Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

सर्व-भूत-स्थम् आत्मानं सर्व-भूतानि चात्मनि । ईक्षते योग-युक्तात्मा सर्वत्र सम-दर्शनः ॥29॥

श्रीधरः : ब्रह्म-साक्षात्कारम् एव दर्शयति सर्व-भूत-स्थम् इति । योगेनाभ्यस्यमानेन युक्तात्मा समाहित-चित्तः । सर्वत्र समं ब्रह्मैव पश्यतीति सम-दर्शनः । तथा स स्वम् आत्मानम् अविद्याकृत-देहादि-परिच्छेद-शून्यं सर्व-भूतेषु ब्रह्मादि-स्थावरान्तेष्व् अवस्थितं पश्यति । तानि चात्मन्य् अभेदेन पश्यति ॥29॥

मधुसूदनः : तद् एवं निरोध-समाधिना त्वं-पद-लक्ष्ये तत्-पद-लक्ष्ये च शुद्धे साक्षात्कृते तदैक्य-गोचरा तत्त्वम् असीति वेदान्त-वाक्य-जन्या निर्विकल्पक-साक्षात्कार-रूपा वृत्तिर् ब्रह्म-विद्याभिधाना जायते । ततश् च कृत्स्नाविद्या-तत्-कार्य-निवृत्त्या ब्रह्म-सुखम् अत्यन्तम् अश्नुत इत्य् उपपादयति त्रिभिः श्लोकैः । तत्र प्रथमं त्व-पद-लक्ष्योपस्थितिम् आह सर्वेति ।

सर्वेषु भूतेषु स्थावर-जङ्गमेषु शरीरेषु भोक्तृतया स्थितम् एकम् एव विभुम् आत्मानं प्रत्यक्-चेतनं साक्षिणं परमार्थ-सत्यम् आनन्द-घनं साक्ष्येभ्योऽनृत-जड-परिच्छिन्न-दुःख-रूपेभ्यो विवेकेनेक्षते साक्षात्करोति । तस्मिंश् चात्मनि साक्षिणि सर्वाणि भूतानि साक्ष्याण्य् आध्यासिकेन सम्बन्धेन भोग्यतया कल्पितानि साक्षि-साक्ष्ययोः सम्बन्धान्तरानुपपत्तेर् मिथ्या-भूतानि परिच्छिन्नानि जडानि दुःखात्मकानि साक्षिणो विवेकेनेक्षते ।

कः ? योग-युक्तात्मा योगेन निर्विक्चार-वैशारद्य-रूपेण युक्तं प्रसादं प्राप्त आत्मान्तः-करणं यस्य स तथा । तथा च प्राग् एवोक्तं—निर्विचार-वैशारद्येऽध्यात्म-प्रसादः [यो.सू. 1.47] ऋतंभरा तत्र प्रज्ञा [यो.सू. 1.48] श्रुतानुमान-प्रज्ञाभ्याम् अन्य-विषया विशेषार्थत्वात् [यो.सू. 1.49] इति । तथा च शब्दानुमानागोचर-यथार्थ-विशेष-वस्तु-गोचर-योग-प्रत्यक्षेण ऋतंभर-संज्ञेन युगपत् सूक्ष्मं व्यवहितं विप्रकृष्टं च सर्वं तुल्यम् एव पश्यतीति सर्वत्र समं दर्शनं यस्येति सर्वत्र सम-दर्शनः सन्न् आत्मानम् अनात्मानं च योग-युक्तात्मा यथा-स्थितम् ईक्षत इति युक्तम् ।

अथवा यो योग-युक्तात्मा यो वा सर्वत्र-सम-दर्शनः स आत्मानम् ईक्षत इति योगि-सम-दर्शिनाव् आत्मेक्षणाधिकारिणाव् उक्तौ । यथा हि चित्त-वृत्ति-निरोधः साक्षि-साक्षात्कार-हेतुस् तथा जड-विवेकेन सर्वानुस्यूत-चैतन्य-पृथक्-करणम् अपि । नावश्यं योग एवापेक्षितः । अत एवाह वसिष्ठः—

