Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥

श्रीधरः : एवम्भूतात्म-ज्ञाने च सर्व-भूतात्मया मद्-उपासनं मुख्यं कारणम् इत्य् आह यो माम् इति । मां परमेश्वरं सर्वत्र भूत-मात्रे यः पश्यति । सर्वं च प्राणि-मात्रं मयि यः पश्यति । तस्याहं न प्रणश्याम्य् अदृश्यो न भवामि । स च ममादृश्यो न भवति । प्रत्यक्षो भूत्वा कृपा-दृष्ट्या तं विलोक्यानुगृह्णामीत्य् अर्थः ॥30॥

मधुसूदनः : एवं शुद्धं त्व-पदार्थं निरूप्य शुद्धं तत्-पदार्थं निरूपयति यो माम् इति । यो योगी माम् ईश्वरं तत्-पदार्थम् अशेष-प्रपञ्च-कारण-मायोपाधिकम् उपाधि-विवेकेन सर्वत्र प्रपञ्चे सद्-रूपेण स्फुरण-रूपेण चानुस्यूतं सर्वोपाधि-विनिर्मुक्तं परमार्थ-satyaam आनन्द-घनम् अनन्तं पश्यति योग-जेन प्रत्यक्षेणापरोक्षीकरोति । तथा सर्वं च प्रपञ्च-जातं मायया मय्य् आरोपितं मद्-भिन्नतया मृषात्वेनैव पश्यति । तस्यैवं-विवेक-दर्शिनोऽहं तत्-पदार्थो भगवान् न प्रणश्यामि । ईश्वरः कश्चिन् मद्-भिन्नोऽस्तीति परोक्ष-ज्ञान-विषयो न भवामि, किन्तु योगजापरोक्ष-ज्ञान-विषयो भवामि । यद्यप्पि वाक्यजापरोक्ष-ज्ञान-विषयत्वं त्वं-पदार्थाभेदेनैव तथापि केवलस्यापि तत्-पदार्थस्य योगजापरोक्ष-ज्ञान-विषयत्वम् उपपद्यत एव । एवं योगजेन प्रत्यक्षेण माम् अपरोक्षीकुर्वन् स च मे न प्रणश्यति परोक्षो न भवति । स्वात्मा हि मम स विद्वान् अतिप्रियत्वात् सर्वदा मद्-अपरोक्ष-ज्ञान-गोचरो भवति । ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता 4.11] इत्य् उक्तेः । तथिअव शर-शय्या-स्थ-भीष्म-ध्यानस्य युधिष्ठिरं प्रति भगवतोक्तेः । अविद्वांस् तु स्वात्मानम् अपि सन्तं भगवन्तं न पर्श्यति । अतो भगवान् पश्यन्न् अपि तं न पश्यति । स एनम् अविदितो न भुनक्ति [bå.ä.u. 1.4.15] इति श्रुतेः । विद्वांस् तु सदैव संनिहितो भगवतोऽनुग्रह-भाजनम् इत्य् अर्थः ॥30॥

विश्वनाथः : एवम् अपरोक्षानुभविनः फलम् आह यो माम् इति । तस्याहं ब्रह्म न प्रणश्यामि नाप्रत्यक्षीभवामि । तथा मत्-प्रत्यक्षतायां शाश्वतिक्यां सत्यां स योगी मे मद्-उपासको न प्रणश्यति न कदाचिद् अपि भ्रश्यति ॥30॥

बलदेवः : एतद् विवृण्वन् तथात्व-दर्शिनः फलम् आह यो माम् इति । तस्य तादृशस्य योगिनोऽहं परमात्मा न प्रणश्यामि नादृश्यो भवामि । स च योगी मे न प्रणश्यति नादृश्यो भवति । आवयोर् मिथः-साक्षात्कृतिः सर्वदा भवतीत्य् अर्थः ॥30॥

(6.31)

सर्व-भूत-स्थितं यो मां भजत्य् एकत्वम् आस्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥

श्रीधरः : न चैवं-भूतो विधि-किङ्करः स्याद् इत्य् आह सर्व-भूत-स्थितम् इति । सर्व-भूतेषु स्थितं माम् अभेदम् आस्थित आश्रितो यो भजति स योगी ज्ञानी सर्वथा कर्म-परित्यागेनापि वर्तमानो मय्य् एव वर्तते मुच्यते । न तु भ्रश्यतीत्य् अर्थः ॥31॥

