Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

संकल्प-प्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः । मनसैवेन्द्रिय-ग्रामं विनियम्य समन्ततः ॥

श्रीधरः : किं च सङ्कल्पेति । संकल्पात् प्रभवो येषां तान् योग-प्रतिकूलान् सर्वान् कामान् अशेषतः स-वासनांस् त्यक्त्वा मनसैव विषय-दोष-दर्शिना सर्वतः प्रसरन्तम् इन्द्रिय-समूहं विशेषेण नियम्य । योगो योक्तव्य इति पूर्वेणान्वयः ॥24॥

मधुसूदनः : किं च कृत्वा योगोऽभ्यस्नीयः ? सङ्कल्पो दुष्टेष्व् अपि विषयेष्व् अशोभनत्वादर्शनेन शोभनाध्यासः । तस्माच् च सङ्कल्पाद् इदं मे स्याद् इदं मे स्याद् इत्य् एवं-रूपाः कामाः प्रभवन्ति । तान् शोभनाध्यास-प्रभवान् विषयाभिलाषान् विचार-जन्याशोभनत्व-निश्चयेन शोभनाध्यास-बाधाद् दृष्टेषु स्रक्-चन्दन-वनितादिष्व् अदृष्टेषु चेन्द्र-लोक-पारिजाताप्सरः-प्रभृतिषु श्व-वान्त-पायसवत् स्वत एव सर्वान् ब्रह्म-लोक-पर्यन्तान् अशेषतो निरवशेषान् सवासनांस् त्यक्त्वा, अत एव काम-पूर्वकत्वाद् इन्दिर्य-प्रवृत्तेस् तद्-अपाये सति विवेक-युक्तेन मनसैवेन्द्रिय-प्राप्तं चक्षुर्-आदि-करण-समूहं विनियम्य समन्ततः सर्वेभ्यो विषयेभ्यः प्रत्याहृत्य शनैः शनैर् उपरमेद् इत्य् अन्वयः ॥24॥

विश्वनाथः : एतादृश-योगाभ्यासे प्रवृत्तस्य प्राथमिकं कृत्यम् अन्त्यं च कृत्यम् आह सङ्कल्पेति द्वाभ्याम् । कामांस् त्यक्त्वेति प्राथमिकं कृत्यम् । न किंचिद् अपि चिन्तयेद् इत्य् अन्त्यं कृत्यम् ॥24-25॥

बलदेवः : स योगः प्रारम्भ-दशायां निश्चयेन प्रयत्ने कृते संसेत्स्यत्य् एवेत्य् अध्यवसायेन योक्तव्योऽनुष्ठेयः । आत्मन्य् अयोगत्व-मननं निर्वेदस् तद्-रहितेन चेतसा हृताण्डार्णव-शोषकत्-पक्षिवत् सोत्साहेनेत्य् अर्थः । एतादृशं योगम् आरभमाणस्य प्राथमिकं कृत्यम् आह सङ्कल्पेति । सङ्कल्पात् प्रभवो येषां तान् योग-विरोधिनः कामान् विषयान् अशेषतः स-वासनांस् त्यक्त्वा । स्फुटम् अन्यत् । मनसा विषय-दोष-दर्शिना ॥24॥

(6.25)

शनैः शनैर् उपरमेद् बुद्ध्या धृति-गृहीतया । आत्म-संस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् ॥

श्रीधरः : यदि तु प्राक्तन-कर्म-संस्कारेण मनो विचलेत् तर्हि धारणया स्थिरीकुर्याद् इत्य् आह शनैर् इति । धृतिर् धारणा । तया गृहीतया वशीकृतया बुद्ध्या । आत्म-संस्थम् आत्मन्य् एव सम्यक् स्थितं निश्चलं मनः कृत्वोपरमेत् । तच् च शनैः शनैर् अभ्यास-क्रमेण । न तु सहसा । उपरम-स्वरूपम् आह न किंचिद् अपि चिन्तयेत् । निश्चले मनसि स्वयम् एव प्रकाशमान-परमानन्द-स्वरूपो भूत्वात्म-ध्यानाद् अपि निवर्तेतेत्य् अर्थः ॥25॥

