Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् । ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् ॥

श्रीधरः : एवम् अपि रजो-गुण-वशाद् यदि मनः प्रचलेत् तर्हि पुनः प्रत्याहारेण वशीकुर्याद् इत्य् आह यतो यत इति । स्वभावतश् चञ्चलं धार्यमाणम् अप्य् अस्थिरं मनो यं यं विषयं प्रति निर्गच्छति, ततस् ततः प्रत्याहृत्यात्मन्य् एव स्थिरं कुर्यात् ॥26॥

मधुसूदनः : एवं निरोध-समाधिं कुर्वन् योगी शब्दादीनां चित्त-विक्षेप-हेतूनां मध्ये यतो यतो यस्माद् यस्मान् निमित्ताच् छब्दादेर् विषयाद् राग-द्वेषादेश् च चञ्चलं विक्षेपाभिमुखं सन् मनो निश्चरति विक्षिप्तं सद् विषयाभिमुखीं प्रमाण-विपर्यय-विकल्प-स्मृतीनाम् अन्यतमाम् अपि समाधि-विरोधिनीं वृत्तिम् उत्पादयति, तथा लय-हेतूनां निद्राशेष-बह्व्-अशन-श्रमादीनां मध्ये यतो यतो निमित्ताद् अस्थिरं लयाभिमुखं सन् मनो निश्चरति लीनं सत् समाधि-विरोधिनीं निद्राख्यां वृत्तिम् उत्पादयति, ततस् ततो विक्षेप-निमित्ताल् लय-निमित्ताच् च नियम्यैतन् मनो निर्वृत्तिकं कृत्वात्मन्य् एव स्व-प्रकाश-परमानन्द-घने वशं नयेन् निरुन्ध्यात् । यथा न विक्षिप्येत न वा लीयेतेति । एव-कारोऽनात्म-गोचरत्वं समाधेर् वारयति । एतच् च विवृतं गौडाचार्य-पादैः—

उपायेन निगृह्णीयाद् विक्षिप्तं काम-भोगयोः ।

सुप्रसन्नं लये चैव यथा कामो लयस् तथा ॥

दुःखं सर्वम् अनुस्मृत्य काम-भोगान् निवर्तयेत् ।

अजं सर्वम् अनुस्मृत्य जातं नैव तु पश्यति ॥

लये सम्बोधयेच् चित्तं विक्षिप्तं शमयेत् पुनः ।

सकषायं विजानीयात् सम-प्राप्तं न चालयेत् ॥

नास्वादयेत् सुखं तत्र निःसङ्गः प्रज्ञया भवेत् ।

निश्चलं निच्शरच् चित्तम् एकीकुर्यात् प्रयत्नतः ॥

यदा न लीयते चित्तं न च विक्षिप्यते पुनः ।

अनिङ्गनम् अनाभासं निष्पन्नं ब्रह्म तत् तदा ॥ इति पञ्चभिः श्लोकैः |

उपायेन वक्ष्यमाणेन वैराग्याभ्यासेन काम-भोगयोर् विक्षिप्तं प्रमाण-विपर्यय-विकल्प-स्मृतीनाम् अन्यतमयापि वृत्त्या परिणतं मनो निगृह्णीयान् निरुन्ध्याद् आत्मन्य् एवेत्य् अर्थः । काम-भोगयोर् इति चिन्त्यमानावस्था-भुज्यमानावस्था-भेदेन द्वि-वचनम् । तथा लीयतेऽस्मिन्न् इति लयः सुषुप्तं तस्मिन् सुप्रसन्नम् आयास-वर्जितम् अपि मनो निगृह्णीयाद् एव । सुप्रसन्नं चेत् कुतो निगृह्यते ? तत्राह— यथा कामो विषय-गोचर-प्रमाणादि-वृत्त्य्-उत्पादनेन समाधि-विरोधी तथा लयोऽपि निद्राख्य-वृत्त्य्-उत्पादनेन समाधि-विरोधी । सर्व-वृत्ति-निरोधो हि समाधिः । अतः कामादि-कृत-विक्षेपाद् इव श्रमादि-कृत-लयाद् अपि मनो निरोद्धव्यम् इत्य् अर्थः ।

