Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

काम-क्रोध-वियुक्तानां यतीनां यत-चेतसाम् । अभितो ब्रह्म-निर्वाणं वर्तते विदितात्मनाम् ॥

श्रीधरः : किं च कामेत्य् आदि । काम-क्रोधाभ्यां वियुक्तानाम् । यतीनां संन्यासिनाम् । संयत-चित्तानां ज्ञातात्म-तत्त्वानाम् अभित उभयतो जीवतां मृतानां च । न देहान्त एव तेषां ब्रह्मणि लयः, अपि तु जीवताम् अपि वर्तत इत्य् अर्थः ॥26॥

मधुसूदनः : पूर्वं काम-क्रोधयोर् उत्पन्नयोर् अपि वेगः सोढव्य इत्य् उक्तम् अधुना तु तयोर् उत्पत्ति-प्रतिबन्ध एव कर्तव्य इत्य् आह कामेति । काम-क्रोधयोर् वियोगस् तद्-अनुत्पत्तिर् एव तद्-युक्तानां काम-क्रोध-वियुक्तानाम् । अत एव यत-चेतसां संयत-चित्तानां यतीनां यत्न-शीलानां संन्यासिनां विदितात्मनां साक्षात्-कृत-परमात्मनाम् अभित उभयतो जीवतां मृतानां च तेषां ब्रह्म-निर्वाणं मोक्षो वर्तते नित्यत्वात्, न तु भविष्यति साध्यत्वाभावात् ॥26॥

विश्वनाथः : ज्ञातस् त्वं-पदार्थ-नाम-प्राप्त-परमात्म-ज्ञानानां कियता कालेन ब्रह्म-निर्वाण-सुखं स्याद् इत्य् अपेक्षायाम् आह कामेति । यत-चेतसाम् उपरत-मनसां क्षीण-लिङ्ग-शरीराणाम् इति यावत्, अभितः सर्वतो-भावेनैव वर्तत एवेति ब्रह्म-निर्वाणे तस्य नैवातिविलम्बम् इति भावः ॥26॥

बलदेवः : ईदृशान् परमात्माप्य् अनुवर्तत इत्य् आह कामेति । यतीनां प्रयत्नवतां तान् अभितो ब्रह्म वर्तत इत्य् अर्थः । यद् उक्तं—

दर्शन-ध्यान-संस्पर्शैर् मत्स्य-कूर्म-विहङ्गमाः ।

स्वान्य् अपत्यानि पुष्णन्ति तथाहम् अपि पद्मज ॥ इति ॥26॥

(5.27-28)

स्पर्शान् कृत्वा बहिर् बाह्यांश् चक्षुश् चैवान्तरे भ्रुवोः ।

प्राणापानौ समौ कृत्वा नासाभ्यन्तर-चारिणौ ॥

यतेन्द्रिय-मनो-बुद्धिर् मुनिर् मोक्ष-परायणः ।

विगतेच्छा-भय-क्रोधो यः सदा मुक्त एव सः ॥

श्रीधरः : स योगी ब्रह्म-निर्वाणम् इत्य् आदिषु योगी मोक्षम् अवाप्नोतीत्य् उक्तम् । तम् एव योगं सङ्क्षेपेणाह स्पर्शान् इति द्वाभ्याम् । बाह्या एव स्पर्शा रूप-रसादयो विषयाश् चिन्तिताः सन्तोऽन्तः प्रविशन्ति । तांस् तच्-चिन्ता-त्यागेन बहिर् एव कृत्वा । चक्षुर् भ्रुवोर् अन्तरे भ्रू-मध्य एव कृत्वात्यन्तं नेत्रयोर् निमीलने हि निद्रया मनो लीयते । उन्मीलने च बहिः प्रसरति । तद्-उभय-दोष-परिहारार्थम् अर्ध-निमीलनेन भ्रू-मध्ये दृष्टिं निधायेत्य् अर्थः । उच्छ्वास-निःश्वास-रूपेण नासिकयोर् अभ्यन्तरे चरन्तौ प्राणापानाव् ऊर्ध्वाधो-गति-रोधेन समौ कृत्वा, कुम्भकं कृत्वेत्य् अर्थः । यद् वा प्राणोऽयं यथा न भैर् निर्याति यथा चापानोऽन्तर् न प्रविशति, किन्तु नासा-मध्य एव द्वाव् अपि यथा चरतस् तथा मन्दाभ्याम् उच्छ्वास-निःश्वासाभ्यां समौ कृत्वेति ॥27॥

यतेति । अनेनोपायेन यताः संयता इन्द्रिय-मनो-बुद्धयो यस्य । मोक्ष एव परम् अयनं प्राप्यं यस्य । अत एव विगता इच्छा-भय-क्रोधा यस्य । एवंभूतो यो मुनिः स सदा जीवन्न् अपि मुक्त एवेत्य् अर्थः ॥27-28॥

मधुसूदनः : पूर्वम् ईश्वरार्पित-सर्व-भावस्य कर्म-योगेनान्तः-करण-शुद्धिस् ततः सर्व-कर्म-संन्यासस् ततः श्रवणादि-परस्य तत्त्व-ज्ञानं मोक्ष-साधनम् उदेतीत्य् उक्तम् । अधुना स योगी ब्रह्म-निर्वाणम् इत्य् अत्र सूचितं ध्यान-योगं सम्यग्-दर्शन-स्यान्तरङ्ग-साधनं विस्तरेण वक्तुं सूत्र-स्थानीयांस् त्रीन् श्लोकान् आह भगवान् । एतेषाम् एव वृत्ति-स्थानीयः कृत्स्नः षष्ठोऽध्यायो भविष्यति । तत्रापि द्वाभ्यां सङ्क्षेपेण योग उच्यते । तृतीयेन तु तत्-फलं परमात्म-ज्ञानम् इति विवेकः ।

