतुम् अशक्यम् । प्रमाथि बलवद् दृढम् इति विशेषण-त्रयं पिण्डीकृत्यैतद् उक्तम् । चलं स्वभाव-चञ्चलं मन इत्य् असंशयं नास्त्य् एव संशयोऽत्र सत्यम् एवैतद् ब्रवीषीत्य् अर्थः । एवं सत्य् अपि संयतात्मना समाधि-मात्रोपायेन योगिनाभ्यासेन वैराग्येण च गृह्यते निगृह्यते सर्व-वृत्ति-शून्यं क्रियते तन् मन इत्य् अर्थः । अनिग्रहीतुर् असंयतात्मनः सकाशात् संयतात्मनो निग्रहीतुर् विशेष-द्योतनाय तु-शब्दः । मनो-निग्रहेऽभ्यास-वैराग्ययोः समुच्चय-बोधनाय च-शब्दः । हे कौन्तेयेति पितृ-ष्वसृ-पुत्रस् त्वम् अवश्यं मया सुखी कर्तव्य इति स्नेह-सम्बन्ध-सूचनेनाश्वासयति । अत्र प्रथमार्धेन चित्तस्य हठ-निग्रहो न सम्भवतीति द्वितीयार्धेन तु क्रम-निग्रहः सम्भवतीत्य् उक्तम् ।

द्विविधो हि मनसो निग्रहः । हठेन क्रमेण च । तत्र चक्षुः-श्रोत्रादीनि ज्ञानेन्द्रियाणि वाक्-पाण्य्-आदीनि कर्मेन्द्रियाणि च तद्-गोलक-मात्रोपरोधेन हठान् निगृह्यन्ते । तद्-दृष्टान्तेन मनोऽपि हठेन निग्रहीष्यामीति मूढस्य भ्रान्तिर् भवति । न च तथा निग्रहीतुं शक्यते तद्-गोलकस्य हृदय-कमलस्य निरोद्धुम् अशक्यत्वात् । अत एव च क्रम-निग्रह एव युक्तस् तद् एतद् भगवान् वसिष्ठ आह—

उपविश्योपविश्यैव चित्तज्ञेन मुहुर् मुहुः ।

न शक्यते मनो जेतुं विना युक्तिम् अनिन्दिताम् ॥

अङ्कुशेन विना मत्तो यथा दुष्ट-मतङ्गजः ।

अध्यात्म-विद्याधिगमः साधु-सङ्गम एव च ॥

वासना-सम्परित्यागः प्राण-स्पन्द-निरोधनम् ।

एतास् ता युक्तयः पुष्टाः सन्ति चित्त-जये किल ॥

सतीषु युक्तिष्व् एतासु हठान् नियमयन्ति ये ।

चेतस् ते दीपम् उत्सृज्य विनिघ्नन्ति तमोऽञ्जनैः ॥ इति ।

क्रम-निग्रहे चाध्यात्म-विद्याधिगम एक उपायः । सा हि दृश्यस्य मिथ्यात्वं दृग्-वस्तुनश् च परमार्थ-सत्य-परमानन्द-स्वप्रकाशतवं बोधयति । तथा च सत्य् एतन् मनः स्व-गोचरेषु बुद्ध्वा निरिन्धनाग्निवत् स्वयम् एवोपशाम्यति । यस् तु बोधितम् अपि तत्त्वं न सम्यग् बुध्यते यो वा विस्मरति तयोः साधु-सङ्गम एवोपायः । साधवो हि पुनः पुनर् बोधयन्ति स्मारयन्ति च । यस् तु विद्या-मदादि-दुर्वासनया पीड्यमानो न साधून् अनुवर्तितुम् उत्सहते तस्य पूर्वोक्त-विवेकेन वासना-परित्याग एवोपायः । यस् तु वासनानाम् अतिप्राबल्यात् तास् त्यक्तुं न शक्नोति तस्य प्राण-स्पन्द-निरोध एव उपायः । प्राण-स्पन्द-वासनयोश् चित्त-प्रेरकत्वात् तयोर् निरोधे चित्त-शान्तिर् उपपद्यते । तद् एतद् आह स एव—

