
- •हरिः ओं तत् सत्
- •अथ प्रथमोऽध्यायः अर्जुन-विषाद-योगः
- •इहामुत्रार्थ-वैराग्यं वशीकाराभिधं क्रमात् ।
- •विद्वत्-संन्यास-कथनम् एतद्-अर्थं श्रुतौ कृतम् ।
- •व्युत्तिष्ठते स्वतस्त्वाद्ये द्वितीये परबोधितः ।
- •विधेया भगवद्-भक्तिस् तां विना सा न सिद्ध्यति ॥37॥
- •संजय उवाच— दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस् तदा । आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् ॥
- •पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूम् ।
- •व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥
- •अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥
- •अपर्याप्तं तद् अस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्व् इदम् एतेषां बलं भीमाभिरक्षितम् ॥
- •अयनेषु च सर्वेषु यथा-भागम् अवस्थिताः । भीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि ॥
- •तस्य संजनयन् हर्षं कुरु-वृद्धः पितामहः । सिंह-नादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥
- •ततः शङ्खाश् च भेर्यश् च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस् तुमुलोऽभवत् ॥13॥
- •ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥
- •स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश् च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥
- •तत्रापश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् । आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस् तथा ॥ श्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि ॥
- •तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् । कृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत् ॥
- •न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥
- •न च श्रेयोऽनुपश्यामि हत्वा स्वजनम् आहवे । न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥
- •पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः । तस्मान् नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥
- •कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नम् अधर्मोऽभिभवत्य् उत ॥
- •अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुल-स्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-संकरः ॥
- •संकरो नरकायैव कुल-घ्नानां कुलस्य च । पतन्ति पितरो ह्य् एषां लुप्त-पिण्डोदक-क्रियाः ॥
- •दोषैर् एतैः कुलघ्नानां वर्णसंकरकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश् च शाश्वताः ॥42॥
- •उत्सन्न-कुल-धर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्य् अनुशुश्रुम ॥
- •अहो बत महत् पापं कर्तुं व्यवसिता वयम् । यद् राज्य-सुख-लोभेन हन्तुं स्वजनम् उद्यताः ॥
- •यदि माम् अप्रतीकारम् अशस्त्रं शस्त्र-पाणयः । धार्तराष्ट्रा रणे हन्युस् तन् मे क्षेमतरं भवेत् ॥
- •एवम् उक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।
- •विसृज्य सशरं चापं शोक-संविग्न-मानसः ॥
- •अर्जुन-विषादो नाम प्रथमोऽध्यायः ॥1॥
- •इति श्रीमत्-परमहंस-परिव्राजकाचार्य-विश्वेश्वर-सरस्वती-पाद-शिष्य-सूनु-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायां प्रथमोऽध्यायः ॥1॥
- •अथ द्वितीयोऽध्यायः
- •कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् । अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्ति-करम् अर्जुन ॥2॥
- •क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्य् उपपद्यते । क्षुद्रं हृदय-दौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥
- •अर्जुन उवाच—— कथं भीष्मम् अहं संख्ये द्रोणं च मधुसूदन ।
- •इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन ॥
- •संजय उवाच एवम् उक्त्वा हृषीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दम् उक्त्व्д tьслйа बभ्ьव ह ॥
- •तम् उवाच हृषीकेशः प्रहसन्न् इव भारत । सेनयोर् उभयोर् मध्ये विषीदन्तम् इदं वचः ॥
- •अशोच्यान् अन्वशोचस् त्वं प्रज्ञा-वादांश् च भाषसे । गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः ॥
- •न त्व् एवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयम् अतः परम् ॥
- •देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तर-प्राप्तिर् धीरस् तत्र न मुह्यति ॥
- •मात्रा-स्पर्शास् तु कौन्तेय शीतोष्ण-सुख-दुःखदाः । आगमापायिनोऽनित्यास् तांस् तितिक्षस्व भारत ॥
- •यं हि न व्यथयन्त्य् एते पुरुषं पुरुषर्षभ । सम-दुःख-सुखं धीरं सोऽमृतत्वाय कल्पते ॥
- •नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोर् अपि दृष्टोऽन्तस् त्व् अनयोस् तत्त्व-दर्शिभिः ॥
- •अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् ।
- •विनाशम् अव्ययस्यास्य न कश्चित् कर्तुम् अर्हति ॥
- •अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद् युध्यस्व भारत ॥
- •य एनं वेत्ति हन्तारं यश् चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥
- •वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥
- •वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णानि
- •नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः ॥
- •अच्छेद्योऽयम् अदाह्योऽयम् अक्लेद्योऽशोष्य एव च । नित्यः सर्व-गतः स्थाणुर् अचलोऽयं सनातनः ॥
- •अव्यक्तोऽयम् अचिन्त्योऽयम् अविकार्योऽयम् उच्यते । तस्माद् एवं विदित्वैनं नानुशोचितुम् अर्हसि ॥
- •अथ चैनं नित्य-जातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैवं शोचितुम् अर्हसि ॥
- •जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च । तस्माद् अपरिहार्येऽर्थे न त्वं शोचितुम् अर्हसि ॥
- •अव्यक्तादीनि भूतानि व्यक्त-मध्यानि भारत । अव्यक्त-निधनान्य् एव तत्र का परिदेवना ॥
- •देही नित्यम् अवध्योऽयं देहे सर्वस्य भारत । तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ॥
- •धर्म्याद् धि युद्धाच् छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते ॥
- •यदृच्छया चोपपन्नं स्वर्ग-द्वारम् अपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥32॥
- •अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि । ततः स्व-धर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ॥
