Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

बाह्य-स्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम् । स ब्रह्म-योग-युक्तात्मा सुखम् अक्षयम् अश्नुते ॥

श्रीधरः : मोह-निवृत्त्या बुद्धि-स्थैर्ये हेतुम् आह बाह्य-स्पर्शेष्व् इति । इन्द्रियैः स्पृश्यन्त इति स्पर्शा विषयाः । बाह्येन्द्रिय-विषयेष्व् असक्तात्मानासक्त-चित्तः । आत्मनि अन्तः-करणे यद् उपशमात्मकं सात्त्विकं सुखम् तद् विन्दति लभते । स चोपशमं सुखं लब्ध्वा ब्रह्मणि योगेन समाधिना युक्तस् तदैक्यं प्राप्त आत्मा यस्य सोऽक्षयं सुखम् अश्नुते प्राप्नोति ॥21॥

मधुसूदनः : ननु बाह्य-विषय-प्रीतेर् अनेक-जन्मानुभूतत्वेनातिप्रचलत्वात् तद्-आसक्त-चित्तस्य कथम् अलौकिके ब्रह्मणि दृष्ट-सर्व-सुख-रहिते स्थितिः स्यात् । परमानन्द-रूपत्वाद् इति चेत्, न । तद्-आनन्दस्याननुभूत-चरत्वेन चित्त-स्थिति-हेतुत्वाभावात् । तद् उक्तं वार्त्तिके—

अप्य् आनन्दः श्रुतः साक्षान् मानेनाविषयीकृतः ।

दृष्टानन्दाभिलाषं स न मन्दीकर्तुम् अप्य् अलम् ॥ इति ।

तत्राह बाह्येति । इन्द्रियैः स्पृश्यन्त इति स्पर्शाः शब्दादयः । ते च बाह्या अनात्म-धर्मत्वात् । तेष्व् असक्तात्मानासक्त-चित्तस् तृष्णा-शून्यतया विरक्तः सन्न् आत्मनि अन्तः-करण एव बाह्य-विषय-निरपेक्षं यद् उपशमात्मकं सुखं तद् विन्दति लभते निर्मल-सत्त्व-वृत्त्या । तद् उक्तं भारते—

यच् च काम-सुखं लोके यच् च दिव्यं महत् सुखम् ।

तृष्णा-क्षय-सुखस्यैते नार्हतः षोडशीं कलाम् ॥ इति ।

अथवा प्रत्यग्-आत्मनि त्वं-पदार्थे यत् सुखं स्वरूप-भूतं सुषुप्ताव् अनुभूयमानं बाह्य-विषयासक्ति-प्रतिबन्धाद् अलम्भमानं तद् एव तद्-अभावाल् लभते ।

न केवलं त्वं-पदार्थ-सुखम् एव लभते किन्तु तत्-पदार्थैक्यानुभवेन पूर्ण-सुखम् अपीत्य् आह स तृष्णा-शून्यो ब्रह्मणि परमात्मनि योगः समाधिस् तेन युक्तस् तस्मिन् व्यापृत आत्मान्तः-करणं यस्य स ब्रह्म-योग-युक्तात्मा । अथवा ब्रह्मणि तत्-पदार्थे योगेन वाक्यार्थानुभव-रूपेण समाधिना युक्त ऐक्यं प्राप्त आत्मा त्वं-पदार्थ-स्वरूपं यस्य स तथा । सुखम् अक्षयम् अनन्तं स्व-स्वरूप-भूतम् अश्नुते व्याप्नोति सुखानुभव-रूप एव सर्वदा भवतीत्य् अर्थः । नित्येऽपि वस्तुन्य् अविद्यानिवृत्त्य्-अभिप्रायेण धात्व्-अर्थ-योग औपचारिकः । तस्माद् आत्मन्य् अक्षय-सुखानुभवार्थी सन् बाह्य-विषय-प्रीतेः क्षणिकाया महा-नरकानुबन्धिन्याः सकाशाद् इन्द्रियाणि निवर्तयेत् तावतैव च ब्रह्मणि स्थितिर् भवतीत्य् अभिप्रायः ॥21॥