द्वे बीजे चित्त-वृक्षस्य प्राण-स्पन्दन-वासने ।

एकस्मिंश् च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ॥

प्राणायाम-दृढाभ्यासैर् युक्त्या च गुरु-दत्तया ।

आसनाशन-योगेन प्राण-स्पन्दो निरुध्यते ॥

असङ्ग-व्यवहारित्वाद् भव-भावन-वर्जनात् ।

शरीर-नाश-दर्शित्वाद् वासना न प्रवर्तते ॥

वासना-सम्परित्यागाच् चित्तं गच्छत्य् अचित्तताम् ।

प्राण-स्पन्द-निरोधाच् च यथेच्छसि तथा कुरु ॥

एतावन् मात्रकं मन्ये रूपं चित्तस्य राघव ।

यद् भावनं वस्तुनोऽन्तर्वस्तुत्वेन रसेन च ॥

यदा न भाव्यते किंचिद् धेयोपादेय-रूपि यत् ।

स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते ॥

अवासनत्वात् सततं यदा न मनुते मनः ।

अमनस्ता तदोदेति परमात्म-पद-प्रदा ॥ इति ।

अत्र द्वाव् एवोपायौ पर्यवसितौ प्राण-स्पन्द-निरोधार्थम् अभ्यासः । वासना-परित्यागार्थं च वैराग्यम् इति । साधु-सङ्गमाध्यात्म-विद्याधिगमौ त्व् अभ्यास-वैराग्योपपादकतयान्यथा-सिद्धौ तयोर् एवान्तर्भवतः । अत एव भगवताभ्यासेन वैराग्येण चेति द्वयम् एवोक्तम् । अत एव भगवान् पतञ्जलिर् असूत्रयत् अभ्यास-वैराग्याभ्यां तन्-निरोधः [यो.सू. 1.12] इति । तासां प्राग्-उक्तानां प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृति-रूपेण पञ्च-विधानाम् अनन्तानाम् आसुरत्वेन क्लिष्टानां दैवत्वेनाक्लिष्टानाम् अपि वृत्तीनां सर्वास्साम् अपि निरोधो निरिन्धनाग्निवद् उपशमाख्यः परिणामोऽभ्यासेन वैराग्येण च समुच्चितेन भवति । तद् उक्तं योग-भाष्ये— चित्त-नदी नामोभयतो-वाहिनी वहति कल्याणाय वहति पापाय च । तत्र या कैवल्य-प्राग्-भारा विवेक-निम्ना सा कल्याण-वहा । या त्व् अविवेक-निम्ना संसार-प्राग्-भारा सा पाप-वहा । तत्र वैराग्येण विषय-स्रोतः खिलीक्रियते । विवेक-दर्शनाभ्यासेन च कल्याण-स्रोत उद्घाट्यते इत्य् उभयाधीनश् चित्त-वृत्ति-निरोध इति । प्राग्-भार-निम्न-पदे तदा विवेक-निम्नं कैवल्य-प्राग्-भारं चित्तम् इत्य् अत्र व्याख्यायते । यथा तीव्र-वेगोपेतं नदी-प्रवाहं सेतु-बन्धनेन निवार्य कुल्या-प्रणयेन क्षेत्राभिमुखं तिर्यक्-प्रवाहान्तरम् उत्पाद्यते तथा वैराग्येण चित्त-नद्या विषय-प्रवाहं निवार्य समाध्य्-अभ्यासेन प्रशान्त-वाहिता सम्पाद्यत इति द्वार-भेदात् समुच्चय एव । एक-द्वारत्वे हि ब्रीहि-यव-द्वि-कल्पः स्याद् इति ।