- •अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । संभावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते ॥34॥
- •भयाद् रणाद् उपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥35॥
- •अवाच्य-वादांश् च बहून् वदिष्यन्ति तवाहिताः । निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम् ॥
- •हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः ॥37॥
- •सुख-दुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि ॥
- •एषा तेऽभिहिता सांख्ये बुद्धिर् योगे त्व् इमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्म-बन्धं प्रहास्यसि ॥
- •नेहाभिक्रम-नाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ॥
- •व्यवसायात्मिका बुद्धिर् एकेह कुरु-नन्दन । बहु-शाखा ह्य् अनन्ताश् च बुद्धयोऽव्यवसायिनाम् ॥
- •त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्य-सत्त्व-स्थो निर्योग-क्षेम आत्मवान् ॥
- •यावान् अर्थ उदपाने सर्वतः संप्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥
- •कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन । मा कर्म-फल-हेतुर् भूर् मा ते सङ्गोऽस्त्व् अकर्मणि ॥
- •योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्य्-असिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥
- •दूरेण ह्य् अवरं कर्म बुद्धि-योगाद् धनञ्जय । बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः ॥
- •बुद्धि-युक्तो जहातीह उभे सुकृत-दुष्कृते । तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥50॥
- •कर्मजं बुद्धि-युक्ता हि फलं त्यक्त्वा मनीषिणः । जन्म-बन्ध-विनिर्मुक्ताः पदं गच्छन्त्य् अनामयम् ॥
- •यदा ते मोह-कलिलं बुद्धिर् व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥
- •श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यस्यि ॥
- •अर्जुन उवाच—— स्थित-प्रज्ञस्य का भाषा समाधि-स्थस्य केशव । स्थित-धीः किं प्रभाषेत किम् आसीत व्रजेत किम् ॥
- •प्रजहाति यदा कामान् सर्वान् पार्थ मनो-गतान् । आत्मन्य् एवात्मना तुष्टः स्थित-प्रज्ञस् तदोच्यते ॥
- •दुःखेष्व् अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः ।
- •वीत-राग-भय-क्रोधः स्थित-धीर् मुनिर् उच्यते ॥
- •यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥
- •यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
- •इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥
- •विषया विनिवर्तन्ते निराहारस्य देहिनः । रस-वर्जं रसोऽप्य् अस्य परं दृष्ट्वा निवर्तते ॥
- •यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः ।
- •इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥
- •तानि सर्वाणि संयम्य युक्त आसीत मत्-परः ।
- •वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥
- •राग-द्वेष-वियुक्तैस् तु विषयान् इन्द्रियैश् चरन् । आत्म-वश्यैर् विधेयात्मा प्रसादम् अधिगच्छति ॥
- •प्रसादे सर्व-दुःखानां हानिर् अस्योपजायते । प्रसन्न-चेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते ॥
- •नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम् ॥
- •इन्द्रियाणां हि चरतां यन् मनोऽनुविधीयते । तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि ॥
- •तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः ।
- •इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥
- •या निशा सर्व-भूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥
- •विहाय कामान् यः सर्वान् पुमांश् चरति निःस्पृहः । निर्ममो निरहंकारः स शान्तिम् अधिगच्छति ॥
- •एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्याम् अन्त-कालेऽपि ब्रह्म-निर्वाणम् ऋच्छति ॥
- •इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् सर्व-गीतार्थ-सूत्रणं नाम
- •ज्ञानं कर्म च विस्पष्टम् अस्पष्टं भक्तिम् उक्तवान् । अतएवायम् अध्यायः श्री-गीता-सूत्रम् उच्यते ॥
- •इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् ।
- •इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये द्वितीयोऽध्यायः ।
- •अथ तृतीयोऽध्यायः
- •अर्जुन उवाच— ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन । तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥
- •व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे । तद् एकं वद निश्चित्य येन श्रेयोऽहम् आप्नुयाम् ॥
- •इहेतरेषां कुमतं समस्तं
- •लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञान-योगेन सांख्यानां कर्म-योगेन योगिनाम् ॥
- •न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषोऽश्नुते । न च संन्यसनाद् एव सिद्धिं समधिगच्छति ॥
- •न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्म-कृत् । कार्यते ह्य् अवशः कर्म सर्वः प्रकृतिजैर् गुणैः ॥
- •कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
- •इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥
- •यस् त्व् इन्द्रियाणि मनसा नियम्यारभतेऽर्जुन कर्मेन्द्रियैः कर्म-योगम् असक्तः स विशिष्यते ॥
- •नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः । शरीरयात्रापि च ते न प्रसिध्येद् अकर्मणः ॥
- •यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्म-बन्धनः ।
- •सह-यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वम् एष वोऽस्त्व् इष्ट-काम-धुक् ॥
- •देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥
- •इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञ-भाविताः । तैर् दत्तान् अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥
- •यज्ञ-शिष्टाशिनः सन्तो मुच्यन्ते सर्व-किल्बिषैः । भुञ्जते ते त्व् अघं पापा ये पचन्त्य् आत्म-कारणात् ॥
- •अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्न-संभवः । यज्ञाद् भवति पर्जन्यो यज्ञः कर्म-समुद्भवः ॥
- •कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर-समुद्भवम् तस्मात् सर्व-गतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥
- •एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुर् इन्द्रियारामो मोघं पार्थ स जीवति ॥
- •यस् त्व् आत्म-रतिर् एव स्याद् आत्म-तृप्तश् च मानवः आत्मन्य् एव च संतुष्टस् तस्य कार्यं न विद्यते ॥
