Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

यदा विनियतं चित्तम् आत्मन्य् एवावतिष्ठते । निःस्पृहः सर्व-कामेभ्यो युक्त इत्य् उच्यते तदा ॥

श्रीधरः : कदा निष्पन्न-योगः पुरुषो भवतीत्य् अपेक्षायाम् आह यदेति । विनियतं विशेषेण निरुद्धं सच्-चित्तम् आत्मन्य् एव यदा निश्चलं तिष्ठति । किं च सर्व-कामेभ्य ऐहिकामुष्मिक-भोगेभ्यो निःस्पृहो विगत-तृष्णो भवति । तदा मुक्तः प्राप्त-योग इत्य् उच्यते ॥18॥

मधुसूदनः : एवम् एकाग्र-भूमौ सम्प्रज्ञातं समाधिम् अभिधाय निरोध-भूमाव् असम्प्रज्ञातं समाधिं वक्तुम् उपक्रमते यदेति । यदा यस्मिन् काले पर-वैराग्य-वशाद् विनियतं विशेषेण नियतं सर्व-वृत्ति-शून्यताम् आपादितं चित्तं विगत-रजस्-तमस्कम् अन्तःकरण-सत्त्वं स्वच्छत्वात् सर्व-विषयाकार-ग्रहण-समर्थम् अपि सर्वतो-निरुद्ध-वृत्तिकत्वाद् आत्मन्य् एव प्रत्यक् चिति अनात्मानुपरक्ते वृत्ति-राहित्येऽपि स्वतः-सिद्धस्यात्माकारस्य वारयितुम् अशक्यत्वाच् चितेर् एव प्राधान्यान् न्यग्-भूतं सद् अवतिष्ठते निश्चलं भवति । तदा तस्मिन् सर्व-वृत्ति-निरोध-काले युक्तः समाहित इत्य् उच्यते । कः ? यः सर्व-कामेभ्यो निःस्पृहः । निर्गता दोष-दर्शनेन सर्वेभ्यो दृष्टादृष्ट-विषयेभ्यः कामेभ्यः स्पृहा तृष्णा यस्येति परं वैराग्यम् असम्प्रज्ञात-समाधेर् अन्तरङ्गं साधनम् उक्तम् । तथा च व्याख्यातं प्राक् ॥18॥

विश्वनाथः :योगी निष्पन्न-योगः कदा भवेद् इत्य् आकाङ्क्षायाम् आह यदेति । विनियतं निरुद्धं चित्तम् आत्मनि स्वस्मिन्न् एवावतिष्ठते निश्चली-भवतीत्य् अर्थः ॥18॥

बलदेवः : योगी निष्पन्न-योगः कदा स्याद् इत्य् अपेक्षायाम् आह यदेति । योगम् अभ्यस्यतो योगिनश् चित्तम् यदा विनियतं निरुद्धं सदात्मन्य् एव स्वस्मिन्न् एवावस्थितं स्थिरं भवति, तद्-आत्मेतर-सर्व-स्पृहा-शून्यो युक्तो निष्पन्न-योगः कथ्यते ॥18॥

(6.19)

यथा दीपो निवात-स्थो नेङ्गते सोपमा स्मृता । योगिनो यत- चित्तस्य युञ्जतो योगम् आत्मनः ॥

श्रीधरः : आत्मैक्याकारतयावस्थितस्य चित्तस्योपमानम् आह यथेति । वात-शून्ये देशे स्थितो दीपो यथा नेङ्गते न विचलति । सोपमा दृष्टान्तः । कस्य ? आत्म-विषयं योगं युञ्जतोऽभ्यस्यतो योगिनः । यतं नियतं चित्तं यस्य तस्य निष्कम्पतया प्रकाशकतया चाचञ्चलं तच् चित्तं तद्वत् तिष्ठतीत्य् अर्थः ॥19॥

मधुसूदनः : समाधौ निवृत्तिकस्य चित्तस्योपमानम् आह यथेति । दीप-चलन-हेतुना वातेन रहिते देशे स्थितो दीपो यथा चलन-हेत्व्-अभावान् नेङ्गते न चलति, सोपमा स्मृता स दृष्टान्तश् चिन्तितो योगज्ञैः । कस्य ? योगिन एकाग्र-भूमौ सम्प्रज्ञात-समाधि-मतोऽभ्यास-पाटवाद् यत-चित्तस्य निरुद्ध-सर्व-चित्त-वृत्तेर् असम्प्रज्ञात-समाधि-रूपं योगं निरोध-भूमौ युञ्जतोऽनुतिष्ठतो य आत्मान्तःकरणं तस्य निश्चलतया सत्त्वोद्रेकेण प्रकाशकतया च निश्चलो दीपो दृष्टान्त इत्य् अर्थः ।

