Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

अर्जुन उवाच— योऽयं योगस् त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥

श्रीधरः : उक्त-लक्षणस्य योगस्यासम्भवं मन्वानोऽर्जुन उवाच योऽयम् इति । साम्येन मनसो लय-विक्षेप-शून्यतया केवलात्माकारावस्थानेन । योऽयं योगस् त्वया प्रोक्तः । एतस्य स्थिरां दीर्घ-कालां स्थितिं न पश्यामि । मनसश् चञ्चलत्वात् ॥33॥

मधुसूदनः : उक्तम् अर्थम् आक्षिपन् अर्जुन उवाच—योऽयम् इति । योऽयं सर्वत्र समष्टि-लक्षणः परमो योगः साम्येन समत्वेन चित्त-गतानां राग-द्वेषादीनां विषम-दृष्टि-हेतूनां निराकरणेन त्वया सर्वज्ञेनेश्वरेणोक्तः । हे मधुसूदन ! सर्व-वैदिक-सम्प्रदाय-प्रवर्तक ! एतस्य त्वद्-उक्तस्य सर्व-मनो-वृत्ति-निरोध-लक्षणस्य योगस्य स्थितिं विद्यमानतां स्थिरां दीर्घ-कालानुवर्तिनीं न पश्यामि न सम्भावयामि अहम् अस्मद्-विधोऽन्यो वा योगाभ्यास-निपुणः । कस्मान् न सम्भावयसि तत्राह चञ्चलत्वात्, मनस इति शेषः ॥33॥

विश्वनाथः : भगवद्-उक्त-लक्षणस्य साम्यस्य दुष्करत्वम् आलक्ष्योवाच योऽयम् इति । एतस्य साम्येन प्राप्तस्य योगस्य स्थिरां सार्वदिकीं स्थितिं न पश्यामि । एष योगः सर्वदा न तिष्ठति किन्तु त्रि-चतुर-दिनान्य् एवेत्य् अर्थः । कुतः ? चञ्चलत्वात् । तथा ह्य् आत्म-दुःख-सुख-समम् एव सर्व-जगद्-वर्ति-जनानां सुख-दुःखं पश्येद् इति साम्यम् उक्तम् । तत्र ये बन्धवस् तटस्थाश् च तेषु साम्यं भवेद् अपि, ये रिपवो घातका द्वेष्टारो निन्दकाश् च तेषु न सम्भवेद् एव । न हि मया स्वस्य युधिष्ठिरस्य दुर्योधनस्य च सुख-दुःखे सर्वथा तुल्ये द्रष्टुं शक्येते । यदि च स्वस्य स्व-रिपूणां च जीवात्म-परमात्म-प्राणेन्द्रिय-दैहिक-भूतानि समान्य् एवेति विवेकेन प्रबलस्यातिचञ्चलस्य मनसो निग्रहणाशक्यत्वात् । प्रत्युत विषयासक्तेन तेन मनसैव विवेकस्य ग्रस्यमानत्व-दर्शनाद् इति ॥33॥

बलदेवः : उक्तम् आक्षिपन्न् अर्जुन उवाच—योऽयम् इति । साम्येन स्व-पर-सुख-दुःख-तौल्येन योऽयं योगस् त्वया सर्वज्ञेन प्रोक्तस् तस्य स्थिरां सार्वदिकीं स्थितिं निष्ठाम् अप्य् अहं न पश्यामि, किन्तु द्वि-त्राण्य् एव दिनानीत्य् अर्थः । कुतः ? चञ्चलत्वात् । अयम् अर्थः— बन्धुषु उदासीनेषु च तत् साम्यं कदाचित् स्यात् । न च शत्रुषु निन्दकेषु च कदाचिद् अपि । यदि परमात्माधिष्ठानत्वं सर्वत्राविशेषम् इति विवेकेन तद् ग्राह्यं, तर्हि न तत् सार्वदिकं अतिचपलस्य बलिष्ठस्य च मनसस् तेन विवेकेन निग्रहीतुम् अशक्यत्वाद् इति ॥33॥

