
- •हरिः ओं तत् सत्
- •अथ प्रथमोऽध्यायः अर्जुन-विषाद-योगः
- •इहामुत्रार्थ-वैराग्यं वशीकाराभिधं क्रमात् ।
- •विद्वत्-संन्यास-कथनम् एतद्-अर्थं श्रुतौ कृतम् ।
- •व्युत्तिष्ठते स्वतस्त्वाद्ये द्वितीये परबोधितः ।
- •विधेया भगवद्-भक्तिस् तां विना सा न सिद्ध्यति ॥37॥
- •संजय उवाच— दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस् तदा । आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् ॥
- •पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूम् ।
- •व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥
- •अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥
- •अपर्याप्तं तद् अस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्व् इदम् एतेषां बलं भीमाभिरक्षितम् ॥
- •अयनेषु च सर्वेषु यथा-भागम् अवस्थिताः । भीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि ॥
- •तस्य संजनयन् हर्षं कुरु-वृद्धः पितामहः । सिंह-नादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥
- •ततः शङ्खाश् च भेर्यश् च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस् तुमुलोऽभवत् ॥13॥
- •ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥
- •स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश् च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥
- •तत्रापश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् । आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस् तथा ॥ श्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि ॥
- •तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् । कृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत् ॥
- •न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥
- •न च श्रेयोऽनुपश्यामि हत्वा स्वजनम् आहवे । न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥
- •पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः । तस्मान् नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥
- •कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नम् अधर्मोऽभिभवत्य् उत ॥
- •अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुल-स्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-संकरः ॥
- •संकरो नरकायैव कुल-घ्नानां कुलस्य च । पतन्ति पितरो ह्य् एषां लुप्त-पिण्डोदक-क्रियाः ॥
- •दोषैर् एतैः कुलघ्नानां वर्णसंकरकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश् च शाश्वताः ॥42॥
- •उत्सन्न-कुल-धर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्य् अनुशुश्रुम ॥
- •अहो बत महत् पापं कर्तुं व्यवसिता वयम् । यद् राज्य-सुख-लोभेन हन्तुं स्वजनम् उद्यताः ॥
- •यदि माम् अप्रतीकारम् अशस्त्रं शस्त्र-पाणयः । धार्तराष्ट्रा रणे हन्युस् तन् मे क्षेमतरं भवेत् ॥
- •एवम् उक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।
- •विसृज्य सशरं चापं शोक-संविग्न-मानसः ॥
- •अर्जुन-विषादो नाम प्रथमोऽध्यायः ॥1॥
- •इति श्रीमत्-परमहंस-परिव्राजकाचार्य-विश्वेश्वर-सरस्वती-पाद-शिष्य-सूनु-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायां प्रथमोऽध्यायः ॥1॥
- •अथ द्वितीयोऽध्यायः
- •कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् । अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्ति-करम् अर्जुन ॥2॥
- •क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्य् उपपद्यते । क्षुद्रं हृदय-दौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥
- •अर्जुन उवाच—— कथं भीष्मम् अहं संख्ये द्रोणं च मधुसूदन ।
- •इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन ॥
- •संजय उवाच एवम् उक्त्वा हृषीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दम् उक्त्व्д tьслйа बभ्ьव ह ॥
- •तम् उवाच हृषीकेशः प्रहसन्न् इव भारत । सेनयोर् उभयोर् मध्ये विषीदन्तम् इदं वचः ॥
- •अशोच्यान् अन्वशोचस् त्वं प्रज्ञा-वादांश् च भाषसे । गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः ॥
- •न त्व् एवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयम् अतः परम् ॥
- •देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तर-प्राप्तिर् धीरस् तत्र न मुह्यति ॥
- •मात्रा-स्पर्शास् तु कौन्तेय शीतोष्ण-सुख-दुःखदाः । आगमापायिनोऽनित्यास् तांस् तितिक्षस्व भारत ॥
- •यं हि न व्यथयन्त्य् एते पुरुषं पुरुषर्षभ । सम-दुःख-सुखं धीरं सोऽमृतत्वाय कल्पते ॥
- •नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोर् अपि दृष्टोऽन्तस् त्व् अनयोस् तत्त्व-दर्शिभिः ॥
- •अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् ।
- •विनाशम् अव्ययस्यास्य न कश्चित् कर्तुम् अर्हति ॥
- •अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद् युध्यस्व भारत ॥
- •य एनं वेत्ति हन्तारं यश् चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥
- •वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥
- •वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णानि
- •नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः ॥
- •अच्छेद्योऽयम् अदाह्योऽयम् अक्लेद्योऽशोष्य एव च । नित्यः सर्व-गतः स्थाणुर् अचलोऽयं सनातनः ॥