आत्मनो योगं युञ्जत इति व्याख्याने दार्ष्टान्तिकालाभः सर्वावस्थस्यापि चित्तस्य सर्वदात्माकारतयात्म-पद-वैयर्थ्यं च । न हि योगेनात्माकारता चित्तस्य सम्पाद्यते, किन्तु स्वत एवात्माकारस्य सतोऽनात्माकारता निवर्त्यत इति । तस्माद् दार्ष्टान्तिक-प्रतिपादनार्थम् एवात्म-पदम् । यत-चित्तस्येति भाव-परो निर्देशः कर्म-धारयो वा यतस्य चित्तस्येत्य् अर्थः ॥19॥

विश्वनाथः : निवात-स्थो निर्वात-देश-स्थितो दीपो नेङ्गते न चलति यः स एव दीप उपमा यथा यथावद् इत्य् अर्थः । सोऽचि लोपे चेत् पाद-पूरणम् [पा. 6.1.134] इति सन्धिः । कस्योपमा इत्य् अत आह योगिन इति ।

बलदेवः : तदा योगी कीदृशो भवतीत्य् अपेक्षायाम् आह यथेति । निर्वात-देश-स्थो दीपो नेङ्गते न चलति निश्चलः स-प्रभस् तिष्ठति स दीपो यथा यथावद् उपमा योगज्ञैः स्मृता चिन्तिता । सोपमेत्य् अत्र सोऽचि लोपे चेत् पाद-पूरणम् [पा. 6.1.134] इति सूत्रात् सन्धिः । उपमा-शब्देनोपमानं बोध्यम् । कस्येत्य् आह योगिन इति । यत-चित्तस्य निरुद्ध-सर्व-चित्त-वृत्तेर् आत्मनो योगं ध्यानं युञ्जतोऽनुतिष्ठतः । निवृत्त-सकलेतर-चित्त-वृत्तिर् अभ्युदित-ज्ञान-योगी निश्चल-स-प्रदीप-सदृशो भवतीति ॥19॥

(6.20-23)

यत्रोपरमते चित्तं निरुद्धं योग-सेवया ।

यत्र चैवात्मनात्मानं पश्यन्न् आत्मनि तुष्यति ॥

सुखम् आत्यन्तिकं यत् तद् बुद्धि-ग्राह्यम् अतीन्द्रियम् ।

वेत्ति यत्र न चैवायं स्थितश् चलति तत्त्वतः ॥

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।

यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥

तं विद्याद् दुःख-संयोग-वियोगं योग-संज्ञितम् ।

स निश्चयेन योक्तव्यो योगोऽनिर्विण्ण-चेतसा ॥

श्रीधरः : यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव [गीता 6.2] इत्य् आदौ कर्मैव योग-शब्देनोक्तम् । नात्यश्नतस् तु योगोऽस्ति [गीता 6.16] इत्य् आदौ तु समाधिर् योग-शब्देनोक्तः । तत्र मुख्यो योगः क इत्य् अपेक्षायां समाधिम् एव स्वरूपतः फलतश् च लक्षयन् स एव मुख्यो योग इत्य् आह यत्रेति सार्धैस् त्रिभिः । यत्र यस्मिन् अवस्था-विशेषे योगाभ्यासेन निरुद्धं चित्तम् उपरतं भवतीति योगस्य स्वरूप-लक्षणम् उक्तम् । तथा च पातञ्जलं सूत्रम् योगश् चित्त-वृत्ति-निरोधः [यो.सू. 1.2] इति । इष्ट-प्राप्ति-लक्षणेन फलेन तम् एव लक्षयति । यत्र च यस्मिन्न् अवस्था-विशेषे । आत्मना शुद्धेन मनसा आत्मानम् एव पश्यति न तु देहादि । पश्यंश् चात्मन्य् एव तुष्यति । न तु विषयेषु । यत्रेत्य् आदीनां यच्-छन्दानां तं योग-संज्ञितं विद्याद् इति चतुर्थेन श्लोकेनान्वयः ॥20।