विश्वनाथः : स च बाह्य-स्पर्शेषु विषय-सुखेष्व् असक्तात्मा अनासक्त-मनाः । तत्र हेतुर् आत्मनि जीवात्मनि परमात्मानं विन्दति सति प्राप्ते यत् सुखं तद् अक्षयं सुखम् । स एवाश्नुते प्राप्नोति, न हि निरन्तरम् अमृतास्वादिने मृत्तिका रोचत इति भावः ॥21॥

बलदेवः : पउर्वउत्तर्येण स्व-परात्मानाव् अनुभवतीत्य् आह बाह्येति । बाह्य-स्पर्शेषु शब्दादि-विषयानुभवेषु असक्तात्मा सन् यदात्मनि स्व-स्वरूपेऽनुभूयमाने सुखम् तदादौ विन्दति, तद् उत्तरं ब्रह्मणि परमात्मनि योगः समाधिस् तद्-युक्तात्मा सन् यद् अक्षयं महद्-अनुभव-लक्षणं सुखम् तद् अश्नुते लभते ॥21॥

(5.22)

ये हि संस्पर्शजा भोगा दुःख-योनय एव ते ।

आद्य्-अन्त-वन्तः कौन्तेय न तेषु रमते बुधः ॥

श्रीधरः : ननु प्रिय-विषय-भोगानाम् अपि निवृत्तेः कथं मोक्षः पुरुषार्थः स्यात् । तत्राह ये हीति । संस्पर्शा विषयास् तेभ्यो जाता ये भोगाः सुखानि । ते हि वर्तमान-कालेऽपि स्पर्धासूयादि-व्याप्तत्वाद् दुःखस्यैव योनयः कारण-भूताः । तथादिमन्तोऽन्तवन्तश् च । अतो विवेकी तेषु न रमते ॥22॥

मधुसूदनः : ननु बाह्य-विषय-प्रीति-निवृत्ताव् आत्मन्य् अक्षय-सुखानुभवस् तस्मिंश् च सति तत्-प्रसादाद् एव बाह्य-विषय-प्रीति-निवृत्तिर् इतीतरेतराश्रय-वशान् नैकम् अपि सिध्येद् इत्य् आशङ्क्य विषय-दोष-दर्शनाभ्यासेनैव तत्-प्रीति-निवृत्तिर् भवतीति परिहारम् आह ये हीति । हि यस्माद् ये संस्पर्शजा विषयेन्द्रिय-सम्बन्ध-जा भोगाः क्षुद्र-सुख-लवानुभवा इह वा परत्र वा राग-द्वेषादि-व्याप्तत्वेन दुःख-योनय एव ते । ते सर्वेऽपि ब्रह्म-लोक-पर्यन्तं दुःख-हेतव एव । तद् उक्तं विष्णु-पुराणे—

यावतः कुरुते जन्तुः संबन्धान् मनसः प्रियान् ।

तावन्तोऽस्य निस्वन्यन्ते हृदये शोक-शङ्कवः ॥ इति ।

एतादृशा aî न स्थिराः किन्तु आद्य्-अन्त-वन्तः । आदिर् विषयेन्द्रिय-संयोगोऽन्तश् च तद्-वियोग एवं तौ विद्येते येषां ते पूर्वापरयोर् असत्त्वान् मध्ये स्वप्नवद् आविर्भूताः क्षणिका मिथ्या-भूताः । तद् उक्तं गौडपादाचार्यैः—आदाव् अन्ते च यत् त्व् अस्ति वर्तमानेऽपि तत् तथा इति ।