मधुसूदनः : भूमिका-जय-क्रमेण शनैः शनैर् उपरमेत् । धृति-धैर्यम् अखिन्नता तया गृहीता या बुद्धिर् अवश्य-कर्तव्यता-निश्चय-रूपा तया यदा कदाचिद् अवश्यं भविष्यत्य् एव योगः किं त्वरयेत्य् एवं-रूपया शनैः शनैर् गुरूपदिष्ट-मार्गेण मनो निरुन्ध्यात् । एतेनानिर्वेद-निश्चयौ प्राग् उक्तौ दर्शितौ । तथा च श्रुतिः—

यच्छेद् वाङ्-मनसी प्राज्ञस्

तद् यच्छेज् ज्ञान आत्मनि ।

ज्ञानम् आत्मनि महति नियच्छेत्

तद् यच्छेच् छान्त आत्मनि ॥ [ka.u. 1.3.13] इति ।

वाग् इति वाचं लौकिकीं वैदिकीं च मनसि व्यापारवति नियच्छेत् । नानुध्यायाद् बहून् शब्दान् वाचो विग्लापनं हि तत् [bå.ä.u. 4.4.21] इति श्रुतेः । वाग्-वृत्ति-निरोधेन मनो-वृत्ति-मात्र-शेषो भवेद् इत्य् अर्थः । चक्षुर्-आदि-निरोधोऽप्य् एतस्यां भूमौ द्रष्टव्यः । मनसीति च्छान्दसं दैर्घ्यम् । तन् मनः कर्मेद्रिय-ज्ञानेन्द्रिय-सहकारि नन-विध-विकल्प-साधनं करणं ज्ञाने जानातीति ज्ञानम् इति व्युत्पत्त्या ज्ञातर्य् आत्मनि ज्ञातृत्वोपाधाव् अहङ्कारे नियच्छेत् । मनो-व्यापारान् परित्यज्याहङ्कार-मात्रं परिशेषयेत् । तच् च ज्ञानं ज्ञातृत्वोपाधिम् अहङ्कारम् आत्मनि महति महत्-तत्त्वे सर्व-व्यापके नियच्छेत् । द्विविधो ह्य् अहङ्कारो विशेष-रूपः सामान्य-रूपश् चेति । अयम् अहम् एतस्य पुत्र इत्य् एवं व्यक्तम् अभिमन्यमानो विशेष-रूपो व्यष्ट्य्-अहङ्कारः । अस्मीत्य् एतावन्-मात्रम् अभिमन्यमानः सामान्य-रूपः समष्ट्य्-अहङ्कारः । स च हिरण्यगर्भो महान् आत्मेति च सर्वानुस्यूतत्वाद् उच्यते । ताभ्याम् अहङ्काराभ्यां विविक्तो निरुपाधिकः शान्तात्मा सर्वान्तश् चिद्-एक-रसस् तस्मिन् महान्तम् आत्मानं समष्टि-बुद्धिं नियच्छेत् । एवं तत्-कारणम् अव्यक्तम् अपि नियच्छेत् । ततो निरुपाधिकस् त्वं-पद-लक्ष्यः शुद्ध आत्मा साक्षात्कृतौ भवति ।

शुद्धे हि चिद्-एक-रसे प्रत्यग्-आत्मनि जड-शक्ति-रूपम् अनिर्वाच्यम् अव्यक्तं प्रकृतिर् उपाधिः । सा च प्रथमं सामान्याहङ्कार-रूपं महत् तत्त्वं नाम धृत्वा व्यक्तीभवति । ततो बहिर् विशेषाहङ्कार-रूपेण । ततो बहिर् मनो-रूपेण । ततो बहिर् वाग्-आदीन् इन्द्रिय-रूपेण । तद् एतच् छ्रुत्याभिहितम्—

इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः ।

मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः ॥

महतः परम-व्यक्तम् अव्यक्तात् पुरुषः परः ।

पुरुषान् न परं किंचित् सा काष्ठा सा परा गतिः ॥ [ka.u. 1.3.10-1] इति ।

तत्र गवादिष्व् इव वाङ्-निरोधः प्रथमा भूमिः । बाल-मुग्धादिष्व् इव निर्मनस्त्वं द्वितीया । तन्द्र्याम् इवाहङ्कार-राहित्यं तृतीया । सुषुप्ताव् इव महत्-तत्त्व-शान्तात्मनोर् मध्ये महत्-तत्त्वोपादानम् अव्याकृताख्यं तत्त्वं श्रुत्योदाहारि, तथापि तत्र महत्-तत्त्वस्य नियमनं नाभ्यधायि । सुषुप्ताव् इव स्वरूप-लय-प्रसङ्गात् । तस्य च कर्म-क्षये सति पुरुष-प्रयत्नम् अन्तरेण स्वत एव सिद्धत्वात् तत्त्व-दर्शनानुपयोगित्वाच् च । दृश्यते त्वम् अग्रया बुद्ध्या सूक्ष्मया सूक्ष्म-दर्शिभिः इति पूर्वम् अभिधाय सूक्ष्मत्व-सिद्धये निरोध-समाधेर् अभिधानात् । स च तत्त्व-दिदृक्षोर् दर्शन-साधनत्वेन दृष्ट-तत्त्वस्य च जीवन्-मुक्ति-रूप-क्लेश-क्षयायापेक्षितः ।

ननु शान्तात्मन्य् अवरुद्धस्य चित्तस्य वृत्ति-रहितत्वेन सुषुप्तिवन् न दर्शन-हेतुत्वम् इति चेत्, न । स्वतः-सिद्धस्य दर्शनस्य निवारयितुम् अशक्यत्वात् । तद् उक्तं—

आत्मानात्माकारं स्वभावतोऽस्थितं सदा चित्तम् ।

आत्मैकाकारतया तिरस्कृतानात्म-दृष्टिं विदधीत ॥

यथा घट उत्पद्यमानः स्वतो वियत्-पूर्णं एवोत्पद्यते । जल-तण्डुलादि-पूरणं तूत्पन्ने घटे पश्चात् पुरुष-प्रयत्नेन भवति । तत्र जलादौ निःसारितेऽपि वियन्-निःसारयितुं न शक्यते । मुख-पिधानेऽप्य् अन्तर्वियद् अवतिष्ठत एव तथा चित्तम् उत्पद्यमानं चैतन्य-पूर्णम् एवोत्पद्यते । उत्पन्ने तु तस्मिन् मूषानिषिक्त-द्रुत-ताम्रवद् घट-दुःखादि-रूपत्वं भोग-हेतु-धर्माधर्म-सहकृत-सामग्री-वशाद् भवति । तत्र घट-दुःखाद्य्-अनात्माकारे विराम-प्रत्ययाभ्यासेन निवारितेऽपि निर्निमित्तश् चिद्-आकारो वारयितुं न शक्यते । ततो निरोध-समाधिना निर्वृत्तिकेन चित्तेन संस्कार-मात्र-शेषतयातिसूक्ष्मत्वेन निरुपाधिक-चिद्-आत्म-मात्राभिमुखत्वाद् वृत्तिं विनैव निर्विघ्नम् आत्मानुभूयते । तद् एतद् आह आत्म-संस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेद् इति । आत्मनि निरुपाधिके प्रतीचि संस्था समाप्तिर् यस्य तद्-आत्म-संस्थं सर्व-प्रकार-वृत्ति-शून्यं स्वभाव-सिद्धात्माकार-मात्र-विशिष्टं मनः कृत्वा धृति-गृहीतया विवेक-बुद्ध्या सम्पाद्यासंप्रज्ञात-समाधि-स्थः सन् किंचिद् अपि अनात्मानम् आत्मानं वा न चिन्तयेत्, न वृत्त्या विषयीकुर्यात् । अनात्माकार-वृत्तौ हि व्युत्थानम् एव स्यात् | आत्माकार-वृत्तौ च सम्प्रज्ञातः समाधिर् इत्य् असम्प्रज्ञात-समाधि-स्थैर्याय काम् अपि चित्त-वृत्तिं नोत्पादयेद् इत्य् अर्थः ॥25॥

विश्वनाथः : 24-साङ्ख्यक-श्लोकस्य टीका द्रष्टव्या.

बलदेवः : अन्तिमं कृत्यम् आह धृति-गृहीतया धारणावशीकृत्या बुद्ध्या मन आत्म-संस्थं कृत्वात्मानं ध्यात्वा समाधाव् उपरमेत तिष्ठेत् । आत्मनोऽन्यत् किंचिद् अपि न चिन्तयेत् । एतच् च शनैः शनैर् अभ्यास-क्रमेण, न तु हठेन ॥25॥

(6.26)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]