आत्मन्य् एव तोषे हेतुम् आह सुखम् इति । यत्र यस्मिन्न् अवस्था-विशेषे यत् तत् किम् अपि निरतिशयम् आत्यन्तिकं नित्यं सुखं वेत्ति । ननु तदा विषयेन्द्रिय-सम्बन्धाभावात् कुतः सुखं स्यात् ? तत्राह अतीन्द्रियं विषयेन्द्रिय-सम्बन्धातीतम् । केवलं बुद्ध्यैवात्माकारतया ग्राह्यम् । अत एव च यत्र स्थितः संस् तत्त्वत आत्म-स्वरूपान् नैव चलति ॥21॥

अचलत्वम् एवोपपादयति यम् इति । यम् आत्म-सुख-रूपं लाभं लब्ध्वा ततोऽधिकम् अपरं लाभं न मन्यते । तस्यैव निरतिशय-सुखत्वात् । यस्मिंश् च स्थितो महतापि शीतोष्णादि-दुःखेन न विचाल्यते नाभिभूयते । एतेनानिष्ट-निवृत्ति-फलेनापि योगस्य लक्षणम् उक्तं द्रष्टव्यम् ॥22॥

तम् इति । य एवं-भूतोऽवस्था-विशेषस् तं दुःख-संयोग-वियोगं योग-संज्ञितं विद्यात् । दुःख-शब्देन दुःख-मिश्रितं वैषयिकं सुखम् अपि गृह्यते । दुःखस्य संयोगेन संस्पर्श-मात्रेणापि वियोगो यस्मिन् तम् अवस्था-विशेषं योग-संज्ञितं योग-शब्द-वाच्यं जानीयात् । परमात्माना क्षेत्रज्ञस्य योजनं योगः । यद् वा दुःख-संयोगेन वियोग एव शूरे कातर-शब्द-वद् विरुद्ध-लक्षणया योग उच्यते । कर्मणि तु योग-शब्दस् तद्-उपायत्वाद् औपचारिक एवेति भावः ।

यस्माद् एवं महा-फलो योगस् तस्मात् स एव यत्नतोऽभ्यसनीय इत्य् आह तम् इति सार्धेन । स योगो निश्चयेन शास्त्राचार्योपदेश-जनितेन निर्वेद-रहितेन चेतसा योक्तव्यः । दुःख-बुद्ध्या प्रयत्न-शैथिल्यं निर्वेदः ॥23॥

मधुसूदनः : एवं सामान्येन समाधिम् उक्त्वा निरोध-समाधिं विस्तरेण विवरीतुम् आरम्भते यत्रेति । यत्र यस्मिन् परिणाम-विशेषे योग-सेवया योगाभ्यास-पाटवेन जाते सति निरुद्धम् एक-विषयक-वृत्ति-प्रवाह-रूपाम् एकाग्रतां त्यक्त्वा निरिन्धनाग्निवद् उपशाम्यन् निर्वृत्तिकतया सर्व-वृत्ति-निरोध-रूपेण परिणतं भवति । यत्र च यस्मिंश् च परिणामे सति आत्मना रजस्-तमोऽनभिभूत-शुद्ध-सत्त्व-मात्रेणान्तः-करणेनात्मानं प्रत्यक्-चैतन्यं परमात्माभिन्नं सच्-चिद्-आनन्द-घनम् अनन्तम् अद्वितीयं पश्यन् वेदान्त-प्रमाणजया वृत्त्या साक्षात्कुर्वन्न् आत्मन्य् एव परमानन्द-घने तुष्यति, न देहेन्द्रिय-संघाते, न वा तद्-भोग्येऽन्यत्र । परमात्म-दर्शने सत्य् अतुष्टि-हेत्व्-अभावात् तुष्यत्य् एवेति वा । तम् अन्तः-करण-परिणामं सर्व-चित्त-वृत्ति-निरोध-रूपं योगं विद्याद् इति परेणान्वयः । यत्र काल इति तु व्याख्यानम् असाधु तच्-छब्दानन्वयात् ॥20॥