- •नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश् चिद् अर्थव्यपाश्रयः ॥
- •तस्माद् असक्तः सततं कार्यं कर्म समाचर असक्तो ह्य् आचरन् कर्म परम् आप्नोति पूरुषः ॥
- •कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः लोक-संग्रहम् एवापि संपश्यन् कर्तुम् अर्हसि ॥
- •यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः । स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ॥
- •न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि ॥
- •यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
- •उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् । संकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥
- •सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत । कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोक-संग्रहम् ॥
- •न बुद्धि-भेदं जनयेद् अज्ञानां कर्म-सङ्गिनाम् । जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ॥
- •प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहंकार-विमूढात्मा कर्ताहम् इति मन्यते ॥
- •तत्त्ववित् तु महा-बाहो गुण-कर्म-विभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥
- •प्रकृतेर् गुण-संमूढाः सज्जन्ते गुण-कर्मसु । तान् अकृत्स्न-विदो मन्दान् कृत्स्न-विन् न विचालयेत् ॥
- •मयि सर्वाणि कर्माणि संन्यस्याध्यात्म-चेतसा । निराशीर् निर्ममो भूत्वा युध्यस्व विगत-ज्वरः ॥
- •ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥
- •ये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्व-ज्ञान-विमूढांस् तान् विद्धि नष्टान् अचेतसः ॥
- •सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥
- •इन्द्रियस्येन्द्रियस्यार्थे राग-द्वेषौ व्यवस्थितौ । तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ ॥
- •श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात् ।
- •अर्जुन उवाच— अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः ॥36॥
- •काम एष क्रोध एष रजो-गुण-समुद्भवः । महाशनो महा-पाप्मा विद्ध्य् एनम् इह वैरिणम् ॥
- •धूमेनाव्रियते वह्निर् यथा-दर्शो मलेन च । यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम् ॥
- •आवृतं ज्ञानम् एतेन ज्ञानिनो नित्य-वैरिणा । काम-रूपेण कौन्तेय दुष्पूरेणानलेन च ॥
- •इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते । एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम् ॥
- •तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ । पाप्मानं प्रजहिह्य् एनं ज्ञान-विज्ञान-नाशनम् ॥
- •इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः । मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः ॥
- •एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना । जहि शत्रुं महा-बाहो काम-रूपं दुरासदम् ॥
- •इति श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां
- •इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम्
- •इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
- •अथ चतुर्थोऽध्यायः
- •इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् ।
- •विवस्वान् मनवे प्राह मनुर् इक्ष्वाकवेऽब्रवीत् ॥
- •एवं परम्परा-प्राप्तम् इमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥
- •स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्य् एतद् उत्तमम् ॥3॥
- •अर्जुन उवाच— अपरं भवतो जन्म परं जन्म विवस्वतः । कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति ॥
- •बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥
- •अजोऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरोऽपि सन् । प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्म-मायया ॥
- •यदा यदा हि धर्मस्य ग्लानिर् भवति भारत । अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ॥
- •परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्म-संस्थापनार्थाय संभवामि युगे युगे ॥
- •जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सोऽर्जुन ॥
- •वीत-राग-भय-क्रोधा मन्-मया माम् उपाश्रिताः । बहवो ज्ञान-तपसा पूता मद्-भावम् आगताः ॥
- •ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
- •काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा ॥
- •चातुर्-वर्ण्यं मया सृष्टं गुण-कर्म-विभागशः । तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम् ॥
- •न मां कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा ।
- •इति मां योऽभिजानाति कर्मभिर् न स बध्यते ॥14॥
- •एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः । कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥
- •किं कर्म किम् अकर्मेति कवयोऽप्य् अत्र मोहिताः । तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसेऽशुभात् ॥
- •कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः ॥
- •कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत् ॥
- •यस्य सर्वे समारम्भाः काम-संकल्प-वर्जिताः । ज्ञानाग्नि-दग्ध-कर्माणं तम् आहुः पण्डितं बुधाः ॥
- •त्यक्त्वा कर्म-फलासङ्गं नित्य-तृप्तो निराश्रयः । कर्मण्य् अभिप्रवृत्तोऽपि नैव किंचित् करोति सः ॥
- •निराशीर् यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः । शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम् ॥
- •यदृच्छा-लाभ-सन्तुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते ॥
- •गत-सङ्गस्य मुक्तस्य ज्ञानावस्थित-चेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥
- •ब्रह्मार्पणं ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना ॥
- •दैवम् एवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति ॥
- •श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति । शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति ॥
- •सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि चापरे । आत्म-संयम-योगाग्नौ जुह्वति ज्ञान-दीपिते ॥
- •द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथापरे । स्वाध्याय-ज्ञान-यज्ञाश् च यतयः संशित-व्रताः ॥
- •अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः ॥