यस्माद् एवं तस्मात् तेषु बुधो विवेकी न रमते प्रतिकूल-वेदनीयत्वाच् च प्रीतिम् अनुभवति । तद् उक्तं भगवता पतञ्जलिना परिणाम-ताप-संस्कार-दुःखैर् गुण-वृत्ति-विरोधाच् च दुःखम् एव सर्वं विवेकिनः [यो.सू. 2.15] इति । सर्वम् अपि विषय-सुखं दृष्टम् आनुश्रविकं च दुःखम् एव प्रतिकूल-वेदनीयत्वात् । विवेकिनः परिज्ञात-क्लेशादि-स्वरूपस्य न त्व् अविवेकिनः । अक्षि-पात्र-कल्पो हि विद्वान् अत्यल्प-दुःख-लेशेनाप्य् उद्विजते यथोर्ण-तन्तुर् अतिसुकुमारोऽप्य् अक्षि-पात्रे न्यस्तः स्पर्शेन दुःखयति नेतरेष्व् अङ्गेषु तद्वद् विवेकिन एव मधु-विष-संपृक्तान्न-भोजनवत् सर्वम् अपि भोग-साधनं काल-त्रयेऽपि क्लेशानुबिद्धत्वाद् दुःखं न मूढस्य बहुविध-दुःख-सहिष्णोर् इत्य् अर्थः । तत्र परिणाम-ताप-संस्कार-दुःखैर् इति भूत-वर्तमान-भविष्य्त्-कालेऽपि दुःखानुबिद्धत्वाद् औपाधिकं दुःखत्वं विषय-सुखस्योक्तं, गुण-वृत्ति-विरोधाच् चेत्य् अनेन स्वरूपतोऽपि दुःखत्वम् । तत्र परिणामश् च तापश् च संस्कारश् च त एव दुःखानि तैर् इत्य् अर्थः । इत्थं-भूत-लक्षणे तृतीया । तथा हि— रागानुबिद्ध एव सर्वोऽपि सुखानुभवः । न हि तत्र न रज्यति तेन सुखी चेति सम्भवति । राग एव च पूर्वम् उद्भूतः सन् विषय-प्राप्त्या सुख-रूपेण परिणमते । तस्य च प्रतिक्षणं वर्धमानत्वेन स्व-विषयाप्राप्ति-निबन्धन-दुःखस्यापरिहार्यत्वाद् दुःख-रूपतैव । या हि भोगेष्व् इन्द्रियाणाम् उपशान्तिः परितृप्तत्वात् तत् सुखम् । या लौल्याद् अनुपशान्तिस् तद् दुःखम् । न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम् । यतो भोगाभ्यासम् अनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणां । स्मृतिश् च—

न जातु कामः कामानाम् उपभोगेन शाम्यति ।

हविषा कृष्ण-वर्त्मैव भूय एवाभिवर्धते ॥ [भा.पु.9.19.14] इति ।

तस्माद् दुःखात्मक-राग-परिणामत्वाद् विषय-सुखम् अपि दुःखम् एव कार्य-कारणयोर् अभेदाद् इति परिणाम-दुःखत्वम् ।

तथा सुखानुभव-काले तत्-प्रतिकूलानि दुःख-साधनानि द्वेष्टि । नानुपहत्य भूतान्य् उपभोगः सम्भवतीति भूतानि च हिनस्ति । द्वेषश् च सर्वाणि दुःख-साधनानि मे मा भूवन्न् इति सङ्कल्प-विशेषः । न च तानि सर्वाणि कश्चिद् अपि परिहर्तुं शक्नोति । अतः सुखानुभव-कालेऽपि तत्-परिपन्थिनं प्रति द्वेषस्य सर्वदैवावस्थितत्वात् ताप-दुःखं दुष्परिहारम् एव । तापो हि द्वेषः । एवं दुःख-साधनानि परिहर्तुम् अशक्तो मुह्यति चेति मोह-दुःखतापि व्याख्येया । तथा चोक्तं योग-भाष्य-कारैः—सर्वस्य द्वेषानुबिद्धश् चेतनाचेतन-साधनाधीनस् तापानुभव इति । तत्रास्ति द्वेषजः कर्माशयः । सुख-साधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते । ततः परम् अनुगृणात्य् उपहन्ति चेति परानुरह-पीडाभ्यां धर्माधर्माव् उपचिनोति । न कर्माशयो लोभान् मोहाच् च भवति इत्य् एषा ताप-दुःखतोच्यते । तथा वर्तमानः सुखानुभवः स्व-विनाश-काले संस्कारम् आधत्ते । स च सुख-स्मरणं, तच् च रागं, स च मनः-काय-वचन-चेष्टां, सा च पुण्यापुण्य-कर्माशयौ, तौ च जन्मादीति संस्कार-दुःखता । एवं ताप-मोहयोर् अपि संस्कारौ व्याख्येयौ ।