आत्मन्य् एव तोषे हेतुम् आह सुखम् इति । यत्र यस्मिन्न् अवस्था-विशेष आत्यन्तिकम् अनन्तं निरतिशयं ब्रह्म-स्वरूपम् अतीन्द्रियं विषयेन्द्रिय-संयोगानभिव्यङ्ग्यं बुद्धि-ग्राह्यं बुद्ध्यैव रजस्-तमो-मल-रहितया सत्त्व-मात्र-वाहिन्या ग्राह्यं सुखं योगी वेत्ति अनुभवति । यत्र च स्थितोऽयं विद्वांस् तत्त्वत आत्म-स्वरूपान् नैव चलति । तं योग-संज्ञितं विद्याद् इति परेणान्वयः समानः ।

अत्रात्यन्तिकम् इति ब्रह्म-सुख-स्वरूप-कथनम् । अतीन्द्रियम् इति विषय-सुख-व्यावृत्तिः | तस्य विषयेन्द्रिय-संयोग-सापेक्षत्वात् । बुद्धि-ग्राह्यम् इति सौषुप्त-सुख-व्यावृत्तिः सुषुप्तौ बुद्धेर् लीनत्वात् । समाधौ निर्वृत्तिकायास् तस्याः सत्त्वात् । तद् उक्तं गौड-पादैः— लीयते तु सुषुप्तौ तन् निगृहीतं न लीयते इति । तथा च श्रूयते—

समाधि-निर्धूत-मलस्य चेतसो

निवेशितस्यात्मनि यत् सुखं भवेत् ।

न शक्यते वर्णयितुं गिरा तदा

यद् एतद् अन्तः-करणेन गृह्यते ॥ इति ।

अन्तःकरणेन निरुद्ध-सर्व-वृत्तिकेनेत्य् अर्थः । वृत्त्या तु सुखास्वादनं गौडाचार्यैस् तत्र प्रतिषिद्धम्— नास्वादयेत् सुखं तत्र निःसङ्गं प्रज्ञया भवेत् इति । महद् इदं समाधौ सुखम् अनुभवामीति स-विकल्प-वृत्ति-रूपा प्रज्ञा सुखास्वादः । तं व्युत्थान-रूपत्वेन समाधि-विरोधित्वाद् योगी न कुर्यात् । अत एवैतादृश्या प्रज्ञया सह सङ्गं परित्यजेत् तां निरुन्ध्याद् इत्य् अर्थः । निर्वृत्तिकेन तु चित्तेन स्वरूप-सुखानुभवस् तैः प्रतिपादितः । स्वस्थं शान्तं स-निर्वाण-कथ्यं सुखम् उत्तमम् इति स्पष्टं चैतद् उपरिष्ठात् करिष्यते ॥21॥

यत्र न चैवायं स्थितश् चलति तत्त्वत इत्य् उक्तम् उपपादयति यं लब्ध्वेति । यं च निरतिशयात्मक-सुख-व्यञ्जकं निर्वृत्तिक-चित्तावस्था-विशेषं लब्ध्वा सन्तताभ्यास-परिपाकेन सम्पाद्यापरं लाभं ततोऽधिकं न मन्यते । कृतं कृत्यं प्राप्तं प्रापणीयम् इत्य् आत्म-लाभाच् च परं विद्यते इति स्मृतेः । एवं विषय-भोग-वासनया समाधेर् विचलनं नास्तीत्य् उक्त्वा शीत-वात-मशकाद्य्-उपद्रव-निवारणार्थम् अपि तन् नास्तीत्य् आह यस्मिन् परमात्म-सुख-मये निर्वृत्तिक-चित्तावस्था-विशेषे स्थितो योगी गुरुणा महता शस्त्र-निपातादि-निमित्तेन महतापि दुःखेन न विचाल्यते किम् उत क्षुद्रेणेत्य् अर्थः ॥22॥

यत्रोपरमत इत्य् आरभ्य बहुभिर् विशेषणैर् यो निवृत्तिकः परमानन्दाभिव्यञ्जकश् चित्तावस्था-विशेष उक्तस् तं चित्त-वृत्ति-निरोधं चित्त-वृत्ति-मय-सर्व-दुःख-विरोधित्वेन दुःख-वियोगम् एव सन्तं योग-संज्ञितं वियोग-शब्दार्थम् अपि विरोधि-लक्षणया योग-शब्द-वाच्यं विद्याज् जानीयाच् च तु योग-शब्दानुरोधात् कंचित् सम्बन्धं प्रतिपद्येतेत्य् अर्थः । तथा च भगवान् पतञ्जलिर् असूत्रयत् योगश् चित्त-वृत्ति-निरोधः [यो.सू. 1.2] इति । योगो भवति दुःखहा [6.17] इति यत् प्राग् उक्तं तद् एतद् उपसंहृतम् ।