- •अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । सर्वेऽप्य् एते यज्ञ-विदो यज्ञ-क्षपित-कल्मषाः ॥
- •यज्ञ-शिष्टामृत-भुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्य् अयज्ञस्य कुतोऽन्यः कुरु-सत्तम ॥
- •एवं बहु-विधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥
- •श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥
- •तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व-दर्शिनः ॥
- •यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव । येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि ॥
- •अपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः । सर्वं ज्ञान-प्लवेनैव वृजिनं सन्तरिष्यसि ॥
- •यथैधांसि समिद्धोऽग्निर् भस्मसात् कुरुतेऽर्जुन । ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ॥
- •न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते । तत् स्वयं योग-संसिद्धः कालेनात्मनि विन्दति ॥
- •श्रद्धावांल् लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति ॥
- •अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥
- •योग-संन्यस्त-कर्माणं ज्ञान-संछिन्न-संशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥
- •तस्माद् अज्ञान-संभूतं हृत्-स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॥42॥
- •अथ पञ्चमोऽध्यायः
- •अर्जुन उवाच— संन्यासं कर्मणां कृष्ण पुनर् योगं च शंससि । यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् ॥
- •संन्यासः कर्म-योगश् च निःश्रेयस-कराव् उभौ । तयोस् तु कर्म-संन्यासात् कर्म-योगो विशिष्यते ॥
- •ज्ञेयः स नित्य-संन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महा-बाहो सुखं बन्धात् प्रमुच्यते ॥
- •सांख्य-योगौ पृथग् बालाः प्रवदन्ति न पण्डिताः । एकम् अप्य् आस्थितः सम्यग् उभयोर् विन्दते फलम् ॥
- •यत् सांख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥
- •संन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः । योग-युक्तो मुनिर् ब्रह्म न चिरेणाधिगच्छति ॥
- •योग-युक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्व-भूतात्म-भूतात्मा कुर्वन्न् अपि न लिप्यते ॥
- •ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ॥
- •कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म-शुद्धये ॥
- •युक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् । अयुक्तः काम-कारेण फले सक्तो निबध्यते ॥
- •सर्व-कर्माणि मनसा संन्यस्यास्ते सुखं वशी । नव-द्वारे पुरे देही नैव कुर्वन् न कारयन् ॥
- •न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्म-फल-संयोगं स्वभावस् तु प्रवर्तते ॥14॥
- •नादत्ते कस्य चित् पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥
- •ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः । तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत्परम् ॥
- •गच्छन्त्य् अपुनर्-आवृत्तिं ज्ञान-निर्धूत-कल्मषाः ॥
- •विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः ॥
- •इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥
- •बाह्य-स्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम् । स ब्रह्म-योग-युक्तात्मा सुखम् अक्षयम् अश्नुते ॥
- •ये हि संस्पर्शजा भोगा दुःख-योनय एव ते ।
- •शक्नोतीहैव यः सोढुं प्राक् शरीर-विमोक्षणात् । काम-क्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥
- •योऽन्तः-सुखोऽन्तरारामस् तथान्तर्-ज्योतिर् एव यः । स योगी ब्रह्म-निर्वाणं ब्रह्म-भूतोऽधिगच्छति ॥
- •लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः । छिन्न-द्वैधा यतात्मानः सर्व-भूत-हिते रताः ॥
- •काम-क्रोध-वियुक्तानां यतीनां यत-चेतसाम् । अभितो ब्रह्म-निर्वाणं वर्तते विदितात्मनाम् ॥
- •भोक्तारं यज्ञ-तपसां सर्व-लोक-महेश्वरम् । सुहृदं सर्व-भूतानां ज्ञात्वा मां शान्तिम् ऋच्छति ॥
- •विकल्प-शङ्कापोहेन येनैवं साङ्ख्य-योगयोः ।
- •इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम्
- •इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
- •इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये पञ्चमोऽध्यायः
- •अथ षष्ठोऽध्यायः
- •अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर् न चाक्रियः ॥1॥
- •यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव । न ह्य् असंन्यस्त-संकल्पो योगी भवति कश्चन ॥
- •आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते । योगारूढस्य तस्यैव शमः कारणम् उच्यते ॥
- •यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते । सर्व-संकल्प-संन्यासी योगारूढस् तदोच्यते ॥4॥
- •उद्धरेद् आत्मनात्मानं नात्मानम् अवसादयेत् । आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः ॥5॥
- •बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः । अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥6॥
- •जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्ण-सुख-दुःखेषु तथा मानापमानयोः ॥
- •ज्ञान-विज्ञान-तृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्य् उच्यते योगी सम-लोष्टाश्म-काञ्चनः ॥
- •सुहृन्-मित्रार्य्-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु । साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते ॥
- •योगी युञ्जीत सततम् आत्मानं रहसि स्थितः । एकाकी यत-चित्तात्मा निराशीर् अपरिग्रहः ॥
- •व्याख्यातृत्वेऽपि मे नात्र भाष्य-कारेण तुल्यता ।
- •युञ्जन्न् एवं सदात्मानं योगी नियत-मानसः । शान्तिं निर्वाण-परमां मत्-संस्थाम् अधिगच्छति ॥
- •नात्यश्नतस् तु योगोऽस्ति न चैकान्तम् अनश्नतः । न चातिस्वप्न-शीलस्य जाग्रतो नैव चार्जुन ॥
- •युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु । युक्त-स्वप्नावबोधस्य योगो भवति दुःख-हा ॥
- •यदा विनियतं चित्तम् आत्मन्य् एवावतिष्ठते । निःस्पृहः सर्व-कामेभ्यो युक्त इत्य् उच्यते तदा ॥
- •यथा दीपो निवात-स्थो नेङ्गते सोपमा स्मृता । योगिनो यत- चित्तस्य युञ्जतो योगम् आत्मनः ॥
- •संकल्प-प्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः । मनसैवेन्द्रिय-ग्रामं विनियम्य समन्ततः ॥
- •शनैः शनैर् उपरमेद् बुद्ध्या धृति-गृहीतया । आत्म-संस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् ॥