मन्त्र-जप-देवता-ध्यानादीनां क्रिया-रूपाणाम् आवृत्ति-लक्षणोऽभ्यासः सम्भवात् । सर्व-व्यापारोपरमस्य तु समाधेः को नामाभ्यास इति शङ्कां निवारयितुम् अभ्यासं सूत्रयति स्म तत्र स्थितौ यत्नोऽभ्यासः [यो.सू. 1.13] इति । तत्र स्वरूपावस्थिते द्रष्टरि शुद्धे चिद्-आत्मनि चित्तस्यावृत्तिकस्य प्रशान्त-वाहिता-रूपा निश्चलतास्थितिस् तद्-अर्थं यत्नो मानस उत्साहः स्वभाव-चाञ्चल्याद् बहिष्प्रवाह-शीलं चित्तं सर्वथा निरोत्स्यामीत्य् एवं विधः । स आवर्त्यमानोऽभ्यास उच्यते । स तु दीर्घ-काल-नैरन्तर्य-सत्कारासेवितो दृढ-भूमिः [यो.सू. 1.14] अनिर्वेदेन दीर्घ-काल-सेवितो विच्छेदाभावेन निरन्तरासेवितः सत्-कारेण श्रद्धातिशयेन चासेवितः । सोऽभ्यासो दृढ-भूमिर् विषय-सुख-वासनया चालयितुम् अशक्यो भवति । अदीर्घ-कालत्वे दीर्घकालत्वेऽपि विच्छिद्य विच्छिद्य सेवने श्रद्धातिशयाभावे च लय-विक्षेप-कषाय-सुखास्वादानाम् अपरिहारे व्युत्थान-संस्कार-प्राबल्याद् अदृढ-भूमिर् अभ्यासः फलाय न स्याद् इति त्रयम् उपात्तम् ।

vairдgyaа tu dvividham aparaа paraа ca | yatmдna-saаjпд-vyatireka-saаjпaikendriya-saаjпд-vaзйkдra-saаjпд-bhedair aparaа caturdhд | tatra pьrva-bhьmi-jayenottara-bhьmi-sampдdana-vivakсayд caturtham evдsьtrayat—dесцдnuзravika-viсaya-vitеслasya vaзйkдra-saаjпд vairдgyam [yo.sь. 1.15] iti | striyo’nnaа pдnam aiзvaryam ity дdayo dесцд viсayдщ | svargo videhatд prakеti-laya ity дdayo vaidikatvenдnuзravikд viсayдs teсьbhaya-vidheсv api satyдm eva tеслдyда viveka-tдratamyena yatamдnдdi-trayaа bhavati | atra jagati kiа sдraа kim asдram iti guru-здstrдbhyда jпдsдmйty udyogo yatamдnam | sva-citte pьrva-vidyamдna-doсдлда madhye’bhyasyamдna-vivekenaite pakvд ete’vaзiсцд iti cikitsakavad vivecanaа vyatirekaщ | dесцдnuзravika-viсaya-pravеtter duщkhдtmatva-bodhena bhair indriya-pravеttim ajanayantyд api tеслдyд autsukya-mдtreлa manasy avasthдnam ekendriyam | manasy api tеслд-зьnyatvena sarvathд vaitеслyaа tеслд-virodhinй citta-vеttir jпдna-prasдda-rьpд vaзйkдra-saаjпд vairдgyaа samprajпдtasya samдdher antaraмgaа sдdhanam asaаprajпдtasya tu bahiraмgam | tasya tv antaraмga-sдdhanaа param evaа vairдgyam | tac cдsьtrayat—tat-paraа puruсa-khyдter guлa-vaitеслyam [yo.sь. 1.16] iti | samprajпдta-samдdhi-pдцavena guлa-trayдtmakдt pradhдnдd viviktasya puruсasya khyдtiщ sдkсдtkдra utpadyate | tataз cдзeсa-guлa-traya-vyavahдreсu vaitеслyaа yad bhavati tat-paraа зreсцhaа phala-bhьtaа vairдgyam | tat-paripдka-nimittдc ca cittopaзama-paripдkдd avilambena kaivalyam iti ||35||

