Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्ण-सुख-दुःखेषु तथा मानापमानयोः ॥

श्रीधरः : जितात्मनः स्वस्मिन् बन्धुत्वं स्फुटयति जितात्मन इति । जित आत्मा येन तस्य प्रशान्तस्य रागादि-रहितस्यैव । परं केवलम् आत्मा शीतोष्णादिषु सत्स्व् अपि समाहितः स्वात्म-निष्ठो भवति नान्यस्य । यद् वा तस्य हृदि परमात्मा समाहितः स्थितो भवति ॥7॥

मधुसूदनः : जितात्मनः स्व-बन्धुत्वं विवृणोति जितात्मन इति । शीतोष्ण-सुख-दुःखेषु चित्त-विक्षेप-करेषु सत्स्व् अपि तथा मानापमानयोः पूजा-परिभवयोश् चित्त-विक्षेप-हेत्वोः सतोर् इति तेषु समत्वेनेति वा । जितात्मनः प्राग्-उक्तस्य जितेन्द्रियस्य प्रशान्तस्य सर्वत्र सम-बुद्धया राग-द्वेष-शून्यस्य परमात्मा स्व-प्रकाश-ज्ञान-स्वभाव आत्मा समाहितः समाधि-विषयो योगारूढो भवति । परम् इति वा च्छेदः । जितात्मनः प्रशान्तस्यैव परं केवलम् आत्मा समाहितो भवति नान्यस्य । तस्माज् जितात्मा प्रशान्तश् च भवेद् इत्य् अर्थः ॥7॥

विश्वनाथः : अथ योगारूढस्य चिह्नानि दर्शयति त्रिभिः । जितात्मनो जित-मनसः प्रशान्तस्य रागादि-रहितस्य योगिनः परम् अतिशयेन समाहितः समाधि-स्थ आत्मा भवेत् । शीतादिषु सत्स्व् अपि मानापमानयोः प्राप्तयोर् अपि ॥7॥

बलदेवः : योगारम्भ-योग्याम् अवस्थाम् आह जितेति त्रिभिः । शीतोष्णादिषु मानापमानयोश् च जितात्मनोऽविकृत-मनसः प्रशान्तस्य रागादि-शून्यस्यात्मा परम् अत्यर्थं समाहितः समाधिस्थो भवति ॥7॥

(6.8)

ज्ञान-विज्ञान-तृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्य् उच्यते योगी सम-लोष्टाश्म-काञ्चनः ॥

श्रीधरः : योगारूढस्य लक्षणं श्रैष्ठ्यं चोक्तम् उपपाद्य उपसंहरति ज्ञानेति । ज्ञानम् औपदेशिकं विज्ञानम् अपरोक्षानुभवः ताभ्यां तृप्तो निराकाङ्क्ष आत्मा चित्तं यस्य । अतः कूटस्थो निर्विकारः । अत एव विजितानीन्द्रियाणि येन । अत एव समानि लोष्टादीनि यस्य । मृत्-पिण्ड-पाषाण-सुवर्णेषु हेयोपादेय-बुद्धि-शून्यः । स युक्तो योगारूढ इत्य् उच्यते ॥8॥

मधुसूदनः : किं च ज्ञानेति । ज्ञानं शास्त्रोक्तानां पदार्थानाम् औपदेशिकं ज्ञानं विज्ञानं तद्-अप्रामाण्य-शङ्का-निराकरण-फलेन विचारेण तथैव तेषां स्वानुभवेनापरोक्षीकरणं ताभ्याः तृप्तः संजातालं-प्रत्यय आत्मा चित्तं यस्य स तथा । कूटास्थो विषय-संनिधाव् अपि विकार-शून्यः । अत एव विजितानि राग-द्वेष-पूर्वकाद् विषय-ग्रहणाद्वयावर्तितानीन्द्रियाणि येन सः । अत एव हेयोपादेय-बुद्धि-शून्यत्वेन समानि मृत्-पिण्ड-पाषाण-काञ्चनानि यस्य सः । योगी परमहंस-परिव्राजकः पर-वैराग्य-युक्तो योगारूढ इत्य् उच्यते ॥8॥

विश्वनाथः : ज्ञानम् औपदेशिकं विज्ञानम् अपरोक्षानुभवस् ताभ्यां तृप्तो निराकाङ्क्ष आत्मा चित्तं यस्य सः । कूटस्थ एकेनैव स्वभावेन सर्व-कालं व्याप्य स्थितः सर्व-वस्तुष्व् अनासक्तत्वात् । समानि लोष्टादीनि यस्य सः । लोष्टं मृत्-पिण्डः ॥8॥

