Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

प्रशान्त-मनसं ह्य् एनं योगिनं सुखम् उत्तमम् । उपैति शान्त-रजसं ब्रह्म-भूतम् अकल्मषम् ॥

श्रीधरः : एवं प्रत्याहारादिभिः पुनः पुनर् मनो वशीकुर्वन् रजो-गुण-क्षये सति योग-सुखं प्राप्नोतीत्य् आह प्रशान्तेति । एवम् उक्त-प्रकारेण शान्तं रजो यस्य तम् । अत एव प्रशान्तं मनो यस्य तम् एनं निष्कल्मषम् ब्रह्मत्वं प्राप्तं योगिनं उत्तमम् सुखं समाधि-सुखं स्वयम् एवोपैति प्राप्नोति ॥27॥

मधुसूदनः : एवं योगाभ्यास-बलाद् आत्मन्य् एव योगिनः प्रशाम्यति मनः । ततश् च प्रशान्तेति । प्रकर्षेण शान्तं निर्वृत्तिकतया निरुद्धं संस्कार-मात्र-शेषं मनो यस्य तं प्रशान्त-मनसं वृत्ति-शून्यतया निर्मनस्कम् । निर्मनस्कत्वे हेतु-गर्भं विशेषण-द्वयं शान्त-रजसं अकल्मषम् इति । शान्तं विक्षेपकं रजो यस्य तं विक्षेप-शून्यम् । तथा न विद्यते कल्मषम् लय-हेतुस् तमो यस्य तम् अकल्मषम् लय-शून्यम् । शान्त-रजसम् इत्य् अनेनैव तमो-गुणोपलक्षणे’ कल्मषम् संसार-हेतु-धर्माधर्मादि-वर्जितम् इति वा । ब्रह्म-भूतं ब्रह्मैव सर्वम् इति निश्चयेन समं ब्रह्म प्राप्तं जीवन्-मुक्तम् एनं योगिनम् । एवम् उक्तेन प्रकारेणेति श्रीधरः । उत्तमं निरतिशयं सुखम् उपैत्य् उपगच्छति । मनस् तद्-वृत्त्योर् अभावे सुषुप्तौ स्वरूप-सुखाविर्भाव-प्रसिद्धिं द्योतयति हि-शब्दः । तथा च प्राग्-व्याख्यातं सुखम् आत्यन्तिकं यत् तद् इत्य् अत्र ॥27॥

विश्वनाथः : ततश् च पूर्ववद् एव तस्य समाधि-सुखं स्याद् इत्य् आह प्रशान्तेति । सुखं कर्तृ योगिनम् उपैति प्राप्नोति ॥27॥

बलदेवः : एवं प्रयतमानस्य पूर्ववद् एव समाधि-सुखं स्याद् इत्य् आह प्रशान्तेति । प्रशान्तम् आत्मन्य् अचलं मनो यस्य तम् । अतएवाकल्मषं दग्ध-प्राक्तन-सूक्ष्म-दोषम् । अत एव शान्त-रजसम् । ब्रह्म-भूतं साक्षात्-कृत-विविक्ताविर्भाविताष्ट-गुणकात्म-स्वरूपं योगिनं प्रत्य् उत्तमम् आत्मानुभव-रूपं महत् सुखं कर्ता स्वयम् एवोपैति ॥27॥

(6.28)

युञ्जन्न् एवं सदात्मानं योगी विगत-कल्मषः । सुखेन ब्रह्म-संस्पर्शम् अत्यन्तं सुखम् अश्नुते ॥28॥

श्रीधरः : ततश् च कृतार्थो भवतीत्य् आह युञ्जन्न् इति । एवम् अनेन प्रकारेण सर्वदात्मानं मनो युञ्जन् वशीकुर्वन् । विशेषेण सर्वात्मना । विगतं कल्मषं यस्य सः । योगी सुखेनानायासेन ब्रह्मणः संस्पर्शोऽविद्या-निवर्तकः साक्षात्कारस् तद् एवात्यन्तं सुखम् अश्नुते । जीवन्मुक्तो भवतीत्य् अर्थः ॥28॥

मधुसूदनः : उक्तं सुखं योगिनः स्फुटीकरोति युञ्जन्न् इति । एवम् मनसैवेन्द्रिय-ग्रामम् इत्य् आद्य्-उक्त-क्रमेणात्मानं मनः सदा युञ्जन् समादधद् योगी योगेन नित्य-सम्बन्धी विगत-कल्मषो विगत-मलः संसार-हेतु-धर्माधर्म-रहितः सुखेनानायासेनेश्वर-प्रणिधानात् सर्वान्तराय-निवृत्त्या ब्रह्म-संस्पर्शं सम्यक्त्वेन विषयास्पर्शेन सह ब्रह्मणः स्पर्शस् तादात्म्यं यस्मिंस् तद्-विषयासंस्पर्शि ब्रह्म-स्वरूपम् इत्य् एतत् । अत्यन्तं सर्वानन्तान् परिच्छेदान् अतिक्रान्तं निरतिशयं सुखम् आनन्दम् अश्नुते व्याप्नोति, सर्वतो-निर्वृत्तिकेन चित्तेन लय-विक्षेप-विलक्षणम् अनुभवति, विक्षेपे वृत्ति-सत्त्वात्, लये च मनसोऽपि स्वरूपेणासत्त्वात् । सर्व-वृत्ति-शून्येन सूक्ष्मेण मनसा सुखानुभवः समाधाव् एवेत्य् अर्थः ।