- •यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् । ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् ॥
- •प्रशान्त-मनसं ह्य् एनं योगिनं सुखम् उत्तमम् । उपैति शान्त-रजसं ब्रह्म-भूतम् अकल्मषम् ॥
- •युञ्जन्न् एवं सदात्मानं योगी विगत-कल्मषः । सुखेन ब्रह्म-संस्पर्शम् अत्यन्तं सुखम् अश्नुते ॥28॥
- •सर्व-भूत-स्थम् आत्मानं सर्व-भूतानि चात्मनि । ईक्षते योग-युक्तात्मा सर्वत्र सम-दर्शनः ॥29॥
- •यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥
- •सर्व-भूत-स्थितं यो मां भजत्य् एकत्वम् आस्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥
- •आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥
- •अर्जुन उवाच— योऽयं योगस् त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥
- •चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम् ॥
- •असंशयं महाबाहो मनो दुर्णिग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥
- •असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
- •वश्यात्मना तु यतता शक्योऽवाप्तुम् उपायतः ॥
- •अर्जुन उवाच— अयतिः श्रद्धयोपेतो योगाच् चलित-मानसः । अप्राप्य योग-संसिद्धिं कां गतिं कृष्ण गच्छति ॥
- •कच्चिन् नोभय-विभ्रष्टश् छिन्नाभ्रम् इव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥
- •एतन् मे संशयं कृष्ण छेत्तुम् अर्हस्य् अशेषतः । त्वद्-अन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते ॥
- •पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते । न हि कल्याण-कृत् कश्चिद् दुर्गतिं तात गच्छति ॥
- •शुचीनां श्रीमतां गेहे योग-भ्रष्टोऽभिजायते ॥
- •अथ वा योगिनाम् एव कुले भवति धीमताम् । एतद् धि दुर्लभतरं लोके जन्म यद् ईदृशम् ॥
- •तत्र तं बुद्धि-संयोगं लभते पौर्वदेहिकम् यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥
- •पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशोऽपि सः । जिज्ञासुर् अपि योगस्य शब्द-ब्रह्मातिवर्तते ॥
- •प्रयत्नाद् यत् तु योगी संशुद्ध-किल्बिषः । अनेक-जन्म-संसिद्धस् ततो याति परां गतिम् ॥
- •तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ॥
- •योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥
- •इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् अध्यात्म-योगो नाम षष्ठोऽध्यायः
- •इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
- •इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये षष्ठोऽध्यायः
व्याख्यातृत्वेऽपि मे नात्र भाष्य-कारेण तुल्यता ।
गुञ्जायाः किं नु हेम्नैक-तुलारोहेऽपि तुल्यता ॥14॥
विश्वनाथः : कायो देह-मध्य-भागः समम् अवक्रम् अचलं निश्चलं धारयन् कुर्वन् मनः संयम्य प्रत्याहृत्य मच्-चित्तो मां चतुर्भुजं सुन्दराकारं चिन्तयन् । मत्-परो मद्-भक्ति-परायणः ॥13-14॥
बलदेवः : आसने तस्मिन्न् उपविष्टस्य शरीर-धारण-विधिम् आह समम् इति । कायो देह-मध्य-भागः । कायश् च शिरश् च ग्रीवा च तेषां समाहारः प्राण्य्-अङ्गत्वात् । समम् अवक्रम् । अचलम् अकम्पम् धारयन् कुर्वन् । स्थिरो दृढ-प्रयत्नो भूत्वा स्व-नासिकाग्रं सम्प्रेक्ष्य सम्पश्यन् मनो-लय-विक्षेप-निवृत्तये भ्रू-मध्य-दृष्टिः सन्न् इत्य् अर्थः । अन्तरान्तरा दिशश् चानवलोकयन् । एवम्भूतः सन्न् आसीतेत्य् उत्तरेण सम्बन्धः । प्रशान्तात्मा अक्षुब्ध-मनाः । विगता भीर् निर्भयः । ब्रह्मचारि-व्रते ब्रह्मचर्ये स्थितः । मनः संयम्य विषयेभ्यः प्रत्याहृत्य । मच्-चित्तश् चतुर्भुजं सुन्दराङ्गं मां चिन्तयन् । मत्-परो मद्-एक-पुरुषार्थः । युक्तो योगी ॥13-14॥
(6.15)
युञ्जन्न् एवं सदात्मानं योगी नियत-मानसः । शान्तिं निर्वाण-परमां मत्-संस्थाम् अधिगच्छति ॥
श्रीधरः : योगाभ्यास-फलम् आह युञ्जन्न् एवम् इति । एवम् उक्त-प्रकारेण सदात्मानं मनो युञ्जन् समाहितं कुर्वन् । नियतं निरुद्धं मानसं चित्तं यस्य सः । शान्तिं संसारोपरमं प्राप्नोति । कथम्भूतम् ? निर्वाणं परमं प्राप्यं यस्यां ताम् । मत्-संस्थां मद्-रूपेणावस्थिताम् ॥15॥
मधुसूदनः : एवं संप्रज्ञात-समाधिनासीनस्य किं स्याद् इत्य् उच्यते युञ्जन्न् इति । एवं रहोऽवस्थानादि-पूर्वोक्त-नियमेनात्मानं मनो युञ्जन्न् अभ्यास-वैराग्याभ्यां समाहितं कुर्वन् योगी सदा योगाभ्यास-परोऽभाय्सातिशयेन नियतं निरुद्धं मानसं मनो येन नियता निरुद्धा मानसा मनो-वृत्ति-रूपा विकारा येनेति वा नियत-मानसः सन्, शान्तिं सर्व-वृत्त्य्-उपरति-रूपां प्रशान्तवाहितां निर्वाण-परमां तत्त्व-साक्षात्कारोत्पत्ति-द्वारेण सकार्याविद्यान्-निवृत्ति-रूप-मुक्ति-पर्यवसायिनीं मत्-संस्थां मत्-स्वरूप-परमानन्द-रूपां निष्ठाम् अधिगच्छति, न तु सांसारिकाण्य् ऐश्वर्याणि अनात्म-विषय-समाधि-फलान्य् अधिगच्छति, तेषाम् अपवर्गोपयोगि-समाध्य्-उपसर्गत्वात् ।
तथा च तत्-तत्-समाधि-फलान्य् उक्त्वाह भगवान् पतञ्जलिः—ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः [यो.सू. 3.37] इति, स्थान्य्-उपनिमन्त्रणे सङ्ग-स्मयाकरणं पुनः अनिष्ट-प्रसङ्गात् [यो.सू. 3.51] इति च । स्थानिनो देवाः । तथा चोद्दालको देवैर् आमन्त्रितोऽपि तत्र सङ्गम् आदरं स्मयं गर्वं चाकृत्वा देवान् अवज्ञाय पुनर् अनिष्ट-प्रसङ्ग-निवारणाय निर्विकल्पकम् एव समाधिम् अकरोद् इति वसिष्ठेनोपाख्यायते ।
मुमुक्षुभिर् हेयश् च समाधिः सूत्रितः पतञ्जलिना—वितर्क-विचारानन्दास्मिता-रूपानुगमात् संप्रज्ञातः [यो.सू. 1.17] | सम्यक् संशय-विपर्ययानध्यवसाय-रहितत्वेन प्रज्ञायते प्रकर्षेण विशेष-रूपेण ज्ञायते भाव्यस्य रूपं येन स सम्प्रज्ञातः समाधिर् भावना-विशेषः । भावना हि भाव्यस्य विषयान्तर-परिहारेण चेतसि पुनः पुनर् निवेशनम् । भाव्यं च त्रिविधं ग्राह्य-ग्रहण-ग्रहीतृ-भेदात् । ग्राह्यम् अपि द्विविधं स्थूल-सूक्ष्म-भेदात् । तद् उक्तं—क्षीण-वृत्तेर् अभिजातस्येव मणेर् ग्रहीतृ-ग्रहण-ग्राह्येषु तत्-स्थ-तद्-अञ्जनता-समापत्तिः [यो.सू. 1.41] | क्षीणा राजस-तामस-वृत्तयो यस्य तस्य चित्तस्य ग्रहीतृ-ग्रहण-ग्राह्येष्व् आत्मेन्द्रिय-विषयेषु तत्-स्थता तत्रैवैकाग्रता । तद्-अञ्जनता तन्-मयता न्यग्-भूते चित्ते भाव्यमानस्य एवोत्कर्षं इति यावत् । तथा-विधा-समापत्तिस् तद्-रूपः परिणामो भवति । यथाभिजातस्य निर्मलस्य स्फटिक-मणेस् तत्-तद्-उपाश्रय-वशात् तत्-तद्-रूपापत्तिर् एवं निर्मलस्य चित्तस्य तत्-तद्-भावनीय-वस्तूपरागात् तत्-तद्-रूपापत्तिः समापत्तिः समाधिर् इति च पर्यायः । यद्यपि गर्हीतृ-ग्रहण-ग्राह्येष्व् इत्य् उक्तं तथापि भूमिका-क्रम-वशाद् ग्राह्य-ग्रहण-ग्रहीतृष्व् इति बोद्धव्यम् । यतः प्रथमं ग्राह्य-निष्ठ एव समाधिर् भवति ततो ग्रहण-निष्ठस् ततो ग्रहीतृ-निष्ठ इति । ग्रहीत्रादि-क्रमोऽप्य् अग्रे व्याख्यास्यते ।