बलदेवः : ज्ञानेति । ज्ञानम् शास्त्रजं विज्ञानम् विविक्तात्मानुभवस् ताभ्यां तृप्तात्मा पूर्ण-मनाः । कूटस्थ एक-स्वभावतया सर्व-कालं स्थितः । अतो विजितेन्द्रियः प्रकृति-विविक्तात्म-मात्र-निष्ठत्वात् । प्राकृतेषु लोष्ट्रादिषु । लोष्टं मृत्-पिण्डः । ईदृशो योगी निष्काम-कर्मी युक्त आत्म-दर्शन-रूप-योगाभ्यास-योग्य उच्यते ॥8॥

(6.9)

सुहृन्-मित्रार्य्-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु । साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते ॥

श्रीधरः : सुहृन्-मित्रादिषु सम-बुद्धि-युक्तस् तु ततोऽपि श्रेष्ठ इत्य् आह सुहृद् इति । सुहृत् स्वभावेनैव हिताशंसी । मित्रं स्नेह-वशेनोपकारकः । अरिर् घातकः । उदासीनो विवदमानयोर् अप्य् उपेक्षकः । मध्य-स्थो विवदमानयोर् उभयोर् अपि हिताशंसी । द्वेष्यो द्वेष-विषयः । बन्धुः संबन्धी । साधवः सद्-आचाराः । पापा दुराचाराः । एतेषु समा राग-द्वेषादि-शून्या बुद्धिर् यस्य स तु विशिष्टः ॥9॥

मधुसूदनः : सुहृन्-मित्रादिषु सम-बुद्धिस् तु सर्व-योगि-श्रेष्ठ इत्य् आह सुहृद् इति । सुहृत् प्रत्युपकारम् अनपेक्ष्य पूर्व-स्नेहं सम्बन्धं च विनैवोपकर्ता । मित्रं स्नेहेनोपकारकः । अरिः स्वकृतापकारम् अनपेक्ष्य स्वभाव-क्रौर्येणापकर्ता । उदासीनो विवदमानयोर् उभयोर् अप्य् उपेक्षकः । मध्य-स्थो विवदमानयोर् उभयोर् अपि हितैषी । द्वेष्यः स्व-कृतापकारम् अपेक्ष्यापकर्ता । बन्धुः संबन्धेनोपकर्ता । एतेषु साधुषु शास्त्र-विहित-कारिषु पापेषु शास्त्र-प्रतिषिद्ध-कारिष्व् अपि । च-काराद् अन्येषु च सर्वेषु सम-बुद्धिः कः कीदृक्-कर्मेत्य् अव्यापृत-बुद्धिः सर्वत्र राग-द्वेष-शून्यओ विशिष्यते सर्वत्र उत्कृष्टो भवति । विमुच्यते इति वा पाठः ॥9॥

विश्वनाथः : सुहृत् स्वभावेनैव हिताशंसी । मित्रं केनापि स्नेहेन हित-कारी । अरिर् घातकः । उदासीनो विवदमानयोर् उपेक्षकः । मध्य-स्थो विवदमानयोर् विवादापहारार्थी । द्वेष्योऽपकारकत्वात् द्वेषार्हः । बन्धुः संबन्धी । साधवो धार्मिकाः । पापा अधार्मिकाः । एतेषु सम-बुद्धिस् तु विशिष्यते । सम-लोष्टाश्म-काञ्चनात् सकाशाद् अपि श्रेष्ठः ॥9॥

बलदेवः : सुहृद् इति । यः सुहृद्-आदिषु सम-बुद्धिः, स सम-लोष्टाश्म-काञ्चनाद् अपि योगिनः सकाशाद् विशिष्यते श्रेष्ठो भवति । तत्र सुहृत् स्वभावेन हितेच्छुः । मित्रं केनापि स्नेहेन हित-कृत् । अरिर् निर्मित्रतोऽनर्थेच्छुः । उदासीनो विवदमानयोर् अनपेक्षकः । मध्य-स्थस् तयोर् विवादापहारार्थी । द्वेषोऽपकारिकत्वात् द्वेषार्हः । बन्धुः संबन्धेन हितेच्छुः । साधवो धार्मिकाः । पापा अधार्मिकाः ॥9॥

(6.10)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]