उपायेन निगृह्णीयात् केन ? इत्य् उच्यते सर्वं द्वैतम् अविद्या-विजृम्भितम् अल्पं दुःखम् एवेत्य् अनुस्मृत्य—यो वै भूमा तत् सुखं, नाल्पे सुखम् अस्ति [chä.u. 7.23.1], अथ यद् अल्पं तन् मर्त्यं [chä.u. 7.23.1] तद् दुःखम् इति श्रुत्य्-अर्थं गुरूपदेशाद् अनु पश्चात् पर्यालोच्य कामांश् चिन्त्यमानावस्थान् विषयान् भोगान् भुज्यमानावस्थांश् च विषयान् निवर्तयेत् । मनसः सकाशाद् इति शेषः । कामश् च भोगश् च काम-भोगं तस्मान् मनो निवर्तयेद् इति वा । एवं द्वैत-स्मरण-काले वैराग्य-भावनोपाय इत्य् अर्थः । द्वैत-विस्मरणं तु परमोपाय इत्य् आह अजं ब्रह्म सर्वं न ततोऽतिरिक्तं किंचिद् अस्तीति शास्त्राचार्योपदेशाद् अनन्तरम् अनुस्मृत्य तद्-विपरीतं द्वैत-जातं न पश्यत्य् एव । अधिष्ठाने ज्ञाने कल्पितस्याभावात् । पूर्वोपायापेक्षया वैलक्षण्य-सूचनार्थस् तु-शब्दः |

एवं वैराग्य-भावना-तत्त्व-दर्शनाभ्यां विषयेभ्यो निवर्त्यमानं चित्तं यदि दैनन्दिन-लयाभ्यास-वशाल् लयाभिमुखं भवेत् तदा निद्रा-शेषाजीर्ण-बह्व्-अशन-श्रमाणां लय-कारणानां निरोधेन चित्तं सम्यक् प्रबोधयेद् उत्थान-प्रयत्नेन । यदि पुनर् एवं प्रबोध्यमानं दैनन्दिन-प्रबोधाभ्यास-वशात् काम-भोगयोर् विक्षिप्तं स्यात् तदा वैराग्य-भावनया तत्त्व-साक्षात्कारेण च पुनः शमयेत् । एवं पुनः पुनर् अभ्यस्यतो लयात् सम्बोधितं विषयेभ्यश् च व्यावर्तितम् । नापि समप्राप्तम् अन्तरालावस्थं चित्तं स्तब्धीभूतं, स-कषायं राग-द्वेषादि-प्रबल-वासना-वशेन स्तब्धीभावाख्येन कषायेण दोषेण युक्तं विजानीयात् समाहिताच् चित्ताद् विवेकेन जानीयात् ।

ततश् च नेदं समाहितम् इत्य् अवगम्य लय-विक्षेपाभ्याम् इव कषायाद् अपि चित्तं निरुन्ध्यात् । ततश् च लय-विक्षेप-कषायेषु परिहृतेषु परिशेषाच् चित्तेन समं ब्रह्म प्राप्यते । तच् च समप्राप्तं चित्तं कषाय-लय-भ्रान्त्या न चालयेत्, विषयाभिमुखं न कुर्यात् । किन्तु धृति-गृहीतया बुद्ध्या लय-कषाय-प्राप्तेर् विविच्य तस्याम् एव सम-प्राप्ताव् अतियत्नेन स्थापयेत् । तत्र समाधौ परम-सुख-व्यञ्जकेऽपि सुखं नास्वादयेत् । एतावन्तं कालम् अहं सुखीति सुखास्वाद-रूपां वृत्तिं न कुर्यात् समाधि-भङ्ग-प्रसङ्गात् इति प्राग् एव कृत-व्याख्यानम् । प्रज्ञया यद् उपलभ्यते सुखं तद् अप्य् अविद्या-परिकल्पितं मृषैवेत्य् एवं-भावनया निःसङ्गो निस्पृहः सर्व-सुखेषु भवेत् ।

