Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये पञ्चमोऽध्यायः

||5||

अथ षष्ठोऽध्यायः

(6.1)

अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर् न चाक्रियः ॥1॥

श्रीधरः :

चित्ते शुद्धेऽपि न ध्यानं विना संन्यास-मात्रतः ।

मुक्तिः स्याद् इति षष्ठेऽस्मिन् ध्यान-योगो वितन्वते ॥

पूर्वाध्याये संक्षेपेणोक्तं योगं प्रपञ्चयितुं षष्ठाध्यायारम्भः । तत्र तावत् सर्व-कर्माणि मनसा संन्यस्य [गीता 5.13] इत्य् आरभ्य संन्यास-पूर्विकाया ज्ञान-निष्ठायास् तात्पर्येनाभिधानाद् दुःख-रूपत्वाच् च कर्मणः सहसा संन्यासातिप्रसङ्गं प्राप्तं वारयितुं संन्यासाद् अपि श्रेष्ठत्वेन कर्म-योगं स्तौति अनाश्रित इति द्वाभ्याम् । कर्म-फलम् अनाश्रितोऽनपेक्षमाणः सन्न् अवश्य-कार्यतया विहितं कर्म यः करोति, स एव संन्यासी योगी च न तु निरग्निर् अग्नि-साध्येष्टाख्य-कर्म-त्यागी । न चाक्रियोऽनग्नि-साध्य-पूर्ताख्य-कर्म-त्यागी ॥1॥

मधुसूदनः :

योग-सूत्रं त्रिभिः श्लोकैः पञ्चमान्ते यद् ईरितम् ।

षष्ठस् त्व् आरभ्यतेऽध्यायस् तद्-व्याख्यानाय विस्तरात् ॥

तत्र सर्व-कर्म-त्यागेन योगं विधास्यंस् त्याज्यत्वेन हीनत्वम् आशङ्क्य कर्म-योगं स्तौति अनाश्रित इति द्वाभ्याम् । कर्मणां फलम् आश्रितोऽनपेक्षमाणः फलाभिसंधि-रहितः सन् कार्यं कर्तव्यतया शास्त्रेण विहितं नित्यम् अग्निहोत्रादि कर्म करोति यः स कर्म्य् अपि सन् संन्यासी च योगी चेति स्तूयते ।

सन्न्यासो हि थ्यागः । चित्त-गत-विक्षेपाभावश् च योगः । तौ चास्य विद्येते फल-त्यागात् फल-तृष्णा-रूप-चित्त-विक्षेपाभावाच् च । कर्म-फल-तृष्णा-त्याग एवात्र गौण्या वृत्त्या संन्यास-योग-शब्दाभ्याम् अभिधीयते सकामानपेक्ष्य प्राशस्त्य-कथनाय । अवश्यम्भाविनौ हि निष्काम-कर्मानुष्ठातुर् मुख्यौ संन्यास-योगौ । तस्माद् अयं यद्यपि न निरग्निर् अग्नि-साध्य-श्रौत-कर्म-त्यागी न भवति, न चाक्रियोऽग्नि-निरपेक्ष-स्मार्त-क्रिया-त्यागी च न भवति । तथापि संन्यासी योगी चेति मन्तव्यः ।

अथवा न निरग्निर् न चाक्रियः संन्यासी योगी चेति मन्तव्यः । किन्तु साग्निः सक्रियश् च निष्काम-कर्मानुष्ठायी संन्यासी योगी चेति मन्तव्य इति स्तूयते । अपशवो वा अन्ये गो-अश्वेभ्यः पशवो गो-अश्वान् इत्य् अत्रेव प्रशंसा-लक्षणया नञ्-अन्वयोपपत्तिः । अत्र चाक्रिय इत्य् अनेनैव सर्व-कर्म-संन्यासिनि लब्धे निरग्निर् इति व्यर्थं स्याद् इत्य् अग्नि-शब्देन सर्वाणि कर्माण्य् उपलक्ष्य निरग्निर् इति संन्यासी क्रिया-शब्देन चित्त-वृत्तीर् उपलक्ष्याक्रिय इति निरुद्ध-चित्त-वृत्तिर् योगी च कथ्यते । तेन न निरग्निः संन्यासी मन्तव्यो न चाक्रियो योगी मन्तव्य इति यथा-सङ्ख्यम् उभय-व्यतिरेको दर्शनीयः । एवं सति नञ्-द्वयम् अप्य् उपपन्नम् इति द्रष्टव्यम् ॥1॥

विश्वनाथः :

षष्ठेषु योगिनो योग-प्रकार-विजितात्मनः ।

मनसश् चञ्चलस्यापि नैश्चल्योपाय उच्यते ॥

अष्टाङ्ग-योगाभ्यासे प्रवृत्तेनापि चित्त-शोधकं निष्काम-कर्म न त्याज्यम् इत्य् आह कर्म-फलम् आश्रितोऽनपेक्षमाणः कार्यम् अवश्य-कर्तव्यत्वेन शास्त्र-विहितं कर्म यः करोति, स एव कर्म-फल-संन्यासात् संन्यासी, स एव विषय-भोगेषु चित्ताभावाद् योगी चोच्यते । न च निरग्निर् अग्निहोत्रादि-कर्म-मात्र-त्यागवान् एव सन्न्यास्य् उच्यते । न चाक्रियो न दैहिक-चेष्टा-शून्योऽर्ध-निमीलित-नेत्र एव योगी चोच्यते ॥1॥

बलदेवः :

षष्ठे योग-विधिः कर्म-शुद्धस्य विजितात्मनः ।

स्थैर्योपायश् च मनसोऽस्थिरस्यापीति कीर्त्यते ॥

proktaа karma-yogam aсцдмga-yoga-зiraskam upadekсyann дdau tau tad-upдyatvдt taа karma-yogam stauti bhagavдn anдзrita iti dvдbhyдm | karma-phalam paзv-anna-putra-svargдdi-kдmanдзrito’nicchan kдryam avaзya-kartavyatayд vihitaа karma yaщ karoti, sa saаnyдsй jпдna-yoga-niсцhaщ, yogй cдсцдмga-yoga-niсцhaщ sa eva | karma-yogenaiva tayoщ siddhir iti bhдvaщ | na niragnir agnihotrдdi-karma-tyдgй yati-veзaщ sannyдsй na cдkriyaщ зarйra-karma-tyдgй ardha-mudrita-netro yogй | atra yogam aсцдмgaа cikйrсьлда sahasд karma na tyдjyam iti matam ||1||

(6.2)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]