एवं काल-त्रयेऽपि दुःखानुवेधाद् विषय-सुखं दुःखम् एवेत्य् उक्त्वा स्वरूपतोऽपि दुःखताम् आह गुण-वृत्ति-विरोधाच् च । गुणाः सत्त्व-रजस्-तमांसि सुख-दुःख-मोहात्मकाः परस्पर-विरुद्ध-स्वभावा अपि तैल-वर्त्य्-अग्नय इव दीपं पुरुष-भोगोपयुक्तत्वेन त्र्य्-आत्मकम् एकं कार्यम् आरभन्ते तत्रैकस्य प्राधान्ये द्वयोर् गुण-भावात् प्रधान-मात्र-व्यपदेशेन सात्त्विकं राजसं तामसम् इति त्रिगुणम् अपि कार्यम् एकेन गुणेन व्यपदिश्यते । तत्र सुखोपभोग-रूपोऽपि प्रत्यय उद्भूत-सत्त्व-कार्यत्वेऽप्य् अनुद्भूत-रजस्-तमः-कार्यत्वात् त्रिगुणात्मक एव । तथा च सुखात्मकत्ववद् दुःखात्मकत्वं विषादात्मकत्वं च तस्य ध्रुवम् इति दुःखम् एव सर्वं विवेकिनः । न चैतादृशोऽपि प्रत्ययः स्थिरः । यस्माच् चलं च गुण-वृत्तम् इति क्षिप्र-परिणामि चित्तम् उक्तम् ।

नन्व् एकः प्रत्ययः कथं परस्पर-विरुद्ध-सुख-दुःख-मोहत्वान्य् एकदा प्रतिपद्यत इति चेत्, न । उद्भूतानुद्भूतयोर् विरोधाभावात् । सम-वृत्तिकानाम् एव हि गुणानां युगपद् विरोधो न विषम-वृत्तिकानाम् । यथा धर्म-ज्ञान-वैराग्यैश्वर्याणि लब्ध-वृत्तिकानि लब्ध-वृत्तिकैर् एवाधर्माज्ञानावैराग्यानैश्वर्यैः सह विरुध्यन्ते न तु स्वरूप-सद्भिः । प्रधानस्य प्रधानेन सह विरोधो न तु दुर्बलेनेति हि न्यायः । एवं सत्त्व-रजस्-तमांस्य् अपि परस्परं प्राधान्य-मात्रं युगपन् न सहन्ते न तु सद्-भावम् अपि ।

एतेन परिणाम-ताप-संस्कार-दुःखेष्व् अपि राग-द्वेष-मोहानां युगपत् सद्-भावो व्याख्यातः प्रसुप्त-तनु-विच्छिन्नोदार-रूपेण क्लेशानां चतुर्-अवस्थत्वात् । तथा हि— अविद्यास्मिता-राग-द्वेषाभिनिवेशाः पञ्च-क्लेशाः । अविद्या क्षेत्रम् उत्तरेषां प्रसुप्त-तनु-विच्छिन्नोदाराणाम् । अनित्याशुचि-दुःखानात्मसु नित्य-शुचि-सुखात्म-ख्यातिर् अविद्या । दृग्-दर्शन-शक्त्योर् एकात्मतैवास्मिता । सुखनुशयी रागः । दुःखानुशयी द्वेषः । स्वरस-वाही विदुषोऽपि तथारूढोऽभिनिवेशः । ते प्रतिप्रसव-हेयाः सूक्ष्माः । ध्यान-हेयास् तद्-वृत्तयः । क्लेश-मूलः कर्माशयो दृष्टादृष्ट-जन्म-वेदनीयः । सति मूले तद्-विपाको जात्यायुर् भोगाः [यो.सू. 2.3-13] इति पातञ्जलानि सूत्राणि । तत्रातस्मिंस् तद्-बुद्धिर् विपर्ययो मिथ्या-ज्ञानम् अविद्येति पर्यायाः । तस्या विशेषः संसार-निदानम् । तत्रानित्ये नित्य-बुद्धिर् यथा— ध्रुवा पृथिवी ध्रुवा स-चन्द्र-तारका द्यौर् अमृता दिवौकस इति । अशुचौ परम-बीभत्से काये शुचि-बुद्धिर् यथा नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्व्-अमृतावयव-निर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते नीलोत्पल-पत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीव-लोकम् आश्वासयतीवेति कस्य केन सम्बन्धः ।

