Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

नात्यश्नतस् तु योगोऽस्ति न चैकान्तम् अनश्नतः । न चातिस्वप्न-शीलस्य जाग्रतो नैव चार्जुन ॥

श्रीधरः : योगाभ्यास-निष्ठस्याहारादि-नियमम् आह नात्यशनत इति द्व्याभ्याम् । अत्यन्तम् अधिकं भुञ्जानस्य एकान्तम् अत्यन्तम् अभुञ्जानस्यापि योगः समाधिर् न भवति । तथातिनिद्रा-शीलस्यातिजाग्रतश् च योगो नैवास्ति ॥16॥

मधुसूदनः : एवं योगाभ्यास-निष्ठस्याहारादि-नियमम् आह नात्यशनत इति द्व्याभ्याम् । यद् भुक्तं सज्जीर्यति शरीरस्य च कार्य-क्षमतां सम्पादयति तद्-आत्म-संमितम् अन्नं तद् अतिक्रम्य लोभेनाधिकम् अश्नतो न योगोऽस्ति अजीर्ण-दोषेण व्याधि-पीडितत्वात् । न चैकान्तम् अनश्नतो योगोऽस्ति । अनाहाराद् अत्यल्पाहाराद् वा रस-पोषणाभावेन शरीरस्य कार्याक्षमत्वात् । यद् उ ह वा आत्म-संमितम् अन्नं तद् अवति तन् न हिनस्ति यद् भूयो हिनस्ति तद् यत् कनीयोऽन्नं न तद् अवति [श.प.ब्रा. 9.2.1.2] इति शतपथ-श्रुतेः । तस्माद् योगी नात्म-संमिताद् अन्नाद् अधिकं न्यूनं वाश्नीयाद् इत्य् अर्थः ।

अथवा—

पूरयेद् अशनेनार्धं तृतीयम् उदकेन तु ।

वायोः सङ्चरणार्थं तु चतुर्थम् अवशेषयेत् ॥

इत्य् आदि योग-शास्त्रोक्त-परिमाणाद् अधिकं न्यूनं वाश्नतो योगो न सम्पद्यत इत्य् अर्थः | तथातिनिद्रा-शीलस्यातिजाग्रतश् च योगो नैवास्ति हेऽर्जुन सावधाओ भवेत्य् अभिप्रायः । यथा मार्कण्डेय-पुराणे—

नाध्मातः क्षुधितः श्रान्तो न च व्याकुल-चेतनः ।

युञ्जीत योगं राजेन्द्र योगी सिद्ध्य्-अर्थम् आत्मनः ॥

नातीशीते न चैवोष्णे न द्वन्द्वे नानिलान्विते ।

कालेष्व् एतेषु युञ्जीत न योगं ध्यान-तत्-परः ॥ इत्य् आदि ॥16॥

विश्वनाथः : योगाभ्यास-निष्ठस्य नियमम् आह नात्यशनत इति द्व्याभ्याम् । अत्यश्नतोऽधिकं भुञ्जानस्य । यद् उक्तं—

पूरयेद् अशनेनार्धं तृतीयम् उदकेन तु ।

वायोः सङ्चरणार्थं तु चतुर्थम् अवशेषयेत् ॥ इति ॥16॥

बलदेवः : योगम् अभ्यस्यतो भोजनादि-नियमम् आह नातीति द्व्याभ्याम् । अत्यशनम् अनत्यशनं च, अतिस्वापोऽतिजागरश् च, योग-विरोध्य्-अतिविहारादि चोत्तरात् ॥16॥

(6.17)

युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु । युक्त-स्वप्नावबोधस्य योगो भवति दुःख-हा ॥

श्रीधरः : तर्हि कथम्भूतस्य योगो भवतीति ? अत आह— युक्ताहारेति । युक्तो नियत आहारो विहारश् च गतिर् यस्य । कर्मसु कार्येषु युक्ता नियता चेष्टा यस्य । युक्तौ नियतौ स्वप्नावबोधौ निद्रा-जागरौ यस्य । तस्य दुःख-निवर्तको योगो भवति सिध्यति ॥17॥

मधुसूदनः : एवम् आहारादि-नियम-विरहिणो योग-व्यतिरेकम् उक्त्वा तन्-नियमवतो योगान्वयम् आह युक्ताहार इति । आह्रियत इत्य् आहारोऽन्नम् । विहरणं विहारः पाद-क्रमः | तौ युक्तौ नियत-परिमाणौ यस्य । तथान्येष्व् अपि प्रणव-जपोपनिषद्-आवर्तनादिषु कर्मसु युक्ता नियत-काला चेष्टा यस्य । तथा स्वप्नो निद्रा अवबोधो जागरणं तौ युक्तौ नियत-कालौ यस्य तस्य योगो भवति । साधन-पाटवाद् आत्म-समाधिः सिध्यति नान्यस्य । एवं प्रयन्त-विशेषेण सम्पादितो योगः किं-फल इति तत्राह दुःखहेति । सर्व-संसार-दुःख-कारणाविद्योन्मूलन-हेतु-ब्रह्म-विद्योत्पादकत्वात् स-मूल-सर्व-दुःख-निवृत्ति-हेतुर् इत्य् अर्थः । अत्राहारस्य नियतत्वम् ।

अर्धम् अशनस्य स-व्यञ्जनस्य तृतीयम् उदकस्य तु ।

वायोः संचारणार्थं तु चतुर्थम् अवशेषयेत् ॥

इत्य् आदि प्राग् उक्तम् । विहारस्य नियतत्वं योगनान् न परं गच्छेद् इत्य् आदि । कर्मसु चेष्टाया नियतत्वं वाग्-आदि-चापल-परित्यागः । रात्रेर् विभाग-त्रयं कृत्वा प्रथमान्ययोर् जागरणं मध्ये स्वपनम् इति स्वप्नावबोधयोर् नियत-कालत्वम् । एवम् अन्येऽपि योग-शास्त्रोक्ता नियमा द्रष्टव्याः ॥17॥

विश्वनाथः : युक्तो नियत एवाहारो भोजनं विहारो गमनं च यस्य तस्य कर्मसु व्यवहारिक-पारमार्थिक-कृत्येषु युक्ता नियता एव चेष्टा वाग्-व्यापाराद्या यस्य तस्य ॥17॥

बलदेवः : युक्तेति । मिताहार-विहारस्य कर्मसु लौकिक-पारमार्थिक-कृत्येषु मित-वागादि-व्यापारस्य मित-स्वाप-जागरस्य च सर्व-दुःख-नाशको योगो भवति तस्माद् योगी तथा तथा वर्तते ॥17॥

(6.18)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]