Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव । न ह्य् असंन्यस्त-संकल्पो योगी भवति कश्चन ॥

श्रीधरः : कुत इत्य् अपेक्षायां कर्म-योगस्यैव संन्यासत्वं प्रतिपादयन्न् आह यम् इति । संन्यासम् इति प्राहुः प्रकर्षेण श्रेष्ठत्वेनाहुः । न्यास एवात्य् अरेचयत् इत्य्-आदि-श्रुतेः । केवलात् फल-संन्यसनाद् धेतोर् योगम् एव तं जानीहि । कुत इत्य् अपेक्षायाम् इति शब्दोक्तो हेतुर् योगेऽप्य् अस्तीत्य् आह न हीति । न संन्यस्तः फल-संकल्पो येन स कर्म-निष्ठो ज्ञान-निष्ठो वा कश्चिद् अपि न हि योगी भवति | अतः फल-सङ्कल्प-त्याग-साम्यात् संन्यासी च फल-सङ्कल्प-त्यागाद् एव चित्त-विक्षेपाभावाद् योगी च भवत्य् एव स इत्य् अर्थः ॥2॥

मधुसूदनः : असंन्यासेऽपि संन्यास-शब्द-प्रयोगे निमित्त-भूतं गुण-योगं दर्शयितुम् आह यं संन्यासम् इति । यं सर्व-कर्म-तत्-फल-परित्यागं संन्यासम् इति प्राहुः श्रुतयः न्यास एवात्य् अरेचयत्, ब्राह्मणाः पुत्रैषणायाश् च वित्तैषणायाश् च लोकैषणायाश् च व्युत्थायाथ भिक्षा-चर्यं चरन्ति इत्य् आद्याः । योगं फल-तृष्णा-कर्तृत्वाभिमानयोः परित्यागेन विहित-कर्मानुष्ठानं तं संन्यासं विद्धि हे पाण्डव । अब्रह्म-दत्तं ब्रह्म-दत्तम् इत्य् आह तं वयं मन्यामहे ब्रह्म-दत्त-सदृशोऽयम् इति न्यायात् पर-शब्दः परत्र प्रयुज्यमानः सादृश्यं बोधयति गौण्या वृत्त्या तद्-भावारोपेण वा । प्रकृते तु किं सादृश्यम् ? इति तद् आह नहीति । हि यस्माद् असंन्यस्त-संकल्पोऽत्यक्त-फल-सङ्कल्पः कश्चन कश्चिद् अपि योगी न भवति । अपि तु सर्वो योगी त्यक्त-फल-सङ्कल्प एव भवतीति फल-त्याग-साम्यात् तृष्णा-रूप-वित्त-वृत्ति-निरोध-साम्याच् च गौण्या वृत्त्या कर्म्य् एव संन्यासी च योगी च भवतीत्य् अर्थः । तथा हि—योगश् चित्त-वृत्ति-निरोधः [यो.सू. 1.2] प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृतय [यो.सू. 1.6] इति वृत्तयः पञ्च-विधाः । तत्र प्रत्यक्षानुमान-शास्त्रोपमानार्थापत्त्य्-अभावाख्यानि प्रमाणानि षड् इति वैदिकाः । प्रत्यक्षानुमानागमाः प्रमाणानि [यो.सू. 1.7] त्रीणीति योगाः । अन्तर्भाव-बहिर्-भावाभ्यां सङ्कोच-विकासौ द्रष्टव्यौ । अत एव तार्किकादीनां मत-भेदाः । विपर्ययो मिथ्या-ज्ञानम् तस्य पञ्च भेदा अविद्यास्मिता-राग-द्वेषाभिनिवेशः [यो.सू. 2.3] त एव च क्लेशाः । शब्द-ज्ञानानुपाती वस्तु-शून्यो विकल्पः [यो.सू. 1.9] प्रमा-भ्रम-विलक्षणोऽसद्-अर्थ-व्यवहारः शश-विषाणम् असत्-पुरुषस्य चतन्यम् इत्य् आदिः । अभाव-प्रत्ययालम्बना वृत्तिर् निद्रा [यो.सू. 1.10] न तु ज्ञानाद्य्-अभाव-मात्रम् इत्य् अर्थः | अनुभूत-विषयासंप्रमोषः स्मृतिः[यो.सू. 1.11] पूर्वानुभव-संस्कारजं ज्ञानम् इत्य् अर्थः । सर्व-वृत्ति-जन्यत्वाद् अन्ते कथनम् । लज्जादि-वृत्तीनाम् अपि आञ्चस्व् एवान्तर्भावो द्रष्टव्यः । एतादृशां सर्वासां चित्त-वृत्तीनां नोरोधो योग इति च समाधिर् इति च कथ्यते । फल-सङ्कल्पस् तु रागाख्यस् तृतीयो विपर्यय-भेदस् तन्-निरोध-मात्रम् अपि गौण्या वृत्त्या योग इति संन्यास इति चोच्यत इति न विरोधः ॥2॥

विश्वनाथः : कर्म-फल-त्याग एव संन्यास-शब्दार्थः । वस्तुतस् तथा विषयेभ्यश् चित्त-नैश्चल्यम् एव योग-शब्दार्थः । तस्मात् संन्यास-योग-शब्दयोर् ऐक्यार्थम् एवागतम् इत्य् आह यम् इति । असंन्यस्तो न संन्यस्तस् त्यक्तः सङ्कल्पः फलाकाङ्क्षा विषय-भोग-स्पृहा येन सः ॥2॥

बलदेवः : ननु सर्वेन्द्रिय-वृत्ति-विरति-रूपायां ज्ञान-निष्ठायां संन्यास-शब्दश् चित्त-वृत्ति-निरोधे योग-शब्दश् च पठ्यते । स च सर्वेन्द्रिय-व्यापारात्मके कर्म-योगे स संन्यासी च योगी चेति ब्रुवता भवता कया वृत्त्या नीयत इति चेत् तत्राह यम् इति । यं कर्म-योगम् अर्थ-तात्पर्य-ज्ञाः संन्यास्ं प्राहुस् तम् एव तं योगम् अष्टाङ्गं विद्धि । हे पाण्डव !

ननु सिंहो मानवकः इत्य् आदौ शौर्यादि-गुण-सादृश्येन तथा प्रयोगः । प्रकृतेः किं सादृश्यम् इति चेत् तत्राह न हीति । असंन्यस्त-संकल्पः कश्चन कश्चिद् ज्ञान-yogy अष्टाङ्ग-योगी च न भवत्य् अपि तु संन्यस्त-संकल्प एव भवतीत्य् अर्थः | संन्यस्तः परित्यक्तः सङ्कल्पः फलेच्छा च येन सः । तथा फल-त्याग-सादृश्यात् तृष्णा-रूप-चित्त-वृत्ति-निरोध-सादृश्याच् च कर्म-योगिनस् तद्-उभयत्वेन प्रयोगो गौण-वृत्त्येति ॥2॥

(6.3)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]