अथवा प्रज्ञया स-विकल्प-सुखाकार-वृत्ति-रूपया सह सङ्गं परित्यजेत् । न तु स्वरूप-सुखम् अपि निर्वृत्तिकेन चित्तेन नानुभवेत् स्वभाव-प्राप्तस्य तस्य वारयितुम् अशक्यत्वात् । एवं सर्वतो निवर्त्य निश्चलं प्रयत्न-वशेन कृतं चित्तं स्वभाव-चाञ्चल्याद् विषयाभिमुखतया निश्चरद् बहिर् निर्गच्छद् एकीकुर्यात् प्रयत्नतः, निरोध-प्रयत्नेन समे ब्रह्मण्य् एकतां नयेत् ।

सम-प्राप्तं चित्तं कीदृशम् ? इत्य् उच्यते यदा न लीयते नापि स्तब्धीभवति तामसत्व-साम्येन लय-शब्देनैव स्तब्धीभावस्योपलक्षणात् । न च विक्षिप्यते पुनः, न शब्दाद्य्-आकार-वृत्तिम् अनुभवति । नापि सुखम् आस्वादयति, राजसत्व-साम्येन सुखास्वादस्यापि विक्षेप-शब्देनोपलक्षणात् । पूर्वं भेद-निर्देशस् तु पृथक्-प्रयत्न-करणाय । एवं लय-कषायाभ्यां विक्षेप-सुखास्वादाभ्यां च रहितम् अनिङ्गनम् इङ्गनं चलनं स-वात-प्रदीपवल् लयाभिमुख्य-रूपं तद्-रहितं निवात-प्रदीप-कल्पम् । अनाभासं न केनचिद् विषयाकारेणाभासत इत्य् एतत् । कषाय-सुखास्वादयोर् उभयान्तर्भाव उक्त एव । यदैवं दोष-चतुष्टय-रहितं चित्तं भवति तदा तच् चित्तं ब्रह्म निष्पन्नं समं ब्रह्म प्राप्तं भवतीत्य् अर्थः ।

एतादृशश् च योगः श्रुत्या प्रतिपादितः—

यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।

बुद्धिश् च न विचेष्टेत ताम् आहुः परमां गतिम् ॥

तां योगम् इति मन्यन्ते स्थिराम् इन्द्रिय-धारणाम् ।

अप्रमत्तस् तदा भवति योगो हि प्रभवाप्ययौ ॥ [ka.u. 2.3.11-2] इति ।

एतन्-मूलकम् एव च योगश् चित्त-वृत्ति-निरोधः [यो.सू. 1.2] इति सूत्रम् । तस्माद् युक्तं ततस् ततो नियम्यैतद् आत्मन्य् एवं वशं नयेद् इति ॥26॥

विश्वनाथः : यदि च प्राक्तन-दोषोद्गम-वशाद् रजो-गुण-स्पृष्टं मनश् चञ्चलं स्यात्, तदा पुनर् योगम् अभ्यसेद् इत्य् आह यतो यत इति ॥26॥

बलदेवः : यदि कदाचित् प्राक्तन-सूक्ष्म-दोषान् मनः प्रचलेत् तदा तत् प्रत्याहरेद् इत्य् आह यत इति । यं यं विषयं प्रति मनो निर्गच्छति, ततस् तत एतन् मनो नियम्य प्रत्याहृत्यात्मन्य् एव निरतिशय-सुखत्व-भावनया वशं कुर्यात् ॥26॥

(6.27)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]