तत्र यदा स्थूलं महा-भूतेन्द्रियात्मक-षोडश-विकार-रूपं विषयम् आदाय पूर्वापरानुसन्धानेन शब्दार्थोल्लेखेन च भावना क्रियते तदा स-वितर्कः समाधिः । अस्मिन्न् एवालम्बते पूर्वापरानुसन्धान-शब्दार्थोल्लेख-शून्यत्वेन यदा भावना प्रवर्तते तदा निर्वितर्कः । एताव् उभाव् अप्य् अत्र वितर्क-शब्देनोक्तौ । तन्-मात्रान्तः-करण-लक्षणं सूक्ष्मं विषयम् आलम्ब्य तस्य । देश-काल-धर्मावच्छेदेन यदा भावना प्रवर्तते तदा स-विचारः । अस्मिन्न् एवालम्बने देश-काल-धर्मावच्छेदं विना धर्मि-मात्रावभासित्वेन यदा भावना प्रवर्तते तदा निर्विचारः । एताव् उअभाव् अप्य् अत्र विचार-शब्देनोक्तौ । तथा च भाष्यं वितर्कश् चित्तस्य स्थूल आलम्बन आभोगः सूक्ष्मे विचार इति । इयं ग्राह्य-समापत्तिर् इति व्यपदिश्यते । यदा रजस्-तमो-लेशानुबिद्धम् अन्तः-करण-सत्त्वं भाव्यते तदा गुण-भावाच् चिच्-छक्तेः सुख-प्रकाशमयस्य सत्त्वस्य भावयमानस्योद्रेकात्माननदः समाधिर् भवति । अस्मिन्न् एव समाधौ ये बद्ध-धृतयस् तत्त्वान्तरं प्रधान-पुरुष-रूपं न पश्यन्ति ते विगत-देहाहङ्कारत्वाद् विदेह-शब्देनोच्यते । इयं ग्रहण-सम्पत्तिः । ततः परं रजस्-तमो-लेशानभिभूतं शुद्धं सत्त्वम् आलम्बनीकृत्य या भावना प्रवर्तते तस्यां ग्राह्यस्य सत्त्वस्य न्यग्-भावाच् चिति-शक्तेर् उद्रेकात् सत्ता-मात्रावशेषत्वेन समाधिः सास्मित इत्य् उच्यते । न चाहङ्कारास्मितयोर् अभेदः शङ्कनीयः । यतो यत्रान्तःकरणम् अहिम् इत्य् उल्लेखेन विषयान् वेदयते सोऽहङ्कारः । यत्र त्व् अन्तर्मुखतया प्रतिलोम-परिणामेन प्रकृति-लीने चेतसि सत्ता-मात्रम् अवभाति सोऽस्मिता । अस्मिन्न् एव समाधौ ये कृत-परितोषास् ते परं पुरुषम् अपश्यन्तश् चेतसः प्रकृतौ लीनत्वात् प्रकृति-लया इत्य् उच्यन्ते । सेयं ग्रहीतृ-समापत्तिर् अस्मिता-मात्र-रूप-ग्रहीतृ-निष्ठत्वात् । ये तु परं पुरुषं विविच्य भावनायां प्रवर्तन्ते तेषाम् अपि केवल-पुरुष-विषया विवेक-ख्यातिर् ग्रहीतृ-समापत्तिर् अपि न सास्मितः समाधिर् विवेकेनास्मितायास् त्यागात् ।
तत्र ग्रहीतृ-भान-पूर्वकम् एव ग्रहण-भानं तत्-पूर्वकं च सूक्ष्म-ग्राह्य-भानं तत्-पूर्वकं च स्थूल-ग्राह्य-भानम् इति स्थूल-विषयो द्वि-विधोऽपि वितर्कश् चतुष्टयानुगतः । द्वितीयो वितर्क-विकलस् त्रितयानुगतः । तृतीयो वितर्क-विचाराभ्यां विकलो द्वितयानुगतः । चतुर्थो वितर्क-विचारानन्दैर् विकलोऽस्मिता-मात्र इति चतुरवस्थोऽयं सम्प्रज्ञात इति । एवं स-वितर्कः स-विचारः सानन्दः सास्मितश् च समाधिर् अन्तर्धानादि-सिद्धि-हेतुतया मुक्ति-हेतु-समाधि-विरोधित्वाद् धेय एव मुमुक्षुभिः । ग्रहीतृ-ग्रहणयोर् अपि चित्त-वृत्ति-विषयता-दशायां ग्राह्य-कोटौ निक्षेपाद् धेयोपादेय-विभाग-कथनाय ग्राह्य-समापत्तिर् एव विवृता सूत्र-कारेण । चतुर्-विधा हि ग्राह्य-समापत्तिः स्थूल-ग्राह्य-गोचरा द्विविधा स-वितर्का निर्वितर्का च । सूक्ष्म-ग्राह्य-गोचरापि द्विव्दिहा स-विचारा निर्विकारा च । तत्र शब्दार्थ-ज्ञान-विकल्पैः संकीर्णा सवितर्का समापत्तिः [यो.सू. 1.42] शब्दार्थ-ज्ञान-विकल्प-सम्भिन्ना स्थूलार्थावभास-रूपा सवितर्का समापत्तिः स्थूल-गोचरा सविकल्पक-वृत्तिर् इत्य् अर्थः ।
स्मृति-परिशुद्धौ स्वरूप-शून्येवार्थ-मात्र-निर्भासा निर्वितर्का [यो.सू. 1.43] तस्मिन्न् एव स्थूल आलम्बने शब्दार्थ-स्मृति-प्रविलये प्रत्युदित-स्पष्ट-ग्राह्याकार-प्रतिभासितया न्यग्-भूत-ज्ञानांशत्वेन स्वरूप-शून्येव निर्वितर्का समापत्तिः स्थूल-गोचरा निर्विकल्पक-वृत्तिर् इत्य् अर्थः । एतयैव सविचारा निर्विचारा च सूक्ष्म-विषया व्याख्याता [यो.सू. 1.44] सूक्ष्मस् तन्-मात्रादिर् विषयो यस्याः सा सूक्ष्म-विषया समापत्तिर् द्विविधा स-विचारा निर्विचारा च सविकल्पक-निर्विकल्पक-भेदेन । एतयैव सवितर्कया निर्वितर्कया च स्थूल-विषयया समापत्त्या व्याख्याता । शब्दार्थ-ज्ञान-विकल्प-सहितत्वेन देश-काल-धर्माद्य्-अवच्छिन्नः सूक्ष्मोऽर्थः प्रतिभाति यस्यां सा स-विचारा । स-विचार-निर्विचारयोः सूक्ष्म-विषयत्व-विशेषणात् सवितर्क-निर्वितर्कयोः स्थूल-विषयत्वम् अर्थाद् व्याख्यातम् । सूक्ष्म-विषयत्वं चालिङ्ग-पर्यवसानम् [यो.सू. 1.45] स-विचाराया निर्विचारायाश् च समापत्तेर् यत् सूक्ष्म-विषयत्वम् उक्तं तद्-अलिङ्ग-पर्यन्तं द्रष्टव्यम् । तेन सानन्द-सास्मितयोर् ग्रहितृ-ग्रहण-समापत्त्योर् अपि ग्राह्य-समापत्ताव् एवान्तर्-भाव इत्य् अर्थः । तथा हि— पार्थिवस्याणोर् गन्ध-तन्मात्रं सूक्ष्मो विषयः । आपस्यापि रस-तन्मात्रं, तैजसस्य रूप-तन्मात्रम्, वायवीयस्य स्पर्श-तन्मात्रं, नभसः शब्द-तन्मात्रं, तेषाम् अहङ्कारस् तस्य लिङ्ग-मात्रं महत्-तत्त्वं तस्याप्य् अलिङ्गं प्रधानं सूक्ष्मो विषयः । सप्तानाम् अपि प्रकृतीनां प्रधान एव सूक्ष्मता-विश्रान्तेस् तत्-पर्यन्तम् एव सूक्ष्म-विषयत्वम् उक्तम् । यद्यपि प्रधानाद् अपि पुरुषः सूक्ष्मोऽस्ति तथाप्य् अन्वयि-कारणत्वाभावात् तस्य सर्वान्वयि-कारणे प्रधान एव निरतिशयं सौक्ष्म्यं व्याख्यातम् । पुरुषस् तु निमित्त-कारणं सद् अपि नानन्वयि-कारणत्वेन सूक्ष्मताम् अर्हति । अन्वयि-कारणत्व-विवक्षायां तु पुरुषोऽपि सूक्ष्मो भवत्य् एवेति द्रष्टव्यम् । ता एव स-बीजः समाधिः [यो.सू. 1.46] ताश् चतस्रः समापत्तयो ग्राह्येण बीजेन सह वर्तन्त इति स-बीजः समाधिर् वितर्क-विचारानन्दास्मितानुगमात् सम्प्रज्ञात इति प्राग् उक्तः । स्थूलेऽर्थे स-वितर्को निर्वितर्कः । सूक्ष्मेऽर्थे स-विचारो निर्विचार इति ।
तत्रान्तिमस्य फलम् उच्यते—निर्विचार-वैशारद्येऽध्यात्म-प्रसादः [यो.सू. 1.47] स्थूल-विषयत्वे तुल्येऽपि स-वितर्कं शब्दार्थ-ज्ञान-विकल्प-सङ्कीर्णम् अपेक्ष्य तद्-रहितस्य निर्विकल्पक-रूपस्य निर्वितर्कस्य प्राधान्यम् । ततः सूक्ष्म-विषयस्य स-विकल्पक-प्रतिभास-रूपस्य स-विचारस्य । ततोऽपि सूक्ष्म-विषयस्य निर्विकल्पक-प्रतिभास-रूपस्य निर्विचारस्य प्राधान्यम् । तत्र पूर्वेषां त्रयाणां निर्विचारार्थत्वान् निर्विचार-फलेनैव फलवत्त्वम् । निर्विचारस्य तु प्रकृष्टाभ्यास-बलाद् वैशारद्ये रजस्-तमो-नभिभूत-सत्त्वोद्रेके सत्य् अध्यात्म-प्रसादः क्लेश-वासना-रहितस्य चित्तस्य भूतार्थ-विषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः प्रादुर्भवति । तथा च भाष्यम्—