अत्र चानायासेनेत्य् अन्तराय-निवृत्तिर् उक्ता । ते चान्तराया दर्शिता योग-सूत्रेण—व्याधि-स्त्यान-संशय-प्रमादालस्याविरति-भ्रान्ति-दर्शनालब्ध-भूमिकत्वानवस्थितत्वानि चित्त-विक्षेपास् तेऽन्तरायाः [यो.सू. 1.30] | चित्तं विक्षिपन्ति योगाद् अपनयन्तीति चित्त-विक्षेपा योग-प्रतिपक्षाः । संशय-भ्रान्ति-दर्शने तावद् वृत्ति-रूपतया वृत्ति-निरोधस्य साक्षात्-प्रतिपक्षौ । व्याध्य्-आदयस् तु सप्त वृत्ति-सहचरिततया तत्-प्रतिपक्षा इत्य् अर्थः । व्याधिर् धातु-वैषम्य-निमित्तो विकारो ज्वरादिः । स्त्यानम् अकर्मण्यता गुरुणा शिक्ष्यमाणस्याप्य् आसनादि-कर्मानर्हतेति यावत् । योगः साधनीयो न वेत्य् उभय-कोटि-स्पृग्-विज्ञानं संशयः । स चातद्-रूप-प्रतिष्ठत्वेन विपर्ययान्तर्गतोऽपि सन्न् उभय-कोटि-स्पर्शित्वैक-कोटि-स्पर्शित्व-रूपावान्तर-विशेष-विवक्षयात्र विपर्ययाद् भेदेनोक्तः । प्रमादः समाधि-साधनानाम् अनुष्ठान-सामर्थ्येऽप्य् अननुष्ठान-शीलता विषयान्तर व्याप्रततया योग-साधनेष्व् औदासीन्यम् इति यावत् । आलस्यं सत्याम् अप्य् औदासीन्य-प्रच्युतौ कफादिना तमसा च काय-चित्तयोर् गुरुत्वम् | तच् च व्याधित्वेनाप्रसिद्धम् अपि योग-विषये प्रवृत्ति-विरोधि । अविरतिश् चित्तस्य विषय-विशेष ऐकान्तिकोऽभिलाषः । भ्रान्ति-दर्शनं योगासाधनेऽपि तत्-साधनत्व-बुद्धिस् तथा तत्-साधनेऽपिय् असाधनत्व-बुद्धिः । अलब्ध-भूमिकत्वं समाधि-भूमेर् एकाग्रताया अलाभः । क्षिप्त-मूढ-विक्षिप्त-रूपत्वम् इति यावत् । अनवस्थितत्वं लब्धायाम् अपि समाधि-भूमौ प्रयत्न-शैथिल्याच् चित्तस्य तत्राप्रतिष्ठितत्वम् । त एते चित्त-विक्षेपा नव योगमला योग-प्रतिपक्षा योगान्तराया इति चाभिधीयन्ते ।

दुःख-दौर्मनस्याङ्गम् एजयत्व-श्वास-प्रश्वासा विक्षेप-सह-भुवः [यो.सू. 1.31] दुःखं चित्तस्य राजसः परिणामो बाधनालक्षणः । तच् चाध्यात्मिकं शारीरं मानसं च व्याधि-वशात् कामादि-वशाच् च भवति । आधिभौतिकं ग्रह-पीडादि-जनितं द्वेषाख्य-विपर्यय-हेतुत्वात् समाधि-विरोधि । दौर्मनस्यम् इच्छा-विघातादि-बलवद् दुःखानुभव-जनितश् चित्तस्य तामसः परिणाम-विशेषः क्षोभा-पर-पर्यायः स्तब्धीभावः । स तु कषायत्वाल् लय-वत् समाधि-विरोधी । अङ्गम् एजयत्वम् अङ्ग-कम्पनम् आसन-स्थैर्य-विरोधि । प्राणेन बाह्यस्य वायोर् अन्तः-प्रवेशनं श्वासः समाध्य्-अङ्ग-रेचक-विरोधी । प्राणन कोष्ठ्यस्य वायोर् बहिर् निःसरणं प्रश्वासः समाध्य्-अङ्ग-पूरक-विरोधी । समाहित-चित्तस्यैते न भवन्ति विक्षिप्त-चित्तस्यैव भवन्तीति विक्षेप-सहभुवोऽन्तराया एव । एतेऽभ्यास-वैराग्याभ्यां निरोद्धव्याः । ईश्वर-प्रणिधानेन वा । तीव्र-संवेगानाम् आसन्ने [यो.सू. 1.21] समाधि-लाभे प्रस्तुत ईश्वर-प्रणिधानाद् वा [यो.सू. 1.23] इति पक्षान्तरम् उक्त्वा प्रणिधेयम् ईश्वरं क्लेश-कर्म-विपाकाशयैर् अपरामृष्टः पुरुष-विशेष ईश्वरः । तत्र निरतिशयं सर्वज्ञत्व-बीजम् । स पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् [यो.सू. 1.24-6] इति त्रिभिः सूत्रैः प्रतिपाद्य तत्-प्रणिधानं द्वाभ्याम् असूत्रयत्—तस्य वाचकः प्रणवः । तज्-जपस् तद्-अर्थ-भावनम् [यो.सू. 1.27-8] इति । ततः प्रत्यक्-चेतनाधिगमोऽप्य् अन्तरायाभावश् च [यो.सू. 1.29] ततः प्रणव-जप-रूपात् तद्-अर्थ-ध्यान-रूपाच् चेश्वर-प्रणिधानात् प्रत्यक्-चेतनस्य पुरुषस्य प्रकृति-विवेकेनाधिगमः साक्षात्कारो भवति । उक्तानाम् अन्तरायाणाम् अभावोऽपि भवतीत्य् अर्थः ।