स्पर्शान् शब्दादीन् बाह्यान् बहिर् भवान् अपि श्रोत्रादि-द्वारा तत्-तद्-आकारान्तः-करण-वृत्तिभिर् अन्तः-प्रविष्टान् पुनर् बहिर् एव कृत्वा पर-वैराग्य-वशेन तत्-तद्-आकारां वृत्तिम् अनुत्पाद्येत्य् अर्थः । यद्य् एत आन्तरा भवेयुस् तदोपाय-सहस्रेणापि बहिर् न स्युः स्वभाव-भङ्ग-प्रसङ्गात् । बाह्यानां तु राग-वशाद् अन्तः-प्रविष्टानां वैराग्येण बहिर् गमनं सम्भवतीति वदितुं बाह्यान् इति विशेषणम् । तद् अनेन वैराग्यम् उक्त्वाभ्यासम् आह चक्षुश् चैवान्तरे भ्रुवोः कृत्वेत्य् अनुषज्यते । अत्यन्त-निमीलने हि निद्राख्या लयात्मिका वृत्तिर् एका भवेत् । प्रसारेण तु प्रमाण-विपर्यय-विवेक-विकल्प-स्मृतयश् चतस्रो विक्षेपात्मिका वृत्तयो भवेयुः । पञ्चापि तु वृत्तयो निरोद्धव्या इति अर्ध-निमीलनेन भ्रू-मध्ये चक्षुषो निधानम् । तथा प्राणापानौ समौ तुल्याव् ऊर्ध्वाधो-गति-विच्छेदेन नासाभ्यन्तर-चारिणौ कुम्भकेण कृत्वा, अनेनोपायेन यताः संयता इन्द्रिय-मनो-बुद्धयो यस्य स तथा । मोक्ष-परायणः सर्व-विषय-विरक्तो मुनिर् मनन-शीलो भवेत् । विगतेच्छा-भय-क्रोध इति वीर्त-राग-भय-क्रोध इत्य् अत्र व्याख्यातम् । एतादृशो यः संन्यासी सदा भवति मुक्त एव सः । न तु तस्य मोक्षः कर्तव्योऽस्ति । अथवा य एतादृशः स सदा जीवन्न् अपि मुक्त एव ॥27-28॥

viçvanäthaù : tad evam йзvarдrpita-niсkдma-karma-yogenдntaщ-karaлa-зuddhiщ | tato jпдnaа tvaа-padдrtha-viсayakam | tatas tat-padдrtha-jпдnдrthaа bhaktiщ | tad-uttha-jпдnena guлдtйtena brahmдnubhava ity uktam | idдnйа niсkдma-karma-yogena зuddhдntaщkaraлasyдсцдмga-yogaа brahmдnubhava-sдdhanaа jпдna-yogдd apy utkесцatvena сaсцhдdhyдye vaktuа tat-sьtra-rьpaа зloka-trayam дha sparздn iti | bдhyд eva зabda-sparзa-rьpa-rasa-gandhдщ sparзa-зabda-vдcyдщ | manasi praviзya ye vartante tдn, tasmдn manasaщ sakдздd bahiсkеtya viсayebhyo manaщ pratyдhеtyety arthaщ | cakсuсй ca bhruvor antare madhye kцvд netrayoщ sampьrлa-nimйlane nidrayд mano lйyata unmйlanena bahiщ prasarati | tad-ubhaya-doсa-parihдrдrtham ardha-nimйlanena bhrь-madhye dесцiа nidhдyocchvдsa-niзvдsa-rьpeлa nдsikayor abhyantare carantau prдлдpдnдv ьrdhvдdho-gati-nirodhena samau kеtvд | yatд vaзйkеtд indriyдdayo yena saщ ||27-28||

बलदेवः : अथ कर्मणा निष्कामेण विशुद्ध-मनाः समुदितात्म-ज्ञानस् तद्-दर्शनाय समाधिं कुर्याद् इति साङ्गं योगं सूचयन्न् आह स्पर्शान् इति । स्पर्शा शब्दादयो विषयास् ते बाह्या एव स्मृताः सन्तो मनसि प्रविशन्ति । तांस् तत्-स्मृति-परित्यागेन बहिष्कृत्य विषयेभ्यो मनः प्रत्याहृत्येत्य् अर्थः । भ्रुवोर् अन्तरे मध्ये चक्षुश् च क्ट्वा नेत्रयोः संनिमीलने निद्रया मनसो लयः । प्रोन्मीलने च बहिस् तस्य प्रसारः स्यात् । तद्-उभय-विनिवृत्तयेऽर्ध-निमीलनेन भ्रू-मध्ये दृष्टिं निधायेत्य् अर्थः । तथा नासाभ्यन्तर-चारिणौ प्राणापानाव् ऊर्ध्वाधो-गति-निरोधेन समौ तुल्यौ कृत्वा कुम्भयित्वेत्य् अर्थः । एतेनोपायेन यता आत्मावलोकनाय स्थापिता इन्द्रियादयो येन सः | मुनिर् आत्म-मनन-शीलः । मोक्ष-परायणो मोक्षैक-प्रयोजनः । अतो विगतेच्छादिः । ईदृशो यः सर्वदा फल-कालवत् साधन-कालेऽपि मुक्त एव ॥27-28॥

(5.29)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]