Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

शक्नोतीहैव यः सोढुं प्राक् शरीर-विमोक्षणात् । काम-क्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥

श्रीधरः : यस्मान् मोक्ष एव परमः पुरुषार्थः । तस्य च काम-क्रोध-वेगोऽतिप्रतिपक्षः । अतस् तत्-सहन-समर्थ एव मोक्ष-भाग् इत्य् आह शक्नोतीति । कामात् क्रोधाच् चोद्भवति यो वेगो मनो-नेत्रादि-क्षोभादि-लक्षणः । तम् इहैव तद्-उत्तर-समय एव यो नरः सोढुं प्रतिरोद्धुं शक्नोति, तद् अपि न क्षण-मात्रम् । किन्तु शरीर-विमोक्षणात् प्राक्, यावद्-देह-पातम् इत्य् अर्थः । य एवंभूतः स एव युक्तः समाहितः सुखी च भवति । नान्यः । यद् वा मरणाद् ऊर्ध्वं विलपन्तीभिर् युवतीभिर् आलिङ्ग्यमानोऽपि पुत्रादिभिर् दह्यमानोऽपि यथा प्राण-शून्यः काम-क्रोध-वेगं सहते तथा मरणात् प्राग् अपि जीवन्न् एव यः सहते स एव युक्तः सुखी चेत्य् अर्थः । तद् उक्तं वशिष्ठेन—

प्राणे गते यथा देहः सुखं दुःखं न विन्दति ।

तथा चेत् प्राण-युक्तोऽपि स कैवल्याश्रयो भवेत् ॥ इति ॥23॥

मधुसूदनः : सर्वानर्थ-प्राप्ति-हेतुर् दुर्निवारोऽयं श्रेयो-मार्ग-प्रतिपक्षः कष्टतमो दोषो महता यत्नेन मुमुक्षुणा निवारणीय इति यत्नाधिक्य-विधानाय पुनर् आह शक्नोतीति । आत्मनोऽनुकूलेषु सुख-हेतुषु दृश्यमानेषु स्मर्यमाणेषु वा तद्-गुणानुसन्धानाभ्यासेन यो रत्य्-आत्मको गर्धोऽभिलाषस् तृष्णा लोभः स कामः । स्त्री-पुंसयोः परस्पर-व्यतिकराभिलाषे त्व् अत्यन्त-निरूढः काम-शब्दः । एतद्-अभिलाषेण कामः क्रोधस् तथा लोभ इत्य् अत्र धन-तृष्णा लोभः स्त्री-व्यतिकर-तृष्णा काम इति काम-लोभौ पृथग् उक्तौ । इह तु तृष्णा-सामान्याभिप्रायेण काम-शब्दः प्रयुक्त इति लोभः पृथङ् नोक्तः । एवम् आत्मनः प्रतिकूलेषु दुःख-हेतुषु दृश्यमानेषु श्रूयमाणेषु वा तद्-दोषानुसन्धानाभ्यासेन यःप्रज्वलनात्मको द्वेषो मन्युः स क्रोधः । तयोर् उत्कटावस्था लोक-वेद-विरोध-प्रतिसन्धान-प्रतिबन्धकतया लोक-वेद-विरुद्ध-प्रवृत्त्य्-उन्मुखत्व-रूपा नदी-वेग-साम्येन वेग इत्य् उच्यते । यथा हि नद्या वेगो वर्षास्व् अतिप्रबलतया लोक-वेद-विरोध-प्रतिसन्धानेनानिच्छन्तम् अपि गर्ते पातयित्वा मज्जयति चाधो नयति च, तथा काम-क्रोधयोर् वेगो विषयाभिध्यानाभ्यासेन वर्षा-काल-स्थानीयेनातिप्रबलो लोक-वेद-विरोध-प्रतिसन्धानेनानिच्छन्तम् अपि विषय-गर्ते पातयित्वा संसार-समुद्रे मज्जयति चाधो महा-नरकान् नयति चेति वेग-पद-प्रयोगेण सूचितम् । एतच् च अथ केन प्रयुक्तोऽयम् [गीता 3.36] इत्य् अत्र निवृत्तम् ।

तम् एतादृशं काम-क्रोधोद्भवं वेगम् अन्तःकरण-प्रक्षोभ-रूपं स्तम्भ-स्वेदाद्य्-अनेक-बाह्य-विकार-लिङ्गम् ä-शरीर-विमोक्षणाच् छरीर-विमोक्षण-पर्यन्तम् अनेक-निमित्त-वशात् सर्वदा सम्भाव्यमानत्वेनाविस्रम्भणीयम् अन्तर् उत्पन्न-दोष-दर्शनाभ्यासजेन वशीकार-संज्ञक-वैराग्येण सोढुं तद्-अनुरूप-कार्यासम्पादनेनानर्थकं कर्तुं शक्नोति समर्थो भवति, स एव युक्तो योगी, स एव सुखी, स एव नरः पुमान् पुरुषार्थ-सम्पादनात् । तद्-इतरस् त्व् आहार-निद्रा-भय-मैथुनादि-पशु-धर्म-मात्र-रतत्वेन मनुष्याकारः पशुर् एवेति भावः ।

ä-शरीर-विमोक्षणाद् इत्य् अत्रान्यद् व्याख्यानम्— यथा मरणाद् ऊर्ध्वं विलपन्तीभिर् युवतीभिर् आलिङ्ग्यमानोऽपि पुत्रादिभिर् दह्यमानोऽपि प्राण-शून्यत्वात् काम-क्रोध-वेगं सहते, तथा मरणात् प्राग् अपि जीवन्न् एव यः सहते स युक्त इत्य् आदि । अत्र यदि मरणवज् जीवनेऽपि काम-क्रोधानुत्पत्ति-मात्रं ब्रूयात् तदैतद् युज्यते । यथोक्तं वशिष्ठेन—

प्राणे गते यथा देहः सुखं दुःखं न विन्दति ।

तथा चेत् प्राण-युक्तोऽपि स कैवल्याश्रमे वसेत् ॥ इति ।

इह तूपन्नयोः काम-क्रोधयोर् वेग-सहने प्रस्तुते तयोर् अनुत्पत्ति-मात्रं न दार्ष्टान्त इति किम् अतिनिर्बन्धेन ॥23॥

विश्वनाथः : संसार-सिन्धौ पतितोऽप्य् एष एव योगी एष एव सुखीत्य् आह शक्नोतीति ॥23॥

बलदेवः : शक्नोतीहैव यः सोढुं प्राक् शरीर-विमोक्षणात् । काम-क्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥23॥

(5.24)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]