एवं-भूते योगे निश्चयानिर्वेदयोः साधनत्व-विधानायाह स निश्चयेनेति । स

यथोक्त-फलो योगो निश्चयेन शास्त्राचार्य-वचन-तात्पर्य-विषयोऽर्थः सत्य एवेत्य् अध्वयसायेन योक्तव्योऽभ्यसनीयः । अनिर्विण्ण-चेतसा एतावतापि कालेन योगो न सिद्धः किम् अतः परं कष्टम् इत्य् अनुतापो निर्वेदस् तद्-रहितेन चेतसा । इह जन्मनि जन्मान्तरे वा सेत्स्यति किं त्वरयेत्य् एवं धैर्यम् उक्तेन मनसेत्य् अर्थः । तद् एतद् गौड-पादा उदाजह्रुः—

उत्सेक उदधेर् यद्वत् कुशाग्रेआइक-बिन्दुना ।

मनसो निग्रहस् तद्वद् भवेद् अपरिखेदतः ॥ इति ।

उत्सेक उत्सेचनं शोषणाध्वस्यायेन जलोद्धरणम् इति यावत् । अत्र सम्प्रदाय-विद आख्यायिकाम् आचक्षते । कस्यचित् किल पक्षिणोऽण्डानि तीर-स्थानि तरङ्ग-वेगेन सुमुद्रोऽपजहार । स च समुद्रं शोषयिषाम्य् एवेति प्रवृत्तः स्व-मुखाग्रेणैकैकं जल-बिन्दुम् उपरि प्रचिक्षेप । तदा च बहुभिः पक्षिभिर् बन्धु-वर्गैर् वार्यमाणोऽपि नैवोपरराम । यदृच्छया च तत्रागतेन नारदेन निवारितोऽप्य् अस्मिन् जन्मनि जन्मान्तरे वा येन केनाप्य् उपायेन समुद्रं शोषयिष्याम्य् एवेति प्रतिजज्ञे । ततश् च दैवानुकूल्यात् कृपालुर् नारदो गरुडं तत्-साहाय्याय प्रेषयामास । समुद्रस् त्वज्-ज्ञाति-द्रोहेण त्वाम् अवमन्यत इति वचनेन । ततो गरुड-पक्ष-वातेन शुष्यन् समुद्रो भीतस् तान्य् अण्डानि तस्मै पक्षिणे प्रददाव् इति । एवम् अखेदेन मनो-निरोधे परम-धर्मे प्रवर्तमानं योगिनम् ईश्वरोऽनुगृह्णाति । ततश् च पक्षिण इव तस्याभिमतं सिध्यतीति भावः ॥23॥

विश्वनाथः : नात्यश्नतस् तु योगोऽस्तीत्य् आदौ योग-शब्देन समाधिर् उक्तः । स च संप्रज्ञातोऽसंप्रज्ञातश् च । स-वितर्क-स-विचार-भेदात् संप्रज्ञातो बहु-विधः । असंप्रज्ञात-समाधि-रूपो योगः कीदृश इत्य् अपेक्षायाम् आह यत्रेत्य्-आदि-सार्धैस् त्रिभिः । यत्र समाधौ सति चित्तम् उपरमते वस्तु-मात्रम् एव न स्पृशतीत्य् अर्थः । तत्र हेतुः निरुद्धम् इति । तथा च पातञ्जल-सूत्रम्—योगश् चित्त-वृत्ति-निरोधः [यो.सू. 1.2] इति । यत्रेत्य्-आदि-पदानां योग-संज्ञितं विद्याद् इति चतुर्थेनान्वयः । आत्मना परमात्माकारान्तःकरणेनात्मानं पश्यन् तस्मिन् तुष्यति । तत्रत्यं सुखं प्राप्नोति । यद् आत्यन्तिकं सुखं प्रसिद्धम् । अतीन्द्रियं विषयेन्द्रिय-सम्पर्क-रहितम् । अत एव यत्र स्थितः सन् तत्त्वत आत्म-स्वरूपान् नैव चलति, अत एव यं लाभं लब्ध्वा ततः सकाशाद् अपरं लाभम् अधिकं न मन्यते । दुःखस्य संयोगेन स्पर्श-मात्रेणापि वियोगो यस्मिन् तं योग-संज्ञ्तं योग-संज्ञां प्राप्तं समाधिं विद्यात् । यद्यपि शीघ्रं न सिध्यति तद् अप्य् अयं मे योगः संसेत्स्यत्य् एवेति यो निश्चयस् तेन । अनिर्विण्ण-चेतसैतावतापि कालेन योगो न सिद्धः । किम् अतः परं कष्टेनेत्य् अनुतापो निर्वेदस् तद्-रहितेन चेतसा । इह जन्मनि जन्मान्तरे वा सिध्यतु, किं मे त्वरयेति धैर्य-युक्तेन मनसेत्य् अर्थः । तद् एतद् गौड-पादा उदाजह्रुः—