स्थानाद् बीजाद् उपष्टम्भान्

निष्यन्दान् निधनाद् अपि ।

कायम् आधेय-शौचत्वात्

पण्डिता ह्य् अशुचिं विदुः ॥ इति च वैयासकि-श्लोकः ।

एतेनापुण्ये पुण्य-प्रत्ययोऽनर्थे चार्थ-प्रत्ययो व्याख्यातः । दुःखे सुख-ख्यातिर् उदाहृता परिणाम-ताप-संस्कार-दुःखैर् गुण-वृत्ति-विरोधाच् च दुःखम् एव सर्वं विवेकिन इति । अनात्मन्य् आत्म-ख्यातिर् यथा शरीरे मनुष्योऽहम् इत्य् आदिः । इयं चाविद्या सर्व-क्लेश-मूल-भूता तम इत्य् उच्यते । बुद्धि-पुरुषयोर् अभेदाभिमानोऽस्मिता मोहः । साधन-रहितस्यापि सर्वं सुख-जातीयं मे भूयाद् इति विपर्यय-विशेषो रागः । स एव महा-मोहः । दुःख-साधने विद्यमानेऽपि किम् अपि दुःखम् मे मा भूद् इति विपर्यय-विशेषो द्वेषः । स तामिस्रः । आयुर्-अभावेऽप्य् एतैः शरीरेन्द्रियादिभिर् अनित्यैर् अपि वियोगो मे मा भूद् इत्य् आविद्वद्-अङ्गना-बालं स्वाभाविकः सर्व-प्राणि-साधारणो मरण-त्रास-रूपो विपर्यय-विशेषोऽभिनिवेशः । सोऽन्ध-तामिस्रः । तद् उक्तं पुराणे—