- •अव्यक्तोऽयम् अचिन्त्योऽयम् अविकार्योऽयम् उच्यते । तस्माद् एवं विदित्वैनं नानुशोचितुम् अर्हसि ॥
- •अथ चैनं नित्य-जातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैवं शोचितुम् अर्हसि ॥
- •जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च । तस्माद् अपरिहार्येऽर्थे न त्वं शोचितुम् अर्हसि ॥
- •अव्यक्तादीनि भूतानि व्यक्त-मध्यानि भारत । अव्यक्त-निधनान्य् एव तत्र का परिदेवना ॥
- •देही नित्यम् अवध्योऽयं देहे सर्वस्य भारत । तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ॥
- •धर्म्याद् धि युद्धाच् छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते ॥
- •यदृच्छया चोपपन्नं स्वर्ग-द्वारम् अपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥32॥
- •अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि । ततः स्व-धर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ॥
- •अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । संभावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते ॥34॥
- •भयाद् रणाद् उपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥35॥
- •अवाच्य-वादांश् च बहून् वदिष्यन्ति तवाहिताः । निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम् ॥
- •हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः ॥37॥
- •सुख-दुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि ॥
- •एषा तेऽभिहिता सांख्ये बुद्धिर् योगे त्व् इमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्म-बन्धं प्रहास्यसि ॥
- •नेहाभिक्रम-नाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ॥
- •व्यवसायात्मिका बुद्धिर् एकेह कुरु-नन्दन । बहु-शाखा ह्य् अनन्ताश् च बुद्धयोऽव्यवसायिनाम् ॥
- •त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्य-सत्त्व-स्थो निर्योग-क्षेम आत्मवान् ॥
- •यावान् अर्थ उदपाने सर्वतः संप्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥
- •कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन । मा कर्म-फल-हेतुर् भूर् मा ते सङ्गोऽस्त्व् अकर्मणि ॥
- •योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्य्-असिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥
- •दूरेण ह्य् अवरं कर्म बुद्धि-योगाद् धनञ्जय । बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः ॥
- •बुद्धि-युक्तो जहातीह उभे सुकृत-दुष्कृते । तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥50॥
- •कर्मजं बुद्धि-युक्ता हि फलं त्यक्त्वा मनीषिणः । जन्म-बन्ध-विनिर्मुक्ताः पदं गच्छन्त्य् अनामयम् ॥
- •यदा ते मोह-कलिलं बुद्धिर् व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥
- •श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यस्यि ॥
- •अर्जुन उवाच—— स्थित-प्रज्ञस्य का भाषा समाधि-स्थस्य केशव । स्थित-धीः किं प्रभाषेत किम् आसीत व्रजेत किम् ॥
- •प्रजहाति यदा कामान् सर्वान् पार्थ मनो-गतान् । आत्मन्य् एवात्मना तुष्टः स्थित-प्रज्ञस् तदोच्यते ॥
- •दुःखेष्व् अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः ।
- •वीत-राग-भय-क्रोधः स्थित-धीर् मुनिर् उच्यते ॥
- •यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥
- •यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
- •इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥
- •विषया विनिवर्तन्ते निराहारस्य देहिनः । रस-वर्जं रसोऽप्य् अस्य परं दृष्ट्वा निवर्तते ॥
- •यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः ।
- •इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥
- •तानि सर्वाणि संयम्य युक्त आसीत मत्-परः ।
- •वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥
- •राग-द्वेष-वियुक्तैस् तु विषयान् इन्द्रियैश् चरन् । आत्म-वश्यैर् विधेयात्मा प्रसादम् अधिगच्छति ॥
- •प्रसादे सर्व-दुःखानां हानिर् अस्योपजायते । प्रसन्न-चेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते ॥
- •नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम् ॥
- •इन्द्रियाणां हि चरतां यन् मनोऽनुविधीयते । तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि ॥
- •तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः ।
- •इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥
- •या निशा सर्व-भूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥
- •विहाय कामान् यः सर्वान् पुमांश् चरति निःस्पृहः । निर्ममो निरहंकारः स शान्तिम् अधिगच्छति ॥
- •एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्याम् अन्त-कालेऽपि ब्रह्म-निर्वाणम् ऋच्छति ॥
- •इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् सर्व-गीतार्थ-सूत्रणं नाम
- •ज्ञानं कर्म च विस्पष्टम् अस्पष्टं भक्तिम् उक्तवान् । अतएवायम् अध्यायः श्री-गीता-सूत्रम् उच्यते ॥
- •इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् ।
- •इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये द्वितीयोऽध्यायः ।
- •अथ तृतीयोऽध्यायः
- •अर्जुन उवाच— ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन । तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥
- •व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे । तद् एकं वद निश्चित्य येन श्रेयोऽहम् आप्नुयाम् ॥
- •इहेतरेषां कुमतं समस्तं
- •लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञान-योगेन सांख्यानां कर्म-योगेन योगिनाम् ॥
- •न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषोऽश्नुते । न च संन्यसनाद् एव सिद्धिं समधिगच्छति ॥
- •न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्म-कृत् । कार्यते ह्य् अवशः कर्म सर्वः प्रकृतिजैर् गुणैः ॥
- •कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
- •इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥
- •यस् त्व् इन्द्रियाणि मनसा नियम्यारभतेऽर्जुन कर्मेन्द्रियैः कर्म-योगम् असक्तः स विशिष्यते ॥
- •नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः । शरीरयात्रापि च ते न प्रसिध्येद् अकर्मणः ॥
- •यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्म-बन्धनः ।
- •सह-यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वम् एष वोऽस्त्व् इष्ट-काम-धुक् ॥
- •देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥
- •इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञ-भाविताः । तैर् दत्तान् अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥
- •यज्ञ-शिष्टाशिनः सन्तो मुच्यन्ते सर्व-किल्बिषैः । भुञ्जते ते त्व् अघं पापा ये पचन्त्य् आत्म-कारणात् ॥
- •अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्न-संभवः । यज्ञाद् भवति पर्जन्यो यज्ञः कर्म-समुद्भवः ॥
- •कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर-समुद्भवम् तस्मात् सर्व-गतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥
- •एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुर् इन्द्रियारामो मोघं पार्थ स जीवति ॥
- •यस् त्व् आत्म-रतिर् एव स्याद् आत्म-तृप्तश् च मानवः आत्मन्य् एव च संतुष्टस् तस्य कार्यं न विद्यते ॥
- •नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश् चिद् अर्थव्यपाश्रयः ॥
- •तस्माद् असक्तः सततं कार्यं कर्म समाचर असक्तो ह्य् आचरन् कर्म परम् आप्नोति पूरुषः ॥
- •कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः लोक-संग्रहम् एवापि संपश्यन् कर्तुम् अर्हसि ॥
- •यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः । स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ॥
- •न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि ॥
- •यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
- •उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् । संकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥
- •सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत । कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोक-संग्रहम् ॥
- •न बुद्धि-भेदं जनयेद् अज्ञानां कर्म-सङ्गिनाम् । जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ॥
- •प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहंकार-विमूढात्मा कर्ताहम् इति मन्यते ॥
- •तत्त्ववित् तु महा-बाहो गुण-कर्म-विभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥
- •प्रकृतेर् गुण-संमूढाः सज्जन्ते गुण-कर्मसु । तान् अकृत्स्न-विदो मन्दान् कृत्स्न-विन् न विचालयेत् ॥
- •मयि सर्वाणि कर्माणि संन्यस्याध्यात्म-चेतसा । निराशीर् निर्ममो भूत्वा युध्यस्व विगत-ज्वरः ॥
- •ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥
- •ये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्व-ज्ञान-विमूढांस् तान् विद्धि नष्टान् अचेतसः ॥
- •सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥
- •इन्द्रियस्येन्द्रियस्यार्थे राग-द्वेषौ व्यवस्थितौ । तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ ॥
- •श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात् ।
- •अर्जुन उवाच— अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः ॥36॥
- •काम एष क्रोध एष रजो-गुण-समुद्भवः । महाशनो महा-पाप्मा विद्ध्य् एनम् इह वैरिणम् ॥
- •धूमेनाव्रियते वह्निर् यथा-दर्शो मलेन च । यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम् ॥
- •आवृतं ज्ञानम् एतेन ज्ञानिनो नित्य-वैरिणा । काम-रूपेण कौन्तेय दुष्पूरेणानलेन च ॥
- •इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते । एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम् ॥
- •तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ । पाप्मानं प्रजहिह्य् एनं ज्ञान-विज्ञान-नाशनम् ॥
- •इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः । मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः ॥
- •एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना । जहि शत्रुं महा-बाहो काम-रूपं दुरासदम् ॥
- •इति श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां
- •इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम्
- •इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
- •अथ चतुर्थोऽध्यायः
- •इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् ।