उत्सेक उदधेर् यद्वत् कुशाग्रेआइक-बिन्दुना ।

मनसो निग्रहस् तद्वद् भवेद् अपरिखेदतः ॥ इति ।

उत्सेक उत्सेचनम् । शोषणाध्यवसायेन जलोद्धरणम् इति यावत् । अत्र काचिद् आख्यायिकास्ति । कस्यचित् किल पक्षिणोऽण्डानि तीर-स्थितानि तरङ्ग-वेगेन सुमुद्रो जहार । स च समुद्रं शोषयिषामीत्य् एवेति प्रतिज्ञाय स्व-मुखाग्रेणैकैकं जल-बिन्दुम् उपरि प्रचिक्षेप । तं च बहुभिः पक्षिभिर् बन्धुभिर् युक्त्या वार्यमाणोऽपि नैवोपरराम । यदृच्छया च तत्रागतेन नारदेन निवारितोऽप्य् अस्मिन् जन्मनि जन्मान्तरे वा समुद्रं शोषयिष्याम्य् एवेति तद्-अग्रेऽपि पुनः प्रतिजज्ञे । ततश् च दैवानुकूल्यात् कृपालुर् नारदो गरुडं तत्-साहाय्याय प्रेषयामास । समुद्रस् त्वदीय-ज्ञाति-द्रोहेण त्वाम् अवमन्यत इति वाक्येन । ततो गरुड-पक्ष-वातेन शुष्यन् समुद्रोऽतिभीतस् तान्य् अण्डानि तस्मै पक्षिणे ददाव् इति ।

एवम् एव शास्त्र-वचनास्तिक्येन योगे ज्ञाने भक्तौ वा प्रवर्तमानम् उत्साहवन्तम् अध्यवसायिनं जनं भगवान् एवानुगृह्णातीति निश्चेतव्यम् ॥20-23॥

बलदेवः : नात्यश्नत इत्य् आदौ योग-शब्देनोक्तं समाधिं स्वरूपतः फलतश् च लक्षयति यत्रेत्य्-आदि-सार्ध-त्रयेण । यच्-छब्दानां तं विद्याद् योग-संज्ञितम् इत्य् उत्तरेणान्वयः । योगय्स सेवयाभ्यासेन निरुद्धं निवृत्तेतर-वृत्तिकं चित्तं यत्रोपरमते महत् सुखम् एतद् इति सज्जति । न तु देहादि पश्यन् विषयेष्व् इति चित्त-वृत्ति-निरोधेन स्वरूपेणेष्ट-प्राप्ति-लक्षणेन फलेन च योगो दर्शितः । सुखम् इति । यत्र समाधौ यत् तत् प्रसिद्धम् आत्यन्तिकं नित्यं सुखं वेत्त्य् अनुभवति । अतीन्द्रियं विषयेन्द्रिय-सम्बन्ध-रहितं, बुद्ध्यात्माकारया ग्राह्यम् । अत एव यत्र स्थितस् तत्त्वत आत्म-स्वरूपान् नैव चलति, यं योगं लब्ध्वैव ततोऽपरं लाभम् अधिकं न मन्यते । गुरुणा गुणवत् पुत्र-विच्छेदादिना न विचायते तम् इति । दुःख-संयोगस्य वियोगः प्रध्वंसो यत्र तं योग-संज्ञ्तं समाधिम् ॥20-23॥

(6.24)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]