प्रज्ञा-प्रसादम् आरुह्य अशोच्यः शोचतो जनान् ।
भूमिष्ठान् इव शैलस्थः सर्वान् प्राज्ञोऽनुपश्यति ॥ इति ।
ऋतंभरा तत्र प्रज्ञा [यो.सू. 1.48] तत्र तस्मिन् प्रज्ञा-प्रसादे सति समाहित-चित्तस्य योगिनो या प्रज्ञा जायते सा ऋतम्-भरा । ऋतं सत्यम् एव बिभर्ति न तत्र विपर्यास-गन्धोऽप्य् अस्तीति योगिक्येवेयं समाख्या । सा चोत्तमो योगः । तथा च भाष्यम्—
आगमेनानुमानेन ध्यानाभ्यास-रसेन च ।
त्रिधा प्रकल्पयन् प्रज्ञां लभते योगम् उत्तमम् ॥ इति ।
सा तु श्रुतानुमान-प्रज्ञाभ्याम् अन्य-विषया विशेषार्थत्वात् [यो.सू. 1.49] | श्रुतम् आगम-विज्ञानानं तत्-सामान्य-विषयम् एव । न हि विशेषेण सह कस्यचिच् छब्दस्य सङ्गतिर् ग्रहीतुं शक्यते । तथानुमानं सामान्य-विषयम् एव । न हि विशेषेण सह कस्यचिद् व्याप्तिर् ग्रहीतुं शक्यते । तस्माच् छ्रुतानुमान-विषयो न विशेषः कश्चिद् अस्ति । न चास्य सूक्ष्म-व्यवहित-विप्रकृष्टस्य वस्तुनो लोक-प्रत्यक्षेण ग्रहणम् अस्ति । किं तु समाधि-प्रज्ञा-निर्ग्राह्य एव स विशेषो भवति भूत-सूक्ष्म-गतो वा पुरुष-गतो वा । तस्मान् निर्विचार-वैशारद्य-समुद्भवायां श्रुतानुमान-विलक्षणायां सूक्ष्म-व्यवहित-प्रकृष्ट-सर्व-विशेष-विषयायामृतंभरायाम् एव प्रज्ञायां योगिना महान् प्रयत्न आस्थेय इत्य् अर्थः ।
ननु क्षिप्त-मूढ-विक्षिप्ताख्य-व्युत्थान-संस्काराणाम् एकाग्रतायाम् अपि स-वितर्क-निर्वितर्क-स-विचार-जनानां संस्काराणां सद्-भावात् तैश् चाल्यमानस्य चित्तस्य कथं निर्विचार-वैशारद्य-पूर्वकाध्यात्म-प्रसाद-लभ्य-र्तम्भरा प्रज्ञा प्रतिष्ठिता स्याद् अत आह—तज्-जः संस्कारोऽन्य-संस्कार-प्रतिबन्धी [यो.सू. 1.50] तया ऋतम्भरया प्रज्ञया जनितो यः संस्कारः स तत्त्व-विषयया प्रज्ञया जनितत्वेन बलवत्त्वाद् अन्यान् व्युत्थानजान् समाधिजांश् च संस्कारान् अतत्त्व-विषय-प्रज्ञा-जनितत्वेन दुर्बलान् प्रतिबध्नाति स्व-कार्याक्षमान् करोति नाश्यतीति वा । तेषां संस्काराणाम् अभिभवात् तत्-प्रभवाः प्रत्यया न भवन्ति । ततः समाधिर् उपतिष्ठते । ततः समाधिजा प्रज्ञा । ततः प्रज्ञा-कृताः संस्कारा इति नवो नवः संस्काराशयो वर्धते । ततश् च प्रज्ञा । taataç च संस्कारा इति ।
ननु भवतु व्युत्थान-संस्काराणाम् अतत्त्व-विषय-प्रज्ञा-जनितानां तत्त्व-मात्र-विषय-सम्प्रज्ञात-समाधि-प्रज्ञा-प्रभवैः संस्कारैः प्रतिबन्धस् तेषां तु संस्काराणां प्रतिबन्धकाभावाद् एकाग्र-भूमाव् एव स-बीजः समाधिः स्यान् न तु निर्बीजो निरोध-भूमाव् इति तत्राह—तस्यापि निरोधे सर्व-निरोधान् निर्बीजः समाधिः [यो.सू. 1.51] तस्य सम्प्रज्ञातस्य समाधेर् एकाग्र-भूमिजस्य । अपि-शब्दात् क्षिप्त-मूढ-विक्षिप्तानाम् अपि निरोधे योगि-प्रयत्न-विशेषेण विलये सति सर्व-निरोधात् समाधेः समाधिजस्य संस्कारस्यापि निरोधान् निर्बीजो निरालम्बनोऽसंप्रज्ञात-समाधिर् भवति । स च सोपायः प्राक् सूत्रितः—विराम-प्रत्ययाभ्यास-पूर्वः संस्कार-शेषोऽन्यः [यो.सू. 1.18] इति । विरम्यतेऽनेनेति विरामो वितर्क-विचारानन्दास्मितादि-रूप-चिन्ता-त्यागः । तस्य प्रत्ययः कारणं परं वैराग्यम् इति यावत् । विरामश् चासौ प्रत्ययश् चित्त-वृत्ति-विशेष इति वा । तस्याभ्यासः पौनःपुन्येन चेतसि निवेशनं तद् एव पूर्वं कारणं यस्य स तथा संस्कार-मात्र-शेषः सर्वथा निवृत्तिकोऽन्यः पूर्वोक्तात् स-बीजाद् विलक्षणो निर्बीजोऽसंप्रज्ञात-समाधिर् इत्य् अर्थः । असम्प्रज्ञातस्य हि समाधेर् द्वाव् उपायाव् उक्ताव् अभ्यासो वैराग्यं च । तत्र सालम्बनत्वाद् अभ्यासस्य न निरालम्बन-समाधि-हेतुत्वं घटत इति निरालम्बनं परं वैराग्यम् एव हेतुत्वेनोच्यते ।
अभ्यासस् तु सम्प्रज्ञात-समाधि-द्वारा प्रणाड्योपयुज्यते । तद् उक्तं—त्रयम् अन्तरङ्गं पूर्वेभ्यः [यो.सू. 3.7] | धारणा-ध्यान-समाधि-रूपं साधन-त्रयं यम-नियमासन-प्राणायाम-प्रत्याहार-रूप-साधन-पञ्चकापेक्षया स-बीजस्य समाधेर् अन्तरङ्गं साधनम् । साधन-कोटौ च समाधि-शब्देनाभ्यास एवोच्यते । मुख्यस्य समाधेः साध्यत्वात् । तद् अपि बहिरङ्गं निर्बीजस्य [यो.सू. 3.8] | निर्बीजस्य तु समाधेस् तद् अपि त्रयं बहिरङ्गं परम्परयोपकारि तस्य तु परं वैराग्यम् एवान्तरङ्गम् इत्य् अर्थः ।
अयम् अपि द्विविधो भव-प्रत्यय उपाय-प्रत्ययश् च । भव-प्रत्ययो विदेह-प्रकृति-लयानाम् [यो.सू. 1.19] | विदेहानां सानन्दानां प्रकृति-लयानां च सास्मितानां दैवानां प्राग्-व्याख्यातानां जन्म-विशेषाद् औषधि-विशेषान् मन्त्र-विशेषात् तपो-विशेषाद् वा यः समाधिः स भव-प्रत्ययः । भवः संसार आत्मानात्म-विवेकाभाव-रूपः प्रत्ययः कारणं यस्य स तथा । जन्म-मात्र-हेतुको वा पक्षिणाम् आकाश-गमनवत् । पुनः संसार-हेतुत्वान् मुमुक्षुभिर् हेय इत्य् अर्थः । श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञा-पूर्वक इतरेषाम् [यो.सू. 1.20] | जन्मौषधि-मन्त्र-तपः-सिद्ध-व्यतिरिक्तानाम् आत्मानात्म-विवेक-दर्शिनां तु यः समाधिः स श्रद्धा-पूर्वकः । श्रद्धादयः पूर्व उपाया यस्य स तथा । उपाय-प्रत्यय इत्य् अर्थः ।
तेषु श्रद्धा योग-विषये चेतसः प्रसादः । सा हि जननीव योगिनं पाति । ततः श्रद्दधानस्य विवेकार्थिनो वीर्यम् उत्साह उपजायते । समुपजात-वीर्यस्य पाश्चात्यासु भूमिषु स्मृतिर् उत्पद्यते । तत्-स्मरणाच् च चित्तम् अनाकुलं सत् समाधीयते । समाधिर् अत्रैकाग्रता । समाहित-चित्तस्य प्रज्ञा भाव्य-गोचरा विवेकेन जायते । तद्-अभ्यासात् पराच् च वैराग्याद् भवत्य् असम्प्रज्ञातः समाधिर् मुमुक्षूणाम् इत्य् अर्थः । प्रतिक्षण-परिणामिनो हि भावा ऋते चिति-शक्तेः इति न्यायेन तस्याम् अपि सर्व-वृत्ति-निरोधावस्थायां चित्त-परिणाम-प्रवाहस् तज्-जन्य-संस्कार-प्रवाहश् च भवत्य् एवेत्य् अभिप्रेत्य संस्कार-विशेष इत्य् उक्तम् ।
तस्य च संस्कारस्य प्रयोजनम् उक्तम्—ततः प्रशान्त-वाहिता संस्कारात् [यो.सू. 3.10] इति । प्रशान्त-वाहिता नामावृत्तिकस्य चित्तस्य निरिन्धनाग्निवत् प्रतिलोम-परिणामेनोपशमः । यथा समिद्-आज्याद्य्-आहुति-प्रक्षेपे वह्निर् उत्तरोत्तर-वृद्ध्या प्रज्वलति, समिद्-आदि-क्षये तु प्रथम-क्षणे किंचिच् छाम्यति । उत्तरोत्तर-क्षणेषु त्व् अधिकम् अधिकं शाम्यतीति क्रमेण शान्तिर् वर्धते । तथा निरुद्ध-चित्तस्योत्तरोत्तराधिकः प्रशमः प्रवहति । तत्र पूर्व-प्रशम-जनितः संस्कार एवोत्तरोत्तर-प्रशमस्य कारणम् । तदा च निरिन्धनाग्निवच् चित्तं क्रमेणोपशाम्यद्-व्युत्थान-समाधि-निरोध-संस्कारैः सह स्वस्यां प्रकृतौ लीयते । तदा च समाधि-परिपाक-प्रभवेन वेदान्त-वाक्यजेन सम्यग्-दर्शनेनाविद्यायां निवृत्तायां तद्-धेतुक-दृग्-दृश्य-संयोगाभावाद् वृत्तौ पञ्च-विधायाम् अपि निवृत्तायां स्वरूप-प्रतिष्ठः पुरुषः शुद्धः केवलो मुक्त इत्य् उच्यते ।