अभ्यास-वैराग्याभ्याम् अन्तराय-निवृत्तौ कर्तव्यायाम् अभ्यास-दार्ढ्यार्थम् आह—तत्-प्रतिषेधार्थम् एक-तत्त्वाभ्यासः [यो.सू. 1.32] | तेषाम् अन्तरायाणां प्रतिषेधार्तह्म् एकस्मिन् कस्मिंश्चिद् अभिमते तत्त्वेऽभ्यासश् चेतसः पुनः पुनर् निवेशनं कार्यम् । तथा—मैत्री-करुणा-मुदितोपेक्षणां सुख-दुःख-पुण्यापुण्य-विषयाणां भावनातश् चित्त-प्रसादनम् [यो.सू. 1.33] | मैत्री सौहार्दं, करुणा कृपा, मुदिता हर्षः, उपेक्षौदासीन्यम्, सुखादि-शब्दैस् तद्वन्तः प्रतिपाद्यन्ते । सर्व-प्राणिषु सुख-सम्भोगापन्नेषु साध्व् एतन् मम मित्राणां सुखित्वम् इति मैत्रीं भावयेत् । न त्व् ईर्ष्याम् । दुःखितेषु कथं नु नामैषा दुःख-निवृत्तिः स्याद् इति कृपाम् एव भावयेत् । नोपेक्षां न वा हर्षम् । पुण्यवत्सु पुण्यानुमोदनेन हर्षं कुर्यान् न तु विद्वेषं न चोपेक्षाम् । अपुण्यवत्सु चौदासीन्यम् एव भावयेन् नानुमोदनं न वा द्वेषम् । एवम् अस्य भावयतः शुक्लो धर्म उपजायते । ततश् च विगत-राग-द्वेषादि-मलं चित्तं प्रसन्नं सद् एकाग्रता-योग्यं भवति । मैत्र्य्-आदि-चतुष्टयं चोपलक्षणम् अभयं सत्त्व-संशुद्धिर् इत्य् आदीनाम् अमानित्वम् अदम्भित्वम् इत्य् आदीनां च धर्माणाम्, सर्वेषाम् एतेषां शुभ-वासना-रूपत्वेन मलिन-वासना-निवर्तकत्वात् । राग-द्वेषौ महा-शत्रू सर्व-पुरुषार्थ-प्रतिबन्धकौ महता प्रयत्नेन परिहर्तव्याव् इत्य् एतत्-सूत्रार्थः ।

एवम् अन्येऽपि प्राणायामादय उपायाश् चित्त-प्रसादनाय दर्शिताः । तद् एतच् चित्त-प्रसादनं भगवद्-अनुग्रहेण यस्य जातं तं प्रत्य् एवैतद् वचनम्— सुखेनेति । अन्यथा मनः-प्रशमानुपपत्तेः ॥28॥

विश्वनाथः : ततश् च कृतार्थ एव भवतीत्य् आह युञ्जन्न् इति । सुखम् अश्नुते जीवन्-मुक्त एव भवतीत्य् अर्थः ॥28॥

बलदेवः : एवं स्वात्म-साक्षात्कारानन्तरं परमात्म-साक्षात्कारश् च लभत इत्य् आह युञ्जन्न् इति । एवम् उक्त-प्रकारेण आत्मानं स्वं युञ्जन् योगेनानुभवत तेनैव विगत-कल्मषो दग्ध-सर्व-दोषो योगी सुखेनानायासेन ब्रह्म-संस्पर्शं परमात्मानुभवम् अत्यन्तम् अपरिमितं सुखम् अश्नुते प्राप्नोति ॥28॥

(6.29)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]