Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

योऽन्तः-सुखोऽन्तरारामस् तथान्तर्-ज्योतिर् एव यः । स योगी ब्रह्म-निर्वाणं ब्रह्म-भूतोऽधिगच्छति ॥

श्रीधर : न केवलं काम-क्रोध-वेग-संहरण-मात्रेण मोक्षं प्राप्नोति । अपि तु योऽन्तः-सुख इति । अन्तरात्मन्य् एव सुखं यस्य । न विषयेषु । अन्तर् एवाराम आक्रीडा यस्य न बहिः । अन्तर् एव ज्योतिर् दृष्टिर् यस्य । न गीत-नृत्यादिषु । स एवं ब्रह्मणि भूतः स्थितः सन् ब्रह्मणि निर्वाणं लयम् अधिगच्छति प्राप्नोति ॥24॥

मधुसूदनः : काम-क्रोध-वेग-सहन-मात्रेणैव मुच्यन्ते इति न, किन्तु योऽन्तर् इति ।

अन्तर्-बाह्य-विषय-निरपेक्षम् एव स्वरूप-भूतं सुखं यस्य सोऽन्तः-सुखो बाह्य-विषय-जनित-सुख-शून्य इत्य् अर्थः । कुतो बाह्य-सुखाभावस् तत्राह अन्तर् आत्मन्य् eva na tu stry-आदि-विषये बाह्य-सुख-साधन आराम आरमणं क्रीडा यस्य सोऽन्तर्-आरामस् त्यक्त-सर्व-परिग्रहत्वेन बाह्य-सुख-साधन-शून्य इत्य् अर्थः ।

ननु त्यक्त-सर्व-परिग्रहस्यापि यतेर् यदृच्छोपनतैः कोकिलादि-मधुर-शब्द-श्रवण-मन्द-पवन-स्पर्शन-चन्द्रोदय-मयूर-नृत्यादि-दर्शनाति-मधुर-शीतल-गङ्गोदक-पान-केतकी-कुसुम-सौरभाद्य्-अवघ्राणादिभिर् ग्राम्यैः सुखोत्पत्ति-सम्भवात् कथं बाह्य-सुख-तत्-साधन-शून्यत्वम् इति तत्राह तथान्तर्-ज्योतिर् एव यः | यथान्तर् एव सुखं न बाह्यैर् विषयैस् तथान्तर् एवात्मनि ज्योतिर् विज्ञानं न बाह्यैर् इन्द्रियैर् यस्य सोऽन्तर्-ज्योतिः श्रोत्रादि-जन्य-शब्दादि-विषय-विज्ञान-रहितः । एव-कारो विशेषण-त्रयेऽपि सम्बध्यते । समाधि-काले शब्दादि-प्रतिभासाभावाद् व्युत्थान-काले तत्-प्रतिभासेऽपि मिथ्यात्व-निश्चयान् न बाह्य-विषयैस् तस्य सुखोत्पत्ति-सम्भव इत्य् अर्थः ।

य एवं यथोक्त-विशेषण-सम्पन्नः स योगी समाहितो ब्रह्म-निर्वाणं ब्रह्म परमानन्द-रूपं कल्पित-द्वैतोपशम-रूपत्वेन निर्वाणं तद् एव, कल्पित-भावस्याधिष्ठानात्मकत्वात् । अविद्यावरण-निवृत्त्याधिगच्छति नित्य-प्राप्तम् एव प्राप्नोति । यतः सर्वदैव ब्रह्म-भूतो नान्यः । ब्रह्मैव सन् ब्रह्माप्य् एति इति श्रुतेः । अवस्थितेर् इति काश-कृत्स्नः इति न्यायाच् च ॥24॥

विश्वनाथ— यस् तु संसारातीतस् तस्य तु ब्रह्मानुभव एव सुखम् इत्य् आह य इति । अन्तरात्मन्य् एव सुखं यस्य सः । यतोऽन्तरात्मन्य् एव रमते, अतोऽन्तरात्मन्य् एव ज्योतिर् दृष्टिर् यस्य सः ॥24॥

बलदेव— यत् प्रीत्या तं सोढुं शक्तस् तद् आह योऽन्तर् इति । अन्तर्वर्तिनानुभूतेनात्मना सुखं यस्य सः, तेनैवारामः क्रीडा यस्य सः । तस्मिन्न् एव ज्योतिर् दृष्टिर् यस्य सः । ईदृशो योगी निष्काम-कर्मी ब्रह्म-भूतो लब्ध-शुद्ध-जैव-स्वरूपो ब्रह्माधिगच्छति परमात्मानं लभते । निर्वाणं मोक्ष-रूपं तेनैव तल्-लाभात् ॥24॥

(5.25)

लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः । छिन्न-द्वैधा यतात्मानः सर्व-भूत-हिते रताः ॥

श्रीधरः : किं च लभन्त इति । ऋषयः सम्यग्-दर्शिनः । क्षीणं कल्मषं येषाम् । सर्वेषां भूतानां हिते रताः कृपलवः । ते ब्रह्म-निर्वाणं मोक्षं लभन्ते ॥25॥

मधुसूदनः : मुक्ति-हेतोर् ज्ञानस्य साधनान्तराणि विवृण्वन्न् आह लभन्त इति । प्रथमं यज्ञादिभिः क्षीण-कल्मषाः । ततोऽन्तःकरण-शुद्धया ऋषयः सूक्ष्म-वस्तु-विवेचन-समर्थाः संन्यासिनः । ततः श्रवणादि-परिपाकेण च्छिन्न-द्वैधा निवृत्त-सर्व-संशयाः । ततो निदिध्यासन-परिपाकेण संयतात्मानः परमात्मन्य् एवैकाग्र-चित्ताः । एतादृशाश् च द्वैतादर्शित्वेन सर्व-भूत-हिते रता हिंसा-शून्या ब्रह्म-विदो ब्रह्म-निर्वाणं लभन्ते ।

यस्मिन् सर्वाणि भूतानि आत्मैवाभूद् विजानतः ।

तत्र को मोहः कः शोक एकत्वम् अनुपश्यतः ॥ इति श्रुतेः ।

बहु-वचनम्, तद् यो देवानां इत्य्-आदि-श्रुत्य्-उक्तानियम-प्रदर्शनार्थम् ॥25॥

विश्वनाथः : एवं बहव एव साधन-सिद्धा भवन्तीत्य् आह लभन्त इति ॥25॥

बलदेवः : एवं साधन-सिद्धा बहव भवन्तीत्य् आह लभन्त इति । ऋषयस् तत्त्व-द्रष्टारः । छिन्न-द्वैधा विनष्ट्-संशयाः । स्फुटम् अन्यत् ॥25॥

(5.26)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]