तद् उक्तं—तदा द्रष्टुः स्वरूपेऽवस्थानम् [यो.सू. 1.3] इति । तदा सर्व-वृत्ति-निरोधे । वृत्ति-दशायां तु नित्यापरिणामि-चैतन्य-रूपत्वेन तस्य सर्वदाम् शुद्धत्वेऽप्य् अनादिना दृश्य-संयोगेनाविद्यकेनान्तःकरण-तादात्म्याध्यासाद् अन्तःकरण-वृत्ति-सारूप्यं प्राप्नुवन् नभोक्तापि भोक्तेव दुःखानां भवति ।
तद् उक्तं—वृत्ति-सारूप्यम् इतरत्र [यो.सू. 4] | इतरत्र वृत्ति-प्रादुर्भावे । एतद् एव विवृत्तं द्रष्टृ-दृश्योपरक्तं चित्तं सर्वार्थम् [यो.सू. 4.23] चित्तम् एव द्रष्टृ-दृश्योपरक्तं विषयि-विषय-निर्भासं चेतनाचेतन-स्वरूपापन्नं विषयात्मकम् अप्य् अविषयात्मकम् इवाचेतनम् अपि चेतनम् इव स्फटिक-मणि-कल्पं सर्वार्थम् इत्य् उच्यते । तद् अनेन चित्त-सारूप्येण भ्रान्ताः केचित् तद् एव चेतनम् इत्य् आहुः । तद् असंख्येय-वासना-चित्रम् अपि परार्थं संहत्य-कारित्वात् [यो.सू. 4.24] | यस्य भोगापवर्गार्थं तत् स एव परश् चेतनोऽसंहतः पुरुषो न तु घटादिवत् संहत्य-कारि चित्तं चेतनम् इत्य् अर्थः । एवं च विशेष-दर्शिन आत्म-भाव-भावना-विनिवृत्तिः [यो.सू. 4.25] | एवं योऽन्तः-करण-पुरुषयोर् विशेष-दर्शी तस्य यान्तः-करणे प्राग्-अविवेक-वशाद् आत्म-भाव-भावनासीत् सा निवर्तते । भेद-दर्शने सत्य् अभेद-भ्रमानुपपत्तेः ।
सत्त्व-पुरुषयोर् विशेष-दर्शनं च भगवद्-अर्पित-निष्काम-कर्म-साध्यम् । तल्-लिङ्गं च योग-भाष्ये दर्शितम् । यथा प्रावृषि तृणाङ्कुरस्योद्भेदेन तद्-बीज-सत्तानुमीयते थता मोक्ष-मार्ग-श्रवणेन सिद्धान्त-रुचि-वशाद् यस्य लोमहर्षाश्रु-पातौ दृश्येते तत्राप्य् अस्ति विशेष-दर्शन-बीजम् अपवर्ग-मार्गीयं कर्माभिनिर्वर्तितम् इत्य् अनुमीयते । यस्य तु तादृशं कर्म-बीजं नास्ति तस्य मोक्ष-मार्ग-श्रवणे पूर्व-पक्ष-युक्तिषु रुचिर् भवत्य् अरुचिश् च सिद्धान्त-युक्तिषु । तस्य कोऽहम् आसं कथम् अहम् आसम् इत्य् आदिर् आत्म-भाव-भावना स्वाभाविकी प्रवर्तते । सा तु विशेष-दर्शिनो निवर्तत इति ।
एवं सति किं स्याद् इति तद् आह—तदा विवेक-निम्नं कैवल्य-प्राग्-भारं चित्तम् [यो.सू. 4.26] | निम्नं जल-प्रवहण-योग्यो नीच-देशः । प्राग्-भारस् तद्-अयोग्य उच्च-प्रदेशः । चित्तं च सर्वदा प्रवर्तमान-वृत्ति-प्रवाहेण प्रवहज्-जल-तुल्यं तत् प्राग्-आत्मानात्माविवेक-रूप-विमार्ग-वाहि-विषय-भोग-पर्यन्तम् अस्यासीत् । अधुना त्व् आत्मानात्म-विवेक-मार्ग-वाहि-कैवल्य-पर्यन्तं सम्पद्यत इति । अस्मिंश् च विवेक-वाहिनि चित्ते येऽन्तरायास् ते स-हेतुका निवर्तनीया इत्य् आह सूत्राभ्याम्—तच्-छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः । हानम् एषां क्लेशवद् उक्तम् [यो.सू. 4.27-8] | तस्मिन् विवेक-वाहिनि चित्ते छिद्रेष्व् अन्तरालेषु प्रत्ययान्तराणि व्युत्थान-रूपाण्य् अहं ममेत्य् एवंरूपाणि व्युत्थानानुभवजेभ्यः संस्कारेभ्यः क्षीयमाण्भ्योऽपि प्रादुर्भवन्ति । एषां च संस्काराणां क्लेशानाम् इव हानम् उक्तम् । यथा क्लेशा अविद्यादयो ज्ञानाग्निना दग्ध-बीज-भावा च पुनश् चित्त-भूमौ प्ररोहं प्राप्नुवन्ति तथा ज्ञानाग्निना दग्ध-बीज-भावाः संस्काराः प्रत्ययान्तराणि न प्ररोढुम् अर्हन्ति । ज्ञानाग्नि-संस्कारास् तु यावच् चित्तम् अनुशेरत इति ।
एवं च प्रत्ययान्तरानुदयेन विवेक-वाहिनि चित्ते स्थिरीभूते सति प्रसंख्यानेऽप्य् अकुसीदस्य सर्वथाविवेक-ख्यातेर् धर्म-मेघः समाधिः [यो.सू. 4.29] प्रसङ्ख्यानं सत्त्व-पुरुषान्यता-ख्यातिः शुद्धात्म-ज्ञानम् इति यावत् । तत्र बुद्धेः सात्त्विके परिणामे कृत-संयमस्य सर्वेषां गुण-परिणामानां स्वामिवद् आक्रमणं सर्वाधिष्ठातृत्वं तेषाम् एव च शान्तोदिताव्यपदेश्य-धर्मित्वेन स्थितानां यथावद् विवेक-ज्ञानं सर्व-ज्ञातृत्वं च विशोका नाम सिद्धिः फलं तद्-वैराग्याच् च कैवल्यम् उक्तं—सत्त्व-पुरुषान्यता-ख्याति-मात्रस्य सर्व-भावाधिष्ठातृत्वं सर्व-ज्ञातृत्वं च [यो.सू. 3.49] सत्त्व-पुरुषयोः शुद्धि-साम्ये कैवल्यम् [यो.सू. 3.55] इति सूत्राभ्याम् । तद् एतद् उच्यते तस्मिन् प्रसङ्ख्याने सत्य् अप्य् अकुसीदस्य फलम् अलिप्सोः प्रत्ययान्तराणाम् अनुदये सर्व-प्रकारैर् विवेक-ख्यातेः परिपोषाद् धर्म-मेघः समाधिर् भवति ।
इज्याचार-दमाहिंसा-दान-स्वाध्याय-कर्मणाम् ।
अयं तु परमो धर्मो यद् योगेनात्म-दर्शनम् ॥ इति स्मृतेः ॥
धर्मं प्रत्यग्-ब्रह्मैक्य-साक्षात्कारं मेहति सिञ्चतीति धर्म-मेघस् तत्त्व-साक्षात्कार-हेतुर् इत्य् अर्थः । ततः क्लेश-कर्म-निवृत्तिः । ततो धर्म-मेघात् समाधेर् धर्माद् वा क्लेशानां पञ्च-विधानाम् अविद्यास्मिता-राग-द्वेषाभिनिवेशानां कर्मणां च कृष्ण-शुक्लकृष्ण-शुक्ल-भेदेन त्रिविधानाम् अविद्या-मूलानाम् अविद्या-क्षये बीज-क्षयाद् आत्यन्तिकी निवृत्तिः कैवल्यं भवति । कारण-निवृत्त्या कार्य-निवृत्तेर् आत्यन्तिक्या उचितत्वाद् इत्य् अर्थः ।
एवं स्थिते युञ्जन्न् एव सदात्मानम् इत्य् अनेन सम्प्रज्ञातः समाधिर् एकाग्र-भूमाव् उक्तः । नियत-मानस इत्य् अनेन तत्-फल-भूतोऽसम्प्रज्ञात-समाधिर् निरोध-भूमाव् उक्तः । शान्तिम् इति निरोध-समाधिज-संस्कार-फल-भूता प्रशान्त-वाहिता । निर्वाण-परमम् इति धर्म-मेघस्य समाधेस् तत्त्व-ज्ञान-द्वारा कैवल्य-हेतुत्वं, मत्-संस्थाम् इत्य् अनेनौपनिषदाभिमतं कैवल्यं दर्शितम् । यस्माद् एवं महा-फलो योगस् तस्मात् तं महता प्रयत्नेन सम्पादयेद् इत्य् अभिप्रायः ॥15॥
विश्वनाथः : आत्मानं मनो युञ्जन् ध्यान-योग-युक्तं कुर्वन् । यतो नियत-मानसो विषयोपरत-चित्तः । निर्वाणो मोक्ष एव परमः प्राप्यो यस्यां मय्य् एव निर्विशेष-ब्रह्मणि सम्यक् स्था स्थितिर् यस्यां तां शान्तिं संसारोपरतिं प्राप्नोति ॥15॥
बलदेवः : एवम् आसीनस्य किं स्यात् तद् आह युञ्जन्न् इति । योगी सदा प्रतिदिनम् आत्मानं युञ्जन्न् अर्पयन् । नियत-मानसः मत्-स्पर्श-परिशुद्धतया नियतं निश्चलं मानसं चित्तं यस्य स, मत्-संस्थां मद्-अधीनां निर्वाण-परमां शान्तिम् अधिगच्छति लभते । तम् एव विदित्वातिमृत्युम् एति [çve.u. 3.8] इत्य् आदि श्रवणात् । निर्वाण-परमां मोक्षावधिकाम् इति सिद्धयोऽपि योग-फलानीत्य् उक्तम् ॥15॥
(6.16)