विश्वनाथः : उक्तम् अर्थम् अङ्गीकृत्य समादधाति अशंशयम् इति । त्वयोक्तं सत्यम् एव, किन्तु बलवान् अपि रोगस् तत्-प्रशमकौषध-सेवया सद्-वैद्य-प्रयुक्त-प्रकारया मुहुर् अभ्यस्तया यथा चिर-कालेन शाम्यत्य् एव, तथा दुर्निग्रहम् अपि मनोऽभ्यासेन सद्-गुरूपदिष्ट-प्रकारेण परमेश्वर-ध्यान-योगस्य मुहुर् अनुशीलनेन वैराग्येण विषयेष्व् अनासङ्गेन च गृह्यते स्व-हस्त-वशीकर्तुं शक्यत इत्य् अर्थः । तथा च पातञ्जल-सूत्रम्— अभ्यास-वैराग्याभ्यां तन्-निरोधः [यो.सू. 1.12] इति । महाबाहो इति सङ्ग्रामे त्वया यन् महावीरा अपि विजीयन्ते, स च पिनाक-पाणिर् अपि वशीकृतस् तेनापि किम् ? यदि महा-वीर-शिरोमणिर् मनो नामा प्राधानिको भटो महा-योगास्त्र-प्रयोगेण जेतुं शक्यते, तदैव महा-बाहुतेति भावः । हे कौन्तेयेति तत्र त्वं मा भैषीः । मत्-पितुः स्वसुः कुन्त्याः पुत्रे त्वयि मया साहाय्यं विधेयम् इति भावः ॥35॥

बलदेवः : उक्तम् अर्थम् स्वीकृत्य भगवान् उवाच अशंशयम् इति । तथापि स्व-प्रकाश-सुखैकतानत्वात्म-गुणाभिमुख्याभ्यासेनात्म-व्यतिरिक्तेषु विषयेषु दोष-दृष्टि-जनितेन वैराग्येण च मनो निग्रहीतुं शक्यते । तथा चात्मानन्दास्वादाभ्यासेन लय-प्रतिबन्धाद् विषय-वैतृष्ण्येन च विक्षेप-प्रतिबन्धान् निवृत्त-चापल्यं मनः सुग्रहं यथा सद्-औषध-सेवया सद्-वैद्य-प्रयुक्त-प्रकारया मुहुर् अभ्यस्तया यथा चिर-कालेन शाम्यत्य् एव, तथा दुर्निग्रहम् अपि मनोऽभ्यासेन सद्-गुरूपदिष्ट-प्रकारेण परमेश्वर-ध्यान-योगस्य मुहुर् अनुशीलनेन वैराग्येण विषयेष्व् अनासङ्गेन च गृह्यते स्व-हस्त-वशीकर्तुं शक्यत इत्य् अर्थः । तथा च पातञ्जल-सूत्रम्— अभ्यास-वैराग्याभ्यां तन्-निरोधः [यो.सू. 1.12] इति । महाबाहो इति सङ्ग्रामे त्वया यन् महावीरा अपि विजीयन्ते, स च पिनाक-पाणिर् अपि वशीकृतस् तेनापि किम् ? यदि महा-वीर-शिरो-मणिर् मनो नामा प्राधानिको भटो महा-योगास्त्र-प्रयोगेण जेतुं शक्यते, तदैव महा-बाहुतेति भावः । हे कौन्तेयेति तत्र त्वं मा भैषीः । मत्-पितुः स्वसुः कुन्त्याः पुत्रे त्वयि मया साहाय्यं विधेयम् इति भावः ॥35॥

(6.36)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]