- •विवस्वान् मनवे प्राह मनुर् इक्ष्वाकवेऽब्रवीत् ॥
- •एवं परम्परा-प्राप्तम् इमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥
- •स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्य् एतद् उत्तमम् ॥3॥
- •अर्जुन उवाच— अपरं भवतो जन्म परं जन्म विवस्वतः । कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति ॥
- •बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥
- •अजोऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरोऽपि सन् । प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्म-मायया ॥
- •यदा यदा हि धर्मस्य ग्लानिर् भवति भारत । अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ॥
- •परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्म-संस्थापनार्थाय संभवामि युगे युगे ॥
- •जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सोऽर्जुन ॥
- •वीत-राग-भय-क्रोधा मन्-मया माम् उपाश्रिताः । बहवो ज्ञान-तपसा पूता मद्-भावम् आगताः ॥
- •ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
- •काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा ॥
- •चातुर्-वर्ण्यं मया सृष्टं गुण-कर्म-विभागशः । तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम् ॥
- •न मां कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा ।
- •इति मां योऽभिजानाति कर्मभिर् न स बध्यते ॥14॥
- •एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः । कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥
- •किं कर्म किम् अकर्मेति कवयोऽप्य् अत्र मोहिताः । तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसेऽशुभात् ॥
- •कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः ॥
- •कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत् ॥
- •यस्य सर्वे समारम्भाः काम-संकल्प-वर्जिताः । ज्ञानाग्नि-दग्ध-कर्माणं तम् आहुः पण्डितं बुधाः ॥
- •त्यक्त्वा कर्म-फलासङ्गं नित्य-तृप्तो निराश्रयः । कर्मण्य् अभिप्रवृत्तोऽपि नैव किंचित् करोति सः ॥
- •निराशीर् यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः । शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम् ॥
- •यदृच्छा-लाभ-सन्तुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते ॥
- •गत-सङ्गस्य मुक्तस्य ज्ञानावस्थित-चेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥
- •ब्रह्मार्पणं ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना ॥
- •दैवम् एवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति ॥
- •श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति । शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति ॥
- •सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि चापरे । आत्म-संयम-योगाग्नौ जुह्वति ज्ञान-दीपिते ॥
- •द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथापरे । स्वाध्याय-ज्ञान-यज्ञाश् च यतयः संशित-व्रताः ॥
- •अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः ॥
- •अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । सर्वेऽप्य् एते यज्ञ-विदो यज्ञ-क्षपित-कल्मषाः ॥
- •यज्ञ-शिष्टामृत-भुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्य् अयज्ञस्य कुतोऽन्यः कुरु-सत्तम ॥
- •एवं बहु-विधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥
- •श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥
- •तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व-दर्शिनः ॥
- •यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव । येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि ॥
- •अपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः । सर्वं ज्ञान-प्लवेनैव वृजिनं सन्तरिष्यसि ॥
- •यथैधांसि समिद्धोऽग्निर् भस्मसात् कुरुतेऽर्जुन । ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ॥
- •न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते । तत् स्वयं योग-संसिद्धः कालेनात्मनि विन्दति ॥
- •श्रद्धावांल् लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति ॥
- •अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥
- •योग-संन्यस्त-कर्माणं ज्ञान-संछिन्न-संशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥
- •तस्माद् अज्ञान-संभूतं हृत्-स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॥42॥
- •अथ पञ्चमोऽध्यायः
- •अर्जुन उवाच— संन्यासं कर्मणां कृष्ण पुनर् योगं च शंससि । यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् ॥
- •संन्यासः कर्म-योगश् च निःश्रेयस-कराव् उभौ । तयोस् तु कर्म-संन्यासात् कर्म-योगो विशिष्यते ॥
- •ज्ञेयः स नित्य-संन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महा-बाहो सुखं बन्धात् प्रमुच्यते ॥
- •सांख्य-योगौ पृथग् बालाः प्रवदन्ति न पण्डिताः । एकम् अप्य् आस्थितः सम्यग् उभयोर् विन्दते फलम् ॥
- •यत् सांख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥
- •संन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः । योग-युक्तो मुनिर् ब्रह्म न चिरेणाधिगच्छति ॥
- •योग-युक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्व-भूतात्म-भूतात्मा कुर्वन्न् अपि न लिप्यते ॥
- •ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ॥
- •कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म-शुद्धये ॥
- •युक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् । अयुक्तः काम-कारेण फले सक्तो निबध्यते ॥
- •सर्व-कर्माणि मनसा संन्यस्यास्ते सुखं वशी । नव-द्वारे पुरे देही नैव कुर्वन् न कारयन् ॥
- •न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्म-फल-संयोगं स्वभावस् तु प्रवर्तते ॥14॥
- •नादत्ते कस्य चित् पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥
- •ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः । तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत्परम् ॥
- •गच्छन्त्य् अपुनर्-आवृत्तिं ज्ञान-निर्धूत-कल्मषाः ॥
- •विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः ॥
- •इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥
- •बाह्य-स्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम् । स ब्रह्म-योग-युक्तात्मा सुखम् अक्षयम् अश्नुते ॥
- •ये हि संस्पर्शजा भोगा दुःख-योनय एव ते ।
- •शक्नोतीहैव यः सोढुं प्राक् शरीर-विमोक्षणात् । काम-क्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥
- •योऽन्तः-सुखोऽन्तरारामस् तथान्तर्-ज्योतिर् एव यः । स योगी ब्रह्म-निर्वाणं ब्रह्म-भूतोऽधिगच्छति ॥
- •लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः । छिन्न-द्वैधा यतात्मानः सर्व-भूत-हिते रताः ॥
- •काम-क्रोध-वियुक्तानां यतीनां यत-चेतसाम् । अभितो ब्रह्म-निर्वाणं वर्तते विदितात्मनाम् ॥
- •भोक्तारं यज्ञ-तपसां सर्व-लोक-महेश्वरम् । सुहृदं सर्व-भूतानां ज्ञात्वा मां शान्तिम् ऋच्छति ॥
- •विकल्प-शङ्कापोहेन येनैवं साङ्ख्य-योगयोः ।
- •इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम्
- •इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
- •इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये पञ्चमोऽध्यायः
- •अथ षष्ठोऽध्यायः
- •अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर् न चाक्रियः ॥1॥
- •यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव । न ह्य् असंन्यस्त-संकल्पो योगी भवति कश्चन ॥
- •आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते । योगारूढस्य तस्यैव शमः कारणम् उच्यते ॥
- •यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते । सर्व-संकल्प-संन्यासी योगारूढस् तदोच्यते ॥4॥
- •उद्धरेद् आत्मनात्मानं नात्मानम् अवसादयेत् । आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः ॥5॥
- •बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः । अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥6॥
- •जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्ण-सुख-दुःखेषु तथा मानापमानयोः ॥
- •ज्ञान-विज्ञान-तृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्य् उच्यते योगी सम-लोष्टाश्म-काञ्चनः ॥
- •सुहृन्-मित्रार्य्-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु । साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते ॥
- •योगी युञ्जीत सततम् आत्मानं रहसि स्थितः । एकाकी यत-चित्तात्मा निराशीर् अपरिग्रहः ॥
- •व्याख्यातृत्वेऽपि मे नात्र भाष्य-कारेण तुल्यता ।
- •युञ्जन्न् एवं सदात्मानं योगी नियत-मानसः । शान्तिं निर्वाण-परमां मत्-संस्थाम् अधिगच्छति ॥
- •नात्यश्नतस् तु योगोऽस्ति न चैकान्तम् अनश्नतः । न चातिस्वप्न-शीलस्य जाग्रतो नैव चार्जुन ॥
- •युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु । युक्त-स्वप्नावबोधस्य योगो भवति दुःख-हा ॥
- •यदा विनियतं चित्तम् आत्मन्य् एवावतिष्ठते । निःस्पृहः सर्व-कामेभ्यो युक्त इत्य् उच्यते तदा ॥
- •यथा दीपो निवात-स्थो नेङ्गते सोपमा स्मृता । योगिनो यत- चित्तस्य युञ्जतो योगम् आत्मनः ॥
- •संकल्प-प्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः । मनसैवेन्द्रिय-ग्रामं विनियम्य समन्ततः ॥
- •शनैः शनैर् उपरमेद् बुद्ध्या धृति-गृहीतया । आत्म-संस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् ॥
- •यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् । ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् ॥
- •प्रशान्त-मनसं ह्य् एनं योगिनं सुखम् उत्तमम् । उपैति शान्त-रजसं ब्रह्म-भूतम् अकल्मषम् ॥
- •युञ्जन्न् एवं सदात्मानं योगी विगत-कल्मषः । सुखेन ब्रह्म-संस्पर्शम् अत्यन्तं सुखम् अश्नुते ॥28॥
- •सर्व-भूत-स्थम् आत्मानं सर्व-भूतानि चात्मनि । ईक्षते योग-युक्तात्मा सर्वत्र सम-दर्शनः ॥29॥
- •यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥
- •सर्व-भूत-स्थितं यो मां भजत्य् एकत्वम् आस्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥
- •आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥
- •अर्जुन उवाच— योऽयं योगस् त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥
- •चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम् ॥
- •असंशयं महाबाहो मनो दुर्णिग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥
- •असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
- •वश्यात्मना तु यतता शक्योऽवाप्तुम् उपायतः ॥
- •अर्जुन उवाच— अयतिः श्रद्धयोपेतो योगाच् चलित-मानसः । अप्राप्य योग-संसिद्धिं कां गतिं कृष्ण गच्छति ॥
- •कच्चिन् नोभय-विभ्रष्टश् छिन्नाभ्रम् इव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥
- •एतन् मे संशयं कृष्ण छेत्तुम् अर्हस्य् अशेषतः । त्वद्-अन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते ॥
- •पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते । न हि कल्याण-कृत् कश्चिद् दुर्गतिं तात गच्छति ॥
- •शुचीनां श्रीमतां गेहे योग-भ्रष्टोऽभिजायते ॥
- •अथ वा योगिनाम् एव कुले भवति धीमताम् । एतद् धि दुर्लभतरं लोके जन्म यद् ईदृशम् ॥
- •तत्र तं बुद्धि-संयोगं लभते पौर्वदेहिकम् यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥
- •पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशोऽपि सः । जिज्ञासुर् अपि योगस्य शब्द-ब्रह्मातिवर्तते ॥
- •प्रयत्नाद् यत् तु योगी संशुद्ध-किल्बिषः । अनेक-जन्म-संसिद्धस् ततो याति परां गतिम् ॥
- •तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ॥
- •योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥
- •इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् अध्यात्म-योगो नाम षष्ठोऽध्यायः
- •इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
- •इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये षष्ठोऽध्यायः
बाह्य-स्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम् । स ब्रह्म-योग-युक्तात्मा सुखम् अक्षयम् अश्नुते ॥
श्रीधरः : मोह-निवृत्त्या बुद्धि-स्थैर्ये हेतुम् आह बाह्य-स्पर्शेष्व् इति । इन्द्रियैः स्पृश्यन्त इति स्पर्शा विषयाः । बाह्येन्द्रिय-विषयेष्व् असक्तात्मानासक्त-चित्तः । आत्मनि अन्तः-करणे यद् उपशमात्मकं सात्त्विकं सुखम् तद् विन्दति लभते । स चोपशमं सुखं लब्ध्वा ब्रह्मणि योगेन समाधिना युक्तस् तदैक्यं प्राप्त आत्मा यस्य सोऽक्षयं सुखम् अश्नुते प्राप्नोति ॥21॥
मधुसूदनः : ननु बाह्य-विषय-प्रीतेर् अनेक-जन्मानुभूतत्वेनातिप्रचलत्वात् तद्-आसक्त-चित्तस्य कथम् अलौकिके ब्रह्मणि दृष्ट-सर्व-सुख-रहिते स्थितिः स्यात् । परमानन्द-रूपत्वाद् इति चेत्, न । तद्-आनन्दस्याननुभूत-चरत्वेन चित्त-स्थिति-हेतुत्वाभावात् । तद् उक्तं वार्त्तिके—
अप्य् आनन्दः श्रुतः साक्षान् मानेनाविषयीकृतः ।
दृष्टानन्दाभिलाषं स न मन्दीकर्तुम् अप्य् अलम् ॥ इति ।
तत्राह बाह्येति । इन्द्रियैः स्पृश्यन्त इति स्पर्शाः शब्दादयः । ते च बाह्या अनात्म-धर्मत्वात् । तेष्व् असक्तात्मानासक्त-चित्तस् तृष्णा-शून्यतया विरक्तः सन्न् आत्मनि अन्तः-करण एव बाह्य-विषय-निरपेक्षं यद् उपशमात्मकं सुखं तद् विन्दति लभते निर्मल-सत्त्व-वृत्त्या । तद् उक्तं भारते—
यच् च काम-सुखं लोके यच् च दिव्यं महत् सुखम् ।
तृष्णा-क्षय-सुखस्यैते नार्हतः षोडशीं कलाम् ॥ इति ।
अथवा प्रत्यग्-आत्मनि त्वं-पदार्थे यत् सुखं स्वरूप-भूतं सुषुप्ताव् अनुभूयमानं बाह्य-विषयासक्ति-प्रतिबन्धाद् अलम्भमानं तद् एव तद्-अभावाल् लभते ।
न केवलं त्वं-पदार्थ-सुखम् एव लभते किन्तु तत्-पदार्थैक्यानुभवेन पूर्ण-सुखम् अपीत्य् आह स तृष्णा-शून्यो ब्रह्मणि परमात्मनि योगः समाधिस् तेन युक्तस् तस्मिन् व्यापृत आत्मान्तः-करणं यस्य स ब्रह्म-योग-युक्तात्मा । अथवा ब्रह्मणि तत्-पदार्थे योगेन वाक्यार्थानुभव-रूपेण समाधिना युक्त ऐक्यं प्राप्त आत्मा त्वं-पदार्थ-स्वरूपं यस्य स तथा । सुखम् अक्षयम् अनन्तं स्व-स्वरूप-भूतम् अश्नुते व्याप्नोति सुखानुभव-रूप एव सर्वदा भवतीत्य् अर्थः । नित्येऽपि वस्तुन्य् अविद्यानिवृत्त्य्-अभिप्रायेण धात्व्-अर्थ-योग औपचारिकः । तस्माद् आत्मन्य् अक्षय-सुखानुभवार्थी सन् बाह्य-विषय-प्रीतेः क्षणिकाया महा-नरकानुबन्धिन्याः सकाशाद् इन्द्रियाणि निवर्तयेत् तावतैव च ब्रह्मणि स्थितिर् भवतीत्य् अभिप्रायः ॥21॥
विश्वनाथः : स च बाह्य-स्पर्शेषु विषय-सुखेष्व् असक्तात्मा अनासक्त-मनाः । तत्र हेतुर् आत्मनि जीवात्मनि परमात्मानं विन्दति सति प्राप्ते यत् सुखं तद् अक्षयं सुखम् । स एवाश्नुते प्राप्नोति, न हि निरन्तरम् अमृतास्वादिने मृत्तिका रोचत इति भावः ॥21॥
बलदेवः : पउर्वउत्तर्येण स्व-परात्मानाव् अनुभवतीत्य् आह बाह्येति । बाह्य-स्पर्शेषु शब्दादि-विषयानुभवेषु असक्तात्मा सन् यदात्मनि स्व-स्वरूपेऽनुभूयमाने सुखम् तदादौ विन्दति, तद् उत्तरं ब्रह्मणि परमात्मनि योगः समाधिस् तद्-युक्तात्मा सन् यद् अक्षयं महद्-अनुभव-लक्षणं सुखम् तद् अश्नुते लभते ॥21॥
(5.22)
ये हि संस्पर्शजा भोगा दुःख-योनय एव ते ।
आद्य्-अन्त-वन्तः कौन्तेय न तेषु रमते बुधः ॥
श्रीधरः : ननु प्रिय-विषय-भोगानाम् अपि निवृत्तेः कथं मोक्षः पुरुषार्थः स्यात् । तत्राह ये हीति । संस्पर्शा विषयास् तेभ्यो जाता ये भोगाः सुखानि । ते हि वर्तमान-कालेऽपि स्पर्धासूयादि-व्याप्तत्वाद् दुःखस्यैव योनयः कारण-भूताः । तथादिमन्तोऽन्तवन्तश् च । अतो विवेकी तेषु न रमते ॥22॥
मधुसूदनः : ननु बाह्य-विषय-प्रीति-निवृत्ताव् आत्मन्य् अक्षय-सुखानुभवस् तस्मिंश् च सति तत्-प्रसादाद् एव बाह्य-विषय-प्रीति-निवृत्तिर् इतीतरेतराश्रय-वशान् नैकम् अपि सिध्येद् इत्य् आशङ्क्य विषय-दोष-दर्शनाभ्यासेनैव तत्-प्रीति-निवृत्तिर् भवतीति परिहारम् आह ये हीति । हि यस्माद् ये संस्पर्शजा विषयेन्द्रिय-सम्बन्ध-जा भोगाः क्षुद्र-सुख-लवानुभवा इह वा परत्र वा राग-द्वेषादि-व्याप्तत्वेन दुःख-योनय एव ते । ते सर्वेऽपि ब्रह्म-लोक-पर्यन्तं दुःख-हेतव एव । तद् उक्तं विष्णु-पुराणे—
यावतः कुरुते जन्तुः संबन्धान् मनसः प्रियान् ।
तावन्तोऽस्य निस्वन्यन्ते हृदये शोक-शङ्कवः ॥ इति ।
एतादृशा aî न स्थिराः किन्तु आद्य्-अन्त-वन्तः । आदिर् विषयेन्द्रिय-संयोगोऽन्तश् च तद्-वियोग एवं तौ विद्येते येषां ते पूर्वापरयोर् असत्त्वान् मध्ये स्वप्नवद् आविर्भूताः क्षणिका मिथ्या-भूताः । तद् उक्तं गौडपादाचार्यैः—आदाव् अन्ते च यत् त्व् अस्ति वर्तमानेऽपि तत् तथा इति ।
यस्माद् एवं तस्मात् तेषु बुधो विवेकी न रमते प्रतिकूल-वेदनीयत्वाच् च प्रीतिम् अनुभवति । तद् उक्तं भगवता पतञ्जलिना परिणाम-ताप-संस्कार-दुःखैर् गुण-वृत्ति-विरोधाच् च दुःखम् एव सर्वं विवेकिनः [यो.सू. 2.15] इति । सर्वम् अपि विषय-सुखं दृष्टम् आनुश्रविकं च दुःखम् एव प्रतिकूल-वेदनीयत्वात् । विवेकिनः परिज्ञात-क्लेशादि-स्वरूपस्य न त्व् अविवेकिनः । अक्षि-पात्र-कल्पो हि विद्वान् अत्यल्प-दुःख-लेशेनाप्य् उद्विजते यथोर्ण-तन्तुर् अतिसुकुमारोऽप्य् अक्षि-पात्रे न्यस्तः स्पर्शेन दुःखयति नेतरेष्व् अङ्गेषु तद्वद् विवेकिन एव मधु-विष-संपृक्तान्न-भोजनवत् सर्वम् अपि भोग-साधनं काल-त्रयेऽपि क्लेशानुबिद्धत्वाद् दुःखं न मूढस्य बहुविध-दुःख-सहिष्णोर् इत्य् अर्थः । तत्र परिणाम-ताप-संस्कार-दुःखैर् इति भूत-वर्तमान-भविष्य्त्-कालेऽपि दुःखानुबिद्धत्वाद् औपाधिकं दुःखत्वं विषय-सुखस्योक्तं, गुण-वृत्ति-विरोधाच् चेत्य् अनेन स्वरूपतोऽपि दुःखत्वम् । तत्र परिणामश् च तापश् च संस्कारश् च त एव दुःखानि तैर् इत्य् अर्थः । इत्थं-भूत-लक्षणे तृतीया । तथा हि— रागानुबिद्ध एव सर्वोऽपि सुखानुभवः । न हि तत्र न रज्यति तेन सुखी चेति सम्भवति । राग एव च पूर्वम् उद्भूतः सन् विषय-प्राप्त्या सुख-रूपेण परिणमते । तस्य च प्रतिक्षणं वर्धमानत्वेन स्व-विषयाप्राप्ति-निबन्धन-दुःखस्यापरिहार्यत्वाद् दुःख-रूपतैव । या हि भोगेष्व् इन्द्रियाणाम् उपशान्तिः परितृप्तत्वात् तत् सुखम् । या लौल्याद् अनुपशान्तिस् तद् दुःखम् । न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम् । यतो भोगाभ्यासम् अनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणां । स्मृतिश् च—
न जातु कामः कामानाम् उपभोगेन शाम्यति ।
हविषा कृष्ण-वर्त्मैव भूय एवाभिवर्धते ॥ [भा.पु.9.19.14] इति ।
तस्माद् दुःखात्मक-राग-परिणामत्वाद् विषय-सुखम् अपि दुःखम् एव कार्य-कारणयोर् अभेदाद् इति परिणाम-दुःखत्वम् ।
तथा सुखानुभव-काले तत्-प्रतिकूलानि दुःख-साधनानि द्वेष्टि । नानुपहत्य भूतान्य् उपभोगः सम्भवतीति भूतानि च हिनस्ति । द्वेषश् च सर्वाणि दुःख-साधनानि मे मा भूवन्न् इति सङ्कल्प-विशेषः । न च तानि सर्वाणि कश्चिद् अपि परिहर्तुं शक्नोति । अतः सुखानुभव-कालेऽपि तत्-परिपन्थिनं प्रति द्वेषस्य सर्वदैवावस्थितत्वात् ताप-दुःखं दुष्परिहारम् एव । तापो हि द्वेषः । एवं दुःख-साधनानि परिहर्तुम् अशक्तो मुह्यति चेति मोह-दुःखतापि व्याख्येया । तथा चोक्तं योग-भाष्य-कारैः—सर्वस्य द्वेषानुबिद्धश् चेतनाचेतन-साधनाधीनस् तापानुभव इति । तत्रास्ति द्वेषजः कर्माशयः । सुख-साधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते । ततः परम् अनुगृणात्य् उपहन्ति चेति परानुरह-पीडाभ्यां धर्माधर्माव् उपचिनोति । न कर्माशयो लोभान् मोहाच् च भवति इत्य् एषा ताप-दुःखतोच्यते । तथा वर्तमानः सुखानुभवः स्व-विनाश-काले संस्कारम् आधत्ते । स च सुख-स्मरणं, तच् च रागं, स च मनः-काय-वचन-चेष्टां, सा च पुण्यापुण्य-कर्माशयौ, तौ च जन्मादीति संस्कार-दुःखता । एवं ताप-मोहयोर् अपि संस्कारौ व्याख्येयौ ।
एवं काल-त्रयेऽपि दुःखानुवेधाद् विषय-सुखं दुःखम् एवेत्य् उक्त्वा स्वरूपतोऽपि दुःखताम् आह गुण-वृत्ति-विरोधाच् च । गुणाः सत्त्व-रजस्-तमांसि सुख-दुःख-मोहात्मकाः परस्पर-विरुद्ध-स्वभावा अपि तैल-वर्त्य्-अग्नय इव दीपं पुरुष-भोगोपयुक्तत्वेन त्र्य्-आत्मकम् एकं कार्यम् आरभन्ते तत्रैकस्य प्राधान्ये द्वयोर् गुण-भावात् प्रधान-मात्र-व्यपदेशेन सात्त्विकं राजसं तामसम् इति त्रिगुणम् अपि कार्यम् एकेन गुणेन व्यपदिश्यते । तत्र सुखोपभोग-रूपोऽपि प्रत्यय उद्भूत-सत्त्व-कार्यत्वेऽप्य् अनुद्भूत-रजस्-तमः-कार्यत्वात् त्रिगुणात्मक एव । तथा च सुखात्मकत्ववद् दुःखात्मकत्वं विषादात्मकत्वं च तस्य ध्रुवम् इति दुःखम् एव सर्वं विवेकिनः । न चैतादृशोऽपि प्रत्ययः स्थिरः । यस्माच् चलं च गुण-वृत्तम् इति क्षिप्र-परिणामि चित्तम् उक्तम् ।
नन्व् एकः प्रत्ययः कथं परस्पर-विरुद्ध-सुख-दुःख-मोहत्वान्य् एकदा प्रतिपद्यत इति चेत्, न । उद्भूतानुद्भूतयोर् विरोधाभावात् । सम-वृत्तिकानाम् एव हि गुणानां युगपद् विरोधो न विषम-वृत्तिकानाम् । यथा धर्म-ज्ञान-वैराग्यैश्वर्याणि लब्ध-वृत्तिकानि लब्ध-वृत्तिकैर् एवाधर्माज्ञानावैराग्यानैश्वर्यैः सह विरुध्यन्ते न तु स्वरूप-सद्भिः । प्रधानस्य प्रधानेन सह विरोधो न तु दुर्बलेनेति हि न्यायः । एवं सत्त्व-रजस्-तमांस्य् अपि परस्परं प्राधान्य-मात्रं युगपन् न सहन्ते न तु सद्-भावम् अपि ।
एतेन परिणाम-ताप-संस्कार-दुःखेष्व् अपि राग-द्वेष-मोहानां युगपत् सद्-भावो व्याख्यातः प्रसुप्त-तनु-विच्छिन्नोदार-रूपेण क्लेशानां चतुर्-अवस्थत्वात् । तथा हि— अविद्यास्मिता-राग-द्वेषाभिनिवेशाः पञ्च-क्लेशाः । अविद्या क्षेत्रम् उत्तरेषां प्रसुप्त-तनु-विच्छिन्नोदाराणाम् । अनित्याशुचि-दुःखानात्मसु नित्य-शुचि-सुखात्म-ख्यातिर् अविद्या । दृग्-दर्शन-शक्त्योर् एकात्मतैवास्मिता । सुखनुशयी रागः । दुःखानुशयी द्वेषः । स्वरस-वाही विदुषोऽपि तथारूढोऽभिनिवेशः । ते प्रतिप्रसव-हेयाः सूक्ष्माः । ध्यान-हेयास् तद्-वृत्तयः । क्लेश-मूलः कर्माशयो दृष्टादृष्ट-जन्म-वेदनीयः । सति मूले तद्-विपाको जात्यायुर् भोगाः [यो.सू. 2.3-13] इति पातञ्जलानि सूत्राणि । तत्रातस्मिंस् तद्-बुद्धिर् विपर्ययो मिथ्या-ज्ञानम् अविद्येति पर्यायाः । तस्या विशेषः संसार-निदानम् । तत्रानित्ये नित्य-बुद्धिर् यथा— ध्रुवा पृथिवी ध्रुवा स-चन्द्र-तारका द्यौर् अमृता दिवौकस इति । अशुचौ परम-बीभत्से काये शुचि-बुद्धिर् यथा नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्व्-अमृतावयव-निर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते नीलोत्पल-पत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीव-लोकम् आश्वासयतीवेति कस्य केन सम्बन्धः ।
स्थानाद् बीजाद् उपष्टम्भान्
निष्यन्दान् निधनाद् अपि ।
कायम् आधेय-शौचत्वात्
पण्डिता ह्य् अशुचिं विदुः ॥ इति च वैयासकि-श्लोकः ।
एतेनापुण्ये पुण्य-प्रत्ययोऽनर्थे चार्थ-प्रत्ययो व्याख्यातः । दुःखे सुख-ख्यातिर् उदाहृता परिणाम-ताप-संस्कार-दुःखैर् गुण-वृत्ति-विरोधाच् च दुःखम् एव सर्वं विवेकिन इति । अनात्मन्य् आत्म-ख्यातिर् यथा शरीरे मनुष्योऽहम् इत्य् आदिः । इयं चाविद्या सर्व-क्लेश-मूल-भूता तम इत्य् उच्यते । बुद्धि-पुरुषयोर् अभेदाभिमानोऽस्मिता मोहः । साधन-रहितस्यापि सर्वं सुख-जातीयं मे भूयाद् इति विपर्यय-विशेषो रागः । स एव महा-मोहः । दुःख-साधने विद्यमानेऽपि किम् अपि दुःखम् मे मा भूद् इति विपर्यय-विशेषो द्वेषः । स तामिस्रः । आयुर्-अभावेऽप्य् एतैः शरीरेन्द्रियादिभिर् अनित्यैर् अपि वियोगो मे मा भूद् इत्य् आविद्वद्-अङ्गना-बालं स्वाभाविकः सर्व-प्राणि-साधारणो मरण-त्रास-रूपो विपर्यय-विशेषोऽभिनिवेशः । सोऽन्ध-तामिस्रः । तद् उक्तं पुराणे—
तमो मोहो महा-मोहस् तामिस्रो ह्य् अन्ध-संज्ञितः ।
अविद्या पञ्च-पर्वैषा प्रादुर्भूता महात्मनः ॥ इति ।
एते च क्लेशाश् चतुर् अवस्था भवन्ति । तत्रासतोऽनुत्पत्तेर् अनभिव्यक्त-रूपेणावस्थानं सुप्तावस्था । अभिव्यक्तस्यापि सह-कार्य-लाभात् कार्याजनकत्वं तन्व्-अवस्था । अभिव्यक्तस्य जनित-कार्यस्यापि केनचिद् बलवताभिभवो विच्छेदावस्था । अभिव्यक्तस्य प्राप्त-सहकारि-सम्पत्तेर् अप्रतिबन्धेन स्व-कार्य-करत्वम् उदारावस्था । एतादृग् अवस्था-चतुष्टय-विशिष्टानाम् अस्मितादीनां चतुर्णां विपर्यय-रूपाणां क्लेशानाम् अविद्यैव सामान्य-रूपा क्षेत्रं प्रसव-भूमिः । सर्वेषाम् अपि विपर्यय-रूपत्वस्य दर्शितत्वात् । तेनाविद्या-निवृत्त्यैव क्लेशानां निवृत्तिर् इत्य् अर्थः । ते च क्लेशाः प्रसुप्ता यथा प्रकृति-लीनानां, तनवः प्रतिपक्ष-भावनया तनूकृता यथा योगिनाम् । त उभयेऽपि सूक्ष्माः प्रतिप्रसवेन मनो-निरोधेनैव निर्बीज-समाधिना हेयाः । ये तु सूक्ष्म-वृत्तयस् तत्-कार्य-भूताः स्थूला विच्छिन्ना उदाहाराश् च विच्छिद्य विच्छिद्य तेन तेनात्मना पुनः प्रादुर्भवन्तीति विच्छिन्नाः । यथा राग-काले क्रोधो विद्यमानोऽपि न प्रादुर्भूत इति विच्छिन्न उच्यते । एवम् एकस्यां स्त्रियां चैत्रो रक्त इति नान्यासु विरक्तः किन्त्व् एकस्यां रागो लब्ध-वृत्तिर् अन्यासु च भविष्यद्-वृत्तिर् इति स तदा विच्छिन्न उच्यते, ये यदा विषयेषु लब्ध-वृत्तयस् ते तदा सर्वात्मना प्रादुर्भूता उदारा उच्यन्ते, त उभयेऽप्य् अतिस्थूलत्वाच् छुद्ध-सत्त्व-भवेन भगवद्-ध्यानेन हेया न मनो-निओधम् अपेक्षन्ते । निरोध-हेयास् तु सूक्ष्मा एव । तथा च परिणाम-ताप-संस्कार-दुःखेषु प्रसुप्त-तनु-विच्छिन्न-रूपेण सर्वे क्लेशाः सर्वदा सन्ति । उदारता तु कदाचित् कस्यचिद् इति विशेषः । एते च बाधना-लक्षणं दुःखम् उपजनयन्तः क्लेश-शब्द-वाच्या भवन्ति । यतः कर्माशयो धर्माधर्माख्यः क्लेश-मूलक एव । सति च मूल-भूते क्लेशे तस्य कर्माशयस्य विपाकः फलं जन्मायुर् भोगश् चेति । स च कर्माशय इह परत्र च स्व-विपाकारम्भकत्वेन दृष्टादृष्ट-जन्म-वेदनीयः । एवं क्लेश-सन्ततिर् घटी-यन्त्रवद् अनिशम् आवर्तते । अतः समीचीनम् उक्तं ये हि संस्पर्शजा भोगा दुःख-योनय एव ते आद्यन्तवन्त इति । दुःख-योनित्वं परिणामादिभिर् गुण-वृत्ति-विरोधाच् च आद्यन्तवत्त्वं गुण-वृत्तस्य चलत्वाद् इति योग-मते व्याख्या ।
औपनिषदानां तु अनादि भाव-रूपम् अज्ञानम् अविद्या । अहंकार-धर्म्य्-अध्यासोऽस्मिता । राग-द्वेषाभिनिवेशास् तद्-वृत्ति-विशेषा इत्य् अविद्या-मूलत्वात् सर्वेऽप्य् अविद्यात्मकत्वेन मिथ्या-भूता रज्जु-भुजङ्गाध्यासवन् मिथ्यात्वेऽपि दुःख-योनयः स्वप्नादिवद् दृष्टि-सृष्टि-मात्रत्वेनाद्यन्तवन्तश् चेति बुधोऽधिष्ठान-साक्षात्कारेण निवृत्त-भ्रमस् तेषु न रमते, मृग-तृष्णिका-स्वरूप-ज्ञानवान् इव तत्रोदकार्थी न प्रवर्तते । न संसारे सुखस्य गन्ध-मात्रम् अप्य् अस्तीति बुद्ध्वा ततः सर्वाणीन्द्रियाणि निवर्तयेद् इत्य् अर्थः ॥22॥
विश्वनाथः : विवेकवान् एव वस्तुतो विषय-सुखेनैव सज्जतीत्य् आह ये हीति ॥22॥
बलदेवः : अदृष्टाकृष्टेषु विषय-भोगेष्व् अनित्यत्व-विनिश्चयान् न सज्जतीत्य् आह ये हीति । संस्पर्शजा विषय-जन्या भोगाः सुखानि । स्फुटम् अन्यत् ॥22॥
(5.23)