(6.34)

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम् ॥

श्रीधरः : एतं स्फुटयति चञ्चलम् इति । चञ्चलं स्वभावेनैव चपलम् । किं च प्रमाथि प्रमथन-शीलम् । देहेन्द्रिय-क्षोभ-करम् इत्य् अर्थः । किं च बलवद् विचारेणापि जेतुम् अशक्यम् । किं च दृढं विषय-वासनानुबद्धतया दुर्भेदम् । अतो यथाकाशे दोधूयमानस्य वायोः कुम्भादिषु निरोधनम् अशक्यं तथाहं तस्य मनसो निग्रहं निरोधं सुदुष्करं सर्वथा कर्तुम् अशक्यं मन्ये ॥34॥

मधुसूदनः : सर्व-लोक-प्रसिद्धत्वेन तद् एव चञ्चलत्वम् उपपादयति चञ्चलं हीति । चञ्चलम् अत्यर्थं चलं सदा चलन-स्वभावं मनः । हि प्रसिद्धम् एवैतत् । भक्तानां पापादि-दोषान् सर्वथा निवारयितुम् अशक्यान् अपि कृषति निवारयति तेषाम् एव सर्वथा प्राप्तुम् अशयान् अपि पुरुषार्थान् आकर्षति प्रापयतीति वा कृष्णः । तेन रूपेण सम्बोधयन् दुर्निवारम् अपि चित्त-चाञ्चल्यं निवार्य दुष्प्रापम् अपि समाधि-सुखं त्वम् एव प्रापयितुं शक्नोषीति सूचयति । न केवलम् अत्यर्थं चञ्चलं किन्तु प्रमाथि शरीरम् इन्द्रियाणि च प्रमथितुं क्षोभयितुं शीलं यस्य तत् । क्षोभकतया शरीरेन्द्रिय-संघातस्य विवशता-हेतुर् इत्य् अर्थः । किं च बलवत्, अभिप्रेताद् विषयात् केनाप्य् उपायेन निवारयितुम् अशक्यम् । किं च, दृढं विषय-वासना-सहस्रानुस्यूततया भेत्तुम् अशक्यम्, तन्तु-नाग-वद् अच्छेद्यम् इति भाष्ये । तन्तु-नागो नाग-पाशः । तान्तनीति गुर्जरादौ प्रसिद्धो महा-ह्रद-निवासी जन्तु-विशेषो वा । तस्यातिदृढतया बलवतो बलवत्तया प्रमाथिनः प्रमाथितयातिचञ्चलस्य महा-मत्त-वन-गजस्य निग्रहं निरोधं निर्वृत्तिकतयावस्थानं सुदुष्करं सर्वथा कर्तुम् अशक्यम् अहं मन्ये । वायोर् इव । यथाकाशे दोधूयमानस्य वायोर् निश्चलत्वं सम्पाद्य निरोधनम् अशक्यं तद्वद् इत्य् अर्थः ।