तमो मोहो महा-मोहस् तामिस्रो ह्य् अन्ध-संज्ञितः ।

अविद्या पञ्च-पर्वैषा प्रादुर्भूता महात्मनः ॥ इति ।

एते च क्लेशाश् चतुर् अवस्था भवन्ति । तत्रासतोऽनुत्पत्तेर् अनभिव्यक्त-रूपेणावस्थानं सुप्तावस्था । अभिव्यक्तस्यापि सह-कार्य-लाभात् कार्याजनकत्वं तन्व्-अवस्था । अभिव्यक्तस्य जनित-कार्यस्यापि केनचिद् बलवताभिभवो विच्छेदावस्था । अभिव्यक्तस्य प्राप्त-सहकारि-सम्पत्तेर् अप्रतिबन्धेन स्व-कार्य-करत्वम् उदारावस्था । एतादृग् अवस्था-चतुष्टय-विशिष्टानाम् अस्मितादीनां चतुर्णां विपर्यय-रूपाणां क्लेशानाम् अविद्यैव सामान्य-रूपा क्षेत्रं प्रसव-भूमिः । सर्वेषाम् अपि विपर्यय-रूपत्वस्य दर्शितत्वात् । तेनाविद्या-निवृत्त्यैव क्लेशानां निवृत्तिर् इत्य् अर्थः । ते च क्लेशाः प्रसुप्ता यथा प्रकृति-लीनानां, तनवः प्रतिपक्ष-भावनया तनूकृता यथा योगिनाम् । त उभयेऽपि सूक्ष्माः प्रतिप्रसवेन मनो-निरोधेनैव निर्बीज-समाधिना हेयाः । ये तु सूक्ष्म-वृत्तयस् तत्-कार्य-भूताः स्थूला विच्छिन्ना उदाहाराश् च विच्छिद्य विच्छिद्य तेन तेनात्मना पुनः प्रादुर्भवन्तीति विच्छिन्नाः । यथा राग-काले क्रोधो विद्यमानोऽपि न प्रादुर्भूत इति विच्छिन्न उच्यते । एवम् एकस्यां स्त्रियां चैत्रो रक्त इति नान्यासु विरक्तः किन्त्व् एकस्यां रागो लब्ध-वृत्तिर् अन्यासु च भविष्यद्-वृत्तिर् इति स तदा विच्छिन्न उच्यते, ये यदा विषयेषु लब्ध-वृत्तयस् ते तदा सर्वात्मना प्रादुर्भूता उदारा उच्यन्ते, त उभयेऽप्य् अतिस्थूलत्वाच् छुद्ध-सत्त्व-भवेन भगवद्-ध्यानेन हेया न मनो-निओधम् अपेक्षन्ते । निरोध-हेयास् तु सूक्ष्मा एव । तथा च परिणाम-ताप-संस्कार-दुःखेषु प्रसुप्त-तनु-विच्छिन्न-रूपेण सर्वे क्लेशाः सर्वदा सन्ति । उदारता तु कदाचित् कस्यचिद् इति विशेषः । एते च बाधना-लक्षणं दुःखम् उपजनयन्तः क्लेश-शब्द-वाच्या भवन्ति । यतः कर्माशयो धर्माधर्माख्यः क्लेश-मूलक एव । सति च मूल-भूते क्लेशे तस्य कर्माशयस्य विपाकः फलं जन्मायुर् भोगश् चेति । स च कर्माशय इह परत्र च स्व-विपाकारम्भकत्वेन दृष्टादृष्ट-जन्म-वेदनीयः । एवं क्लेश-सन्ततिर् घटी-यन्त्रवद् अनिशम् आवर्तते । अतः समीचीनम् उक्तं ये हि संस्पर्शजा भोगा दुःख-योनय एव ते आद्यन्तवन्त इति । दुःख-योनित्वं परिणामादिभिर् गुण-वृत्ति-विरोधाच् च आद्यन्तवत्त्वं गुण-वृत्तस्य चलत्वाद् इति योग-मते व्याख्या ।

औपनिषदानां तु अनादि भाव-रूपम् अज्ञानम् अविद्या । अहंकार-धर्म्य्-अध्यासोऽस्मिता । राग-द्वेषाभिनिवेशास् तद्-वृत्ति-विशेषा इत्य् अविद्या-मूलत्वात् सर्वेऽप्य् अविद्यात्मकत्वेन मिथ्या-भूता रज्जु-भुजङ्गाध्यासवन् मिथ्यात्वेऽपि दुःख-योनयः स्वप्नादिवद् दृष्टि-सृष्टि-मात्रत्वेनाद्यन्तवन्तश् चेति बुधोऽधिष्ठान-साक्षात्कारेण निवृत्त-भ्रमस् तेषु न रमते, मृग-तृष्णिका-स्वरूप-ज्ञानवान् इव तत्रोदकार्थी न प्रवर्तते । न संसारे सुखस्य गन्ध-मात्रम् अप्य् अस्तीति बुद्ध्वा ततः सर्वाणीन्द्रियाणि निवर्तयेद् इत्य् अर्थः ॥22॥

विश्वनाथः : विवेकवान् एव वस्तुतो विषय-सुखेनैव सज्जतीत्य् आह ये हीति ॥22॥

बलदेवः : अदृष्टाकृष्टेषु विषय-भोगेष्व् अनित्यत्व-विनिश्चयान् न सज्जतीत्य् आह ये हीति । संस्पर्शजा विषय-जन्या भोगाः सुखानि । स्फुटम् अन्यत् ॥22॥

(5.23)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]