Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः ॥

श्रीधरः : कीदृशास् ते ज्ञानिनो येऽपुनर्-आवृत्तिं गच्छन्तीत्य् अपेक्षायाम् आह विद्या-विनय-संपन्न इति । विषमेष्व् अपि समं ब्रह्मैव द्रष्टुं शीलं येषां ते पण्डिताः । ज्ञानिन इत्य् अर्थः । अत्र विद्या-विनयाभ्यां युक्ते ब्राह्मणे च । शुनो यः पचति तस्मिन् श्वपाके च इति कर्मणा वैषम्यम् । गवि हस्तिनि शुनि चेति जातितो वैषम्यं दर्शितम् ॥18॥

मधुसूदनः : देह-पाताद् ऊर्ध्वं विदेह-कैवल्य-रूपं ज्ञान-फलम् उक्त्वा प्रारब्ध-कर्म-वशात् सत्य् अपि देहे जीवन्-मुक्ति-रूपं तत्-फलम् आह विद्येति । विद्या वेदार्थ-परिज्ञानं ब्रह्म-विद्या वा । विनयो निरहङ्कारत्वम् अनौद्धत्यम् इति यावत् । ताभ्यां संपन्ने ब्रह्म-विदि विनीते च ब्राह्मणे सात्त्विके सर्वोत्तमे । तथा गवि संस्कार-हीनायां राजस्यां मध्यमायां । तथा हस्तिनि शुनि श्वपाके चात्यन्त तामसे सर्वाधमेऽपि । सत्त्वादि-गुणैस् तज्-जैश् च संस्कारैर् अस्पृष्टम् एव समं ब्रह्म द्रष्टुं शीलं येषां ते सम-दर्शिनः । पण्डिता ज्ञानिनः । यथा गङ्गा-तोये तडागे सुरायां मूत्रे वा प्रतिबिम्बितस्यादित्यस्य न तद्-गुण-दोष-सम्बन्धस् तथा ब्रह्मणोऽपि चिद्-आभास-द्वारा प्रतिबिम्बितस्य नोपाधि-गत-गुण-दोष-सम्बन्ध इति प्रतिसन्दधानाः सर्वत्र सम-दृष्ट्यैव राग-द्वेष-राहित्येन परमानन्द-स्फूर्त्या जीवन्-मुक्तिम् अनुभवन्तीत्य् अर्थः ॥18॥

viçvanäthaù : tataз ca guлдtйtдnда teсда guлa-maye vastu-mдtra eva tдratamya-mayaа viзeсam ajighеkсьлда sama-buddhir eva syдd ity дha vidyeti | brдhmaлe gavйti sдttvika-jдtitvдt | hastini madhyame | зuni ca зvapдke ceti tдmas-jдtitvдd adhame’pi tat-tad-viзeсдgrahaлдt sama-darзinaщ paлтitд guлдtйtдщ | viзeсдgrahaлam eva samaа guлдtйtaа brahma | tad draсцuа зйlaа yeсда te ||18||

बलदेवः : तान् स्तौति विद्येति । तादृशे ब्राह्मणे श्वपाके चेति कर्मणैतौ विषमौ गवि हस्तिनि शुनि चेति जात्यैते विषमाः । एवं विषमतया सृष्टेषु ब्राह्मणादिषु ये परमात्मानं समं पश्यन्ति, त एव पण्डिताः । तत्-कर्मानुसारिणी तेन तेषां तथा तथा सृष्टिः, न तु राग-द्वेषानुसारिणीति पर्जन्यवत् सर्वत्र समः परमात्मेति ॥18॥

(5.19)

इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥

श्रीधरः : ननु विषमेसु सम-दर्शनं निषिद्धं कुर्वन्तोऽपि कथं ते पण्डिताः ? यथाह गौतमः समासम् आभ्यां विषम-समे पूजातः इति । अस्यार्थः समाय पूजया विषमे प्रकारे कृते सति विषमाय च समे प्रकारे कृते सति स पूजक इह लोकात् पर-लोकाच् च हीयत इति । तत्राह इहैवेति । इहैव जीवद्भिर् एव तैः । सृज्यते इति सर्गः संसारः । जितो निरस्तः । कैः ? येषां मनः साम्ये समत्वे स्थितं । तत्र हेतुः—हि यस्माद् ब्रह्म समं निर्दोषं च तस्मात् ते सम-दर्शिनो ब्रह्मण्य् एव स्थिताः । ब्रह्म-भावं प्राप्ता इत्य् अर्थः । गौतमोक्तस् तु दोषो ब्रह्म-भाव-प्राप्तेः पूर्वम् एव । पूजात इति पूजकावस्थाश्रवणात् ॥19॥

मधुसूदनः : ननु सात्त्विक-राजस-तामसेषु स्वभाव-विषमेषु प्राणिषु समत्व-दर्शनं धर्म-शास्त्र-निषिद्धम् । तथा च तस्यान्नम् अभोज्यम् इत्य् उपक्रम्य गौतमः स्मरति समासम् आभ्यां विषम-समे पूजात इति । समासम् आभ्याम् इति चतुर्थी-द्वि-वचनम् । विषम-सम इति द्वन्द्वैकवद् भावेन सप्तम्य्-एक-वचनम् | चतुर्-वेद-पारगाणाम् अत्यन्त-सदाचाराणां यादृशो वस्त्रालङ्कारान्नादि-दान-पुरःसरः पूजा-विशेसः क्रियते तत्-समायैवान्यस्मै चतुर्वेद-पारगाय सद्-आचाराय विषमे तद्-अपेक्षया न्यूने पूजा-प्रकारे कृते । तथाल्प-वेदानां हीनाचाराणां यादृशो हीन-साधनः पूजा-प्रकारः क्रियते तादृशायैवासमाय पूर्वोक्त-वेद-पारग-सद्-आचार-ब्राह्मणापेक्षया हीनाय तादृश-हीन-पूजाधिके मुख्य-पूजा-समे पूजा-प्रकारे कृते, उत्तमस्य हीनतया हीनस्योत्तमतया पूजातो हेतोस् तस्य पूजयितुर् अन्नम् अभोज्यं भवतीत्य् अर्थः । पूजयिता प्रतिपत्ति-विशेसम् अकुर्वन् धनाद् धर्माच् च हीयत इति च दोषान्तरम् । यद्यपि यतीनां निष्परिग्रहाणां पाकाभावाद् धनाभावाच् चाभोज्यान्नत्वं धन-हीनत्वं च स्वत एव विद्यते तथापि धर्म-हानिर् दोसो भवत्य् एव । अभोज्यान्नत्वं चाशुचित्वेन पाप्त्पत्त्य्-उपलक्षणम् । तपो-धनानां च तप एव धनम् इति तद्-धानिर् अपि दूषणं भवत्य् एवेति कथं सम-दर्शिनः पण्डिता जीवन्-मुक्ता इति प्राप्ते परिहरति इहैवेति ।

तैः सम-दर्शिभिः पण्डितैर् इहैव जीवन-दशायाम् एव जितोऽतिक्रान्तः सर्गः सृज्यत इति व्युत्पत्त्या द्वैत-प्रपञ्चः । देह-पाताद् ऊर्ध्वम् अतिक्रमितव्य इति किम् उ वक्तव्यम् ? कैः ? येषां साम्ये सