Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥

श्रीधरः : एवं च मां भजतां योगिनां मध्ये सर्व-भूतानुकम्पी श्रेष्ठ इत्य् आह आत्मौपम्येनेति । आत्मौपम्येन स्व-सादृश्येन । यथा मम सुखं प्रियं दुःखं चाप्रियं तथान्येषां अपीति सर्वत्र समं पश्यन् सुखम् एव सर्वेषां यो वाञ्छति । न तु कस्यापि दुःखम् । स योगी श्रेष्ठो ममाभिमत इत्य् अर्थः ॥32॥

मधुसूदनः : एवम् उत्पन्नेऽपि तत्व-बोधे कश्चिन् मनो-नाश-वासना-क्षययोर् अभावाज् जीवन्मुक्ति-सुखं नानुभवति चित्त-विक्षेपेण च दृष्ट-दुःखम् अनुभवति सोऽपरमो योगी देह-पाते कैवल्य-भागित्वात् । देह-सद्-भाव-पर्यन्तं च दृष्ट-दुःखानुभवात् । तत्त्व-ज्ञान-मनो-नाश-वासना-क्षयाणां तु युगपद् अभ्यासाद् दृष्ट-दुःख-निवृत्ति-पूर्वकं जीवन्मुक्ति-सुखम् अनुभवन् प्रारब्ध-कर्म-वशात् समाधेर् व्युत्थान-काले किं स्यात् ? इत्य् उच्यत आत्मौपम्येनेति ।

आत्मैवौपम्यम् उपमा तेनात्म-दृष्टान्तेन सर्वत्र प्राणि-जाते सुखं वा यदि वा दुःखं समं तुल्यं यः पश्यति स्वस्यानिष्टं यथा न सम्पादयति एवं परस्याप्य् अनिष्टं यो न सम्पादयति प्रद्वेष-शून्यत्वात्, स निर्वासनतयोपशान्त-मना योगी ब्रह्मवित् परमः श्रेष्ठो मतः पूर्वस्मात्, हे अर्जुन । अतस् तत्त्व-ज्ञान-मनो-नाश-वासना-क्षयाणाम् अक्रमम् अभ्यासाय महान् प्रयत्न आस्थेय इत्य् अर्थः ।

तत्रेदं सर्वं द्वैत-जातम् अद्वितीये चिद्-आनन्दात्मनि मायया कल्पितत्वान् मृषैवात्मैवैकः परमार्थ-सत्यः सच्-चिद्-आनन्दाद्वयोऽहम् अस्मीति ज्ञानं तत्त्व-ज्ञानं प्रदीप-ज्वाला-सन्तानवद् वृत्ति-सन्तान-रूपेण परिणममानम् अन्तः-करण-द्रव्यं मननात्मकत्वान् मन इत्य् उच्यते । तस्य नाशे नाम वृत्ति-रूप-परिणामं परित्यज्य सर्व-वृत्ति-निरोधिना निरोधाकारेण परिणामः । पूर्वापर-परामर्शम् अन्तरेण सहसोत्पद्यमानस्य क्रोधादि-वृत्ति-विशेषस्य हेतुश् चित्त-गतः संस्कार-विशेषो वासना पूर्व-पूर्वाभ्यासेन चित्ते वास्यमानत्वात् । तस्याः क्षयो नाम विवेक-जन्यायां चित्त-प्रशम-वासनायां दृढायां सत्य् अपि बाह्ये निमित्ते क्रोधाद्य्-अनुत्पत्तिः । तत्र तत्त्व-ज्ञाने सति मिथ्या-भूते जगति नर-विषाणादाव् इव धी-वृत्त्य्-अनुदयाद् आत्मनश् च दृष्टत्वेन पुनर्-वृत्त्य्-अनुपयोगान् निरन्धनाग्निवन् मनो नश्यति । नष्टे च मनसि संस्कारोद्बोधकस्य बाह्यस्य निमित्तस्याप्रतीतौ वासना क्षीयते । क्षीणायां वासनायां हेत्व्-अभावेन क्रोधादि-वृत्त्य्-अनुदयान् मनो नश्यति । नष्टे च मनसि शम-दमादि-सम्पत्त्या तत्त्व-ज्ञानम् उदेति । एवम् उत्पन्ने तत्त्व-ज्ञाने राग-द्वेषादि-रूपा वासना क्षीयते । क्षीणायां च वासनायां प्रतिबन्धाभावात् तत्त्व-ज्ञानोदय इति परस्पर-कारणत्वं दर्शनीयम् ।

अत एव भगवान् वसिष्ठ आह—

तत्त्व-ज्ञानं मनो-नाशो वासना-क्षय एव च ।

मिथः कारणतां गत्वा दुःसाध्यानि स्थितानि हि ॥

तस्माद् राघव यत्नेन पौरुषेण विवेकिना ।

भोगेच्छां दूरतस् त्यक्त्वा त्रयम् एतत् समाश्रय ॥ इति ।

पौरुषो यत्नः केनाप्य् उपायेनावश्यं सम्पादयिष्यामीत्य् एवं-विधोत्साह-रूपो निर्बन्धः । विवेको नाम विविच्य निश्चयः । तत्त्व-ज्ञानस्य श्रवणादिकं साधनं मनो-नाशस्य योगः वासना-क्षयस्य प्रतिकूल-वासनोत्पादनम् इति । एतादृश-विवेक-युक्तेन पौरुषेण प्रयत्नेन भोगेच्छायाः स्वल्पाया अपि हविषा कृष्ण-वर्त्मेवेति न्यायेन वासना-वृद्धि-हेतुत्वाद् दूरत इत्य् उक्तम् ।

द्विविधो हि विद्याधिकारी कृतोपास्तिर् अकृतोपास्तिश् च । तत्र य उपास्य-साक्षात्कार-पर्यन्ताम् उपास्तिं कृत्वा तत्त्व-ज्ञानाय प्रवृत्तस् तस्य वासना-क्षय-मनो-näçaayor दृढतरत्वेन ज्ञानाद् ऊर्ध्वं जीवन्-मुक्तिः स्वत एव सिध्यति । इदानींतनस् तु प्रायेणाकृतोपास्तिर् एव मुमुक्षुर् औत्सुक्य-मात्रात् सहसा विद्यायां प्रवर्तते । योगं विना चिज्-जड-विवेक-मात्रेणैव च मनो-नाश-वासना-क्षयौ तात्कालिकौ सम्पाद्य शम-दमादि-सम्पत्त्या श्रवन-मनन-निदिध्यासनानि सम्पादयति । तैश् च दृढाभ्यस्तैः सर्व-बन्ध-विच्छेदि तत्त्व-ज्ञानम् उदेति । अविद्या-ग्रन्थि-ब्रह्मत्वं हृदय-ग्रन्थिः संशयाः कर्माण्य् असर्व-कामत्वं मृत्युः पुनर् जन्म चेत्य् अनेक-विधो बन्धो ज्ञानान् निवर्तते । तथा च श्रूयते— यो वेद निहितं गुहायां सोऽविद्या-ग्रन्थिं विकिरतीह सोम्य [] ब्रह्म वेद ब्रह्मैव भवति []

भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः ।

क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ [mu.u. 2.2.8]

सत्यं ज्ञानम् अनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह [tai.u. 1.1] तम् एव विदित्वातिमृत्युम् एति [çve.u. 3.8]

यस् तु विज्ञानवान् भवति स-मनस्कः सदा शुचिः ।

स तु तत्-पदम् आप्नोति यस्माद् भूयो न जायते ॥ [ka.u. 1.3.8]

य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति [bå.ä.u. 1.4.10] इत्य् असर्वत्व-निवृत्ति-फलम् उदाहार्यम् । सेयं विदेह-मुक्तिः सत्य् अपि देहे ज्ञानोत्पत्ति-सम-कालीना ज्ञेया । ब्रह्मण्य् अविद्याध्यारोपितानाम् एतेषां बन्धानाम् अविद्या-नाशे सति निवृत्तौ पुनर् उत्पत्त्य्-असम्भवात् । अतः शैथिल्य-हेत्व्-अभावात् तत्त्व-ज्ञानं तस्यानुवर्तते । मनो-नाश-वासना-क्षयौतु दृढाभ्यासाभावाद् भोग-प्रदेन प्रारब्धेन कर्मणा बाध्यमानत्वाच् च सवात-प्रदेश-प्रदीपवत् सहसा निवर्तेते । अत इदानींतनस्य तत्त्व-ज्ञानिनः प्राक्-सिद्धे तत्त्व-ज्ञाने न प्रयत्नापेक्षा । किं तु मनो-नाश-वासना-क्षयौ प्रयत्न-साध्याव् इति । तत्र मनो-नाशओऽसम्प्रज्ञात-समाधि-निरूपणेन निरूपितः प्राक् । वासना-क्षयस् त्व् इदानीं निरूप्यते ।

तत्र वासना-स्वरूपं वसिष्ठ आह—

दृढ-भावनया त्यक्त-पूर्वापर-विचारणम् ।

यद् आदानं पदार्थस्य वासना सा प्रकीर्तिता ॥

अत्र च स्व-स्व-देशाचार-कुल-धर्म-स्वभाव-भेद-तद्-गतापशब्द-सु-शब्दादिषु प्राणिनाम् अभिनिवेशः सामान्येनोदाहरणम् । सा च वासना द्विविधा मलिना शुद्धा च । शुद्धा दैवी सम्पत् । शास्त्र-संस्कार-प्राबल्यात् तत्त्व-ज्ञान-साधनत्वेनैक-रूपैव । मलिना तु त्रिविधा लोक-वासना शास्त्र-वासना देह-वासना चेति । सर्वे जना यथा न निन्दन्ति तथैवाचरिष्यामीत्य् अशक्यार्थाभिनिवेशो लोक-वासना । तस्याश् च को लोकम् आराधयितुं समर्थ इति न्यायेन सम्पादयितुम् अशक्यत्वात् पुरुषार्थानुपयोगित्वाच् च मलिनत्वम् । शास्त्र-वासना तु त्रिविधा पाठ-व्यसनं बहु-शास्त्र-व्यसनम् अनुष्ठान-व्यसनं चेति क्रमेण भरद्वाजस्य दुर्वाससो निदाघस्य च प्रसिद्धा । मलिनत्वं चास्याः क्लेशावहत्वात् पुरुषार्थानुपयोगित्वाद् दर्प-हेतुत्वाज् जन्म-हेतुत्वाच् च । देह-वासनापि त्रिविधा आत्मत्व-भ्रान्तिर् गुणाधान-भ्रान्तिर् गुणाधान-भ्रान्तिर् दोषापनयन-भ्रान्तिश् चेति । तत्रात्मत्व-भ्रान्तिर् विरोचनादिषु प्रसिद्धा सार्वलौकिकी । गुणाधानं द्विविधं लौकिकं शास्त्रीयं च | समीचीन-शब्दादि-विषय-सम्पादनं लौकिकं, गङ्गा-स्नान-शालग्राम-तीर्थादि-सम्पादनं शास्त्रीयम् । दोषापनयनम् अपि द्विविधं लौकिकं शास्त्रीयं च । चिकित्सकोक्तैर् औषधैर् व्याध्य्-आद्य्-अपनयनं लौकिकं, वैदिक-स्नानाचमनादिभिर् अशौचाद्य्-अपनयनं वैदिकम् । एतस्याश् च सर्व-प्रकाराया मलिनत्वम् अप्रामाणिकत्वाद् अशक्यत्वात् पुरुषार्थानुपयोगित्वात् पुनर्-जन्म-हेतुत्वाच् च । तद् एतल्-लोक-शास्त्र-देह-वासना-त्रयम् अविवेकनाम् उपादेयत्वेन प्रतिभासमानम् अपि विविदिषोर् वेदनोत्पत्ति-विरोधित्वाद् विदुषो ज्ञान-निष्ठा-विरोधित्वाच् च विवेकिभिर् हेयम् ।

तद् एवं बाह्य-विषय-वासना त्रिविधा निरूपिता । आभ्यन्तर-वासना तु काम-क्रोध-दम्भ-दर्पाद्य्-आसुर-सम्पद्-रूपा सर्वानर्थ-मूलं मानसी वासनेत्य् उच्यते । तद् एवं बाह्याभ्यन्तर-वासना-चतुष्टयस्य शुद्ध-वासनया क्षयः सम्पादनीयः । तद् उक्तं वसिष्ठेन—

मानसीर् वासनाः पूर्वं त्यक्त्वा विषय-वासनाः ।

मैत्र्यादि-वासना राम गृहाणामल-वासनाः ॥ इति ।

तत्र विषय-वासना-शब्देन पूर्वोक्तास् तिस्रो लोक-शास्त्र-वेद-वासना विवक्षिताः । मानस-वासना-शब्देन काम-क्रोध-दम्भ-दर्पाद्य्-आसुर-सम्पद्-विवक्षिता । यद् वा शब्द-स्पर्श-रूप-रस-गन्धा विषयाः । तेषां भुज्यमानत्व-दशा-जन्यः संस्कारो विषय-वासना । काम्यमानत्व-दशा-जन्यः संस्कारो मानस-वासना । अस्मिन् पक्षे पूर्वोक्तानां चतसृणाम् अनयोर् एवान्तर्भावः । बाह्याभ्यनर-व्यतिरेकेण वासनान्तरासम्भवात् । तासां वासनानां परित्यागो नाम तद्-विरुद्ध-मैत्र्य्-आदि-वासनोत्पादनम् । ताश् च मैत्र्य्-आदि-वासना भगवता पतञ्जलिना सूत्रिताः प्राक् संक्षेपेण व्याख्याता अपि पुनर् व्याख्यायन्ते ।

चित्तं हि राग-द्वेष-पुण्य-पापैः कलुषीक्रियते । तत्र सुखानुशयी रागः [यो.सू. 2.7] | मोहाद् अनुभूयमानं सुखम् अनुशेते कश्चिद् धी-वृत्ति-विशेषो राजसः सर्वं सुख-जातीयं मे भूयाद् इति । तच् च दृष्टादृष्ट-सामग्र्य्-अभावात् सम्पादयितुम् अशक्यम् । अतः स रागश् चित्तं कलुषीकरोति । यदा तु सुखिउ प्राणिष्व् अयं मैत्रीं भावयेत् सर्वेऽप्य् एते सुखिनो मदीया इति तदा तत् सुखं स्वकीयम् एव सम्पन्नम् इति भावयतस् तत्र रागो निवर्तते । यथा स्वस्य राज्य-निवृत्ताव् अपि पुत्रादि-राज्यम् एव स्वकीयं राज्यं तद्वत् । निवृत्ते च रागे वर्षाव्यपाये जलम् इव चित्तं प्रसीदति । तथा दुःखानुशयी द्वेषः [यो.सू. 2.8] दुःखम् अनुशेते कश्च्द् धी-वृत्ति-विशेषस् तमोऽनुगत-रजः-परिणाम ईदृशं सर्वं दुःखं सर्वदा मे मा भूद् इति । तच् च शत्रु-व्याघ्रादिषु सत्स्य न निवारयितुं शक्यम् । न च सर्वे ते दुःख-हेतवो हन्तुं शक्यन्ते । अतः स द्वेषः सदा हृदयं दहति । यदा तु स्वस्येव परेषां सर्वेषाम् अपि दुःखम् मा भूद् इति करुणां दुःखिषु भावयेत् तदा वैर्यादि-द्वेष-निवृत्तौ चित्तं प्रसीदति । तथा च स्मर्यते—

प्राणा यथात्मनोऽभीष्टा भूतानाम् अपि ते तथा ।

आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः ॥ इति ।

एतद् एवेहाप्य् उक्तम्—आत्मौपम्येन सर्वत्रेत्य् आदि । तथा प्राणिनः स्वभावत एव पुण्यं नानुतिष्ठन्ति पापं त्व् अनुतिष्ठन्ति । तद् आहुः—

पुण्यस्य फलम् इच्छन्ति पुण्यं नेच्छन्ति मानवाः ।

न पाप-फलम् इच्छन्ति पापं कुर्वन्ति यत्नतः ॥ इति ।

ते च पुण्य-पापे अक्रियमाण-क्रियमाणे पश्चात्-तापं जनयतः । स च श्रुत्यानूदितः— किम् अहं साधु नाकरवं किम् अहं पापम् अकरवम् इति । यद्य् असौ पुण्य-पुरुषेषु मुदितां भावयेत् तदा तद्-वासनावान् स्वयम् एवाप्रमत्तोऽशुक्ल-कृष्णे पुण्ये प्रवर्तते । तद् उक्तं कर्माशुक्ल-कृष्णं योगिनस् त्रिविधम् इतरेषाम् अयोगिनां त्रिविधं शुक्लं शुभं कृष्णम् अशुभं शुक्ल-कृष्णं शुभाशुभम् इति । तथा पाप-पुरुषेषूपेक्षां भावयन् स्वयम् अपि तद्-वासनावान् पापान् निवर्तते ।

ततश् च पुण्याकरण-पाप-करण-निमित्तस्य पश्चात्-तापस्याभावे चित्तं प्रसीदति । एवं सुखिषु मैत्रीं भावयतो न केवलं रागो निवर्तते किंत्व् असूयेर्ष्यादयोऽपि निवर्तन्ते । पर-गुणेषु दोषाविष्करणम् असूया । पर-गुणानाम् असहनम् ईर्ष्या । यदा मैत्री-वशात् पर-सुखं स्वीयम् एव सम्पन्नं तदा पर-गुणेषु कथम् असूयादिकं सम्भवेत् । तथा दुःखिषु करुणां भावयतः शत्रु-वधादिकरो द्वेषो यदा निवर्तते तदा दुःखित्व-प्रतियोगिक-स्वसुखित्व-प्रयुक्त-दर्पोऽपि निवर्तते । एवं दोषान्तर-निवृत्तिर् अप्य् ऊहनीया वासिष्ठ-रामायणादिषु ।

तद् एवं तत्त्व-ज्ञानं मनो-नाशो वासना-क्षयश् चेति त्रयम् अभ्यसनीयम् । तत्र केनापि द्वारेण पुनः पुनस् तत्त्वानुस्मरणं तत्त्व-ज्ञानाभ्यासः । तद् उक्तम्—

तच्-चिन्तनं तत्-कथनम् अन्योन्यं तत्-प्रबोधनम् ।

एतद् एक-परत्वं च ब्रह्माभ्यासं विदुर् बुधाः ॥

सर्गादाव् एव नोत्पन्नं दृश्यं नास्त्य् एव तत् सदा ।

इदं जगद् अहं चेति बोधाभ्यासं विदुः परम् ॥ इति ।

दृश्यावभास-विरोधि-योगाभ्यासो मनो-निरोधाभ्यासः । तद् उक्तम्—

अत्यन्ताभाव-सम्पत्तौ ज्ञातुर् ज्ञेयस्य वस्तुनः ।

युक्त्या शास्त्रैर् यतन्ते ये तेऽप्य् अत्राभ्यासिनः स्थिताः ॥ इति ।

ज्ञातृ-ज्ञेयोर् मिथ्यात्व-धीर-भाव-सम्पत्तिः । स्वरूपेणाप्य् अप्रतीतिर् अत्यन्ताभाव-सम्पत्तिस् तद्-अर्थम् । युक्त्या योगेन ।

दृश्यासम्भव-बोधेन राग-द्वेषादि-तानवे ।

रतिर् घनोदिता यासौ ब्रह्माभ्यासः स उच्यते ॥

इति राग-द्वेषादि-क्षीणता-रूप-वासना-क्षयाभ्यास उक्तः । तस्माद् उपपन्नम् एतत् तत्त्व-ज्ञानाभ्यासेन मनो-नाशाभ्यासेन वासना-क्षयाभ्यासेन च राग-द्वेष-शून्यतया यः स्व-पर-सुख-दुःखादिषु सम-दृष्टिः स परमो योगी मतो यस् तु विषम-दृष्टिः स तत्त्व-ज्ञानवान् अप्य् अपरमो योगीति ॥32॥

विश्वनाथः : किं च, साधन-दशायां योगी सर्वत्र समः स्याद् इत्य् उक्तम् । तत्र मुख्यं साम्यं व्यचष्टे आत्मौपम्येनेति । सुखं वा दुःखं वेति यथा मम सुखं प्रियं दुःखम् अप्रियं, तथैवान्येषाम् अपीति सर्वत्र समं पश्यन् सुखम् एव सर्वेषां यो वाञ्छति, न तु कस्यापि दुःखम्, स योगी श्रेष्ठो ममाभिमतः ॥32॥

बलदेवः : सर्व-भूत-हिते रतः इति यत् प्राग् उक्तं, तद् विशदयति आत्मौपम्येनेति । व्युत्थान-दशायाम् आत्मौपम्येन स्व-सादृश्येन सुखं दुःखं च यः सर्वत्र समं पश्यति । स्वस्येव परस्य सुखम् एवेच्छति, न तु दुःखम्, स स्व-पर-सुख-दुःख-सम-दृष्टिः सर्वानुकम्पी योगी मम परमः श्रेष्ठोऽभिमतः । तद्-विषम-दृष्टिस् तु तत्त्व-ज्ञोऽप्य् अपरम-योगीति भावः ॥32॥

(6.33)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]