द्वौ क्रमौ चित्त-नाशस्य योगो ज्ञानं च राघव ।

योगो वृत्ति-निरोधो हि ज्ञानं सम्यग्-अवेक्षणम् ॥

असाध्यः कस्यचिद् योगः कस्यचित् तत्त्व-निश्चयः ।

प्रकारौ द्वौ ततो देवो जगाद परमः शिवः ॥ इति ।

चित्त-नाशस्य साक्षिणः सकाशात् तद्-उपाधि-भूत-चित्तस्य पृथक्-करणात् तद्-अदर्शनस्य । तस्योपाय-द्वयम्— एकोऽसम्प्रज्ञात-समाधिः । सम्प्रज्ञात-समाधौ हि आत्मैकाकार-वृत्ति-प्रवाह-युक्तम् अन्तः-करण-सत्त्वं साक्षिणानुभूयते निरुद्ध-सर्व-वृत्तिकं तूपशान्तत्वान् नानुभूयत इति विशेषः । द्वितीयस् तु साक्षिणि कल्पितं साक्ष्यम् अनृतत्वान् नास्त्य् एव साक्ष्य् एव तु परमार्थ-सत्यः केवलो विद्यत इति विचारः । तत्र प्रतमम् उपायं प्रपञ्च-परमार्थता-वादिनो हैरण्यगर्भादयः प्रपेदिरे । तेषां परमार्थस्य चित्तस्यादर्शनेन साक्षि-दर्शने निरोधातिरिक्तोपाय-सम्भवात् । श्रीमच्-छङ्कर-भगवत्-पूज्य-पाद-मतोपजीविनस् त्व् औपनिषदाः प्रपञ्चानृतत्व-वादिनो द्वितीयम् एवोपायम् उपेयुः । तेषां ह्य् अधिष्ठान-ज्ञान-दार्ढ्ये सति तत्र कल्पितस्य बाधितस्य चित्तस्य तद्-दृश्यस्य चादर्शनम् अनायासेनैवोपपद्यते । अत एव भगवत्-पूज्य-पादाः कुत्रापि ब्रह्म-विदां योगापेक्षां न व्युत्पादयां बभूव । अत एव चौपनिषदाः परमहंसाः श्रौते वेदान्त-वाक्य-विचार एव गुरुम् उपसृत्य प्रवर्तन्ते ब्रह्म-साक्षात्काराय न तु योगे । विचारेणैव चित्त-दोष-निराकरणेन तस्यान्यथा-सिद्धत्वाद् इति कृतम् अधिकेन ॥29॥

विश्वनाथः : जीवन्-मुक्तस्य तस्य ब्रह्म-साक्षात्कारं दर्शयति सर्व-भूत-स्थम् आत्मानम् इति । परमात्मनः सर्व-भूताधिष्ठातृत्वम् आत्मनीति परमात्मनः सर्व-भूताधिष्ठानं च । ईक्षते अपरोक्षतयानुभवति । योग-युक्तात्मा ब्रह्माकारान्तः-करणः | समं ब्रह्मैव पश्यतीति सम-दर्शनः ॥29॥

बलदेवः : एवं निष्पण्ण-समाधिः प्रत्यक्षित-स्व-परात्म-योगी परात्मनः सर्वगतत्वं तद् अन्यात्मनां द्रुहिणादीनां सर्वेषां तद्-आश्रयत्वं तस्याविषयमत्वं चानुभवतीत्य् आह सर्वेति । योग-युक्तात्मा सिद्ध-समाधिस् तद् आत्मानं आततत्वाच् च मातृत्वाद् आत्मा हि परमो हरिः इति स्मृतेः । यो माम् इति विवरणाच् च परमात्मानं सर्व-भूत-स्थम् निखिलं जीवान्तर्यामिणम् ईक्षते । आत्मनि तस्मिन्न् आश्रय-भूते सर्व-भूतानि च तम् एव सर्व-जीवाश्रयं चेक्षते । स इत्य् आह सर्वत्रेति । तत् तत्-कर्मानुगुण्येन उच्चावचतया सृष्टेषु सर्वेषु जीवेषु समम् वैषम्य-शून्यं परात्मानं पश्यतीति तथा ॥29॥

(6.30)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]