अयं भावः |जातेऽपि तत्त्व-ज्ञाने प्रारब्ध-कर्म-भोगाय जीवतः पुरुषस्य कर्तृत्व-भोक्तृत्व-सुख-दुःख-राग-द्वेषादि-लक्षणश् चित्त-धर्मः क्लेश-हेतुत्वाद् बाधितानुवृत्त्यापि बन्धो भवति । चित्त-वृत्ति-निरोध-रूपेण तु योगेन तस्य निवारणं जीवन्मुक्तिर् इत्य् उच्यते । यस्याः सम्पादनेन स योगी परमो मत इत्य् उक्तम् । तत्रेदम् उच्यते । बन्धः किं साक्षिणो निवार्यते किं वा चित्तात् । नाद्यस् तत्त्व-ज्ञानेनैव साक्षिणो बन्धस्य निवारितत्वात् । न द्वितीयः स्वभाव-विपर्ययायोगात् । विरोधि-सद्-भावाच् च । न हि जलाद् आर्द्रत्वम् अग्नेर् वोष्णत्वं निवारयितुं शक्यते प्रतिक्षण-परिणमिनो हि भावा ऋते चिति-शक्तेः इति न्यायेन प्रतिक्षण-परिणम-स्वभावत्वाच् चित्तस्य प्रारब्ध-भोगेन च कर्मणा कृत्स्नाविद्या-तत्-कार्य-नाशने प्रवृत्तस्य तत्त्व-ज्ञानस्यापि प्रतिबन्धं कृत्वा स्व-फल-दानाय देहेन्द्रियादिकम् अवस्थापितम् । न च कर्मणा स्व-फल-सुख-दुःखादि-भोगश् चित्त-वृत्तिभिर् विना सम्पादयितुं शक्यते । तस्माद् यद्यपि स्वाभाविकानाम् अपि चित्त-परिणामानां कथंचिद् योगेनाभिभवः शक्येत कर्तुं तथापि तत्त्व-ज्ञानाद् इव योगाद् अपि प्रारब्ध-फलस्य कर्मणः प्राबल्याद् अवश्यम्भाविनि चित्तस्य चाञ्चल्ये योगेन तन्-निवारणम् अशक्यम् अहं स्व-बोधाद् एव मन्ये । तस्माद् अनुपपन्नम् एतद् आत्मौपम्येन सर्वत्र सम-दर्शी परमो योगी मत इत्य् अर्जुनस्याक्षेपः ।34॥

विश्वनाथः : एतद् एवाह चञ्चलम् इति । ननु आत्मानं रथिनं विद्धि शरीरं रथम् एव च [ka.u. 1.3.3] इत्य्-आदि-श्रुतेः,

आहुः शरीरं रथम् इन्द्रियाणि

हयान् अभीषून् मन इन्द्रियेशम् ।

वर्त्मानि मात्रा धिषणं च सूतम् [भा.पु.7.15.41] इति स्मृतेश् च ।

buddher mano niyantеtva-darзanдd vivekavatyд buddhyд mano vaзйkartuа зaktyam eveti ced ata дha balavat | sva-praзamakam auсudham api balavдn rogo yathд na gaлayati, tathaiva svabhдvдd eva baliсцhaа mano vivekavatйm api buddhim | kiа ca dетham atisьkсma-buddhi-sьcyдpi loham iva sahasд bhettum aзakyam | vдyor ity дkдзe dodhьyamдnasya vдyor nigrahaа kumbhakдdinд nirodham iva yogenдсцдмgena manaso’pi nirodhaа duсkaraа manye ||34||

बलदेवः : तद् एवाह चञ्चलं हीति । मनः स्वभावेन चञ्चलम् । ननु,

आत्मानं रथिनं विद्धि शरीरं रथम् एव च ।

बुद्धिं तु सारथिं विद्धि मनः प्रग्रहम् एव च ॥

इन्द्रियाणि हयान् आहुर् विषयांस् तेषु गोचरान् ।

आत्मेन्द्रिय-मनो-युक्तो भोक्तेत्य् आहुर् मनीषिणः ॥ [ka.u. 1.3.3]

इति श्रुतेर् बुद्धि-नियम्यं मनः श्रूयते ततो विवेकिन्यां बुद्ध्यां शक्यं तद् वशीकर्तुम् इति चेत् तत्राह प्रमाथीति । तादृशीम् अपि बुद्धिं प्रमथति । कुतः ? बलवत् स्व-प्रशमकम् अप्य् औषधं यथा बलवान् रोगो न गणयति, तद्वत् । किं च दृढम् सूच्या लौहम् इव तादृश्यापि बुद्ध्या भेत्तुम् अशक्यम् अतो योगेनापि तस्य निग्रहम् अहं वायोर् इव सुदुष्करं मन्ये । न हि वायोर् मुष्टिना धर्तुं शक्यते अतस् तत्रोपायं ब्रूहीति ॥34॥

(6.35)

श्री-भगवान् उवाच—

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]