मधुसूदनः : एवं त्वं-पदार्थं तत्-पदार्थं च शुद्धं निरूप्य तत्त्वम् असीति वाक्यार्थं निरूपयति सर्व-भूतम् इति । सर्वेषु भूतेष्व् अधिष्ठानतया स्थितं सर्वानुस्यूत-सन्-मात्रं माम् ईश्वरं तत्-पद-लक्ष्यं स्वेन त्वं-पद-लक्ष्येण सहैकत्वम् अत्यन्ताभेदम् आस्थितो घटाकाशो महाकाश इत्य् अत्रेवोपाधि-भेद-निराकरणेन निश्चिन्वन् यो भजति अहं ब्रह्मास्मीति वेदान्त-वाक्यजेन साक्षात्कारेणापरोक्षीकरोति सोऽविद्या-तत्-कार्य-निवृत्त्या जीवन्मुक्तः कृत-कृत्य एव भवति । यावत् तु तस्य बाधितानुवृत्त्या शरीरादि-दर्शनम् अनुवर्तते तावत् प्रारभ्द-कर्म-प्राबल्यात् सर्व-कर्म-त्यागेन वा याज्ञवल्क्यादिवत् । विहितेन कर्मणा वा जनकादिवत्, प्रतिषिद्धेन कर्मणा वा दत्तात्रेयादिवत् । सर्वथा येन केनापि रूपेण वर्तमानोऽपि व्यवहरन्न् aî स योगी ब्रह्माहम् असमीति विद्वान् मयि परमात्मन्य् एवाभेदेन वर्तते | सर्वथा तस्य मोक्षं प्रति नास्ति प्रतिबन्ध-शङ्का तस्य ह न देवाश् चनाभूत्या ईशत आत्मा ह्य् एषां स भवति [bå.ä.u. 1.4.10] इति श्रुतेः । देवा महा-प्रभावा अपि तस्य मोक्षाभवनाय नेशते किम् उतान्ये क्षुद्रा इत्य् अर्थः । ब्रह्म-विदो निषिद्ध-कर्मणि प्रवर्तकयो राग-द्वेषयोर् असम्भवेन निषिद्ध-कर्मासम्भवेऽपि तद् अङ्गीकृत्य ज्ञान-स्तुत्य्-अर्थम् इदम् उक्तं सर्वथा वर्तमानोऽपीति हत्वापि स इमान् लोकान् न हन्ति न निबध्यते [गीता 18.17] इतिवत् ॥31॥

विश्वनाथः : एवं मद्-अपरोक्षानुभवात् पूर्व-दशायाम् अपि सर्वत्र परात्म-भावनया भजतो योगिनो न विधि-कैङ्कर्यम् इत्य् आह सर्वेति । परमात्मैव सर्व-करणत्वाद् एकोऽस्तीत्य् एकत्वम् आस्थितः सन् यो भजति, श्रवण-स्मरणादि-भजन-युक्तो भवति, स सर्वथा शास्त्रोक्तं कर्म कुर्वन्न् अकुर्वन् वा वर्तमानो मयि वर्तते, न तु संसारे ॥31॥

बलदेवः : स योगी ममाचिन्त्य-स्वरूप-शक्तिम् अनुभवन्न् अतिप्रियो भवतीत्य् आशयवान् आह सर्वेति । सर्वेषां जीवानां हृदयेषु प्रादेश-मात्रश् चतुर्बाहुर् अतसी-पुष्प-प्रभश् चक्रादिधरोऽहं पृथक् पृथङ् निवसामि । तेषु बहूनां मद्-विग्रहाणाम् एकत्वम् अभेदम् आश्रितो यो मां भजति ध्यायति, सो योगी सर्वथा वर्तमानो व्युत्थान-काले स्व-विहितं कर्म कुर्वन्न् अकुर्वन् वा मयि वर्तते ममाचिन्त्य-शक्तिकत्व-धर्मानुभव-महिम्ना निर्दग्ध-काम-चार-दोषो मत्-सामीप्य-लक्षणं मोक्षं विन्दति, न तु संसारम् इत्य् अर्थः । श्रुतिश् च हरेर् अचिन्त्य-शत्किकताम् आह एकोऽपि सन् बहुधा योऽवभाति इति । स्मृतिश् च—

एक एव परो विष्णुः सर्व-व्यापी न संशयः ।

ऐश्वर्याद् रूपम् एकं च सूर्यवद् बहुधेयते ॥ इति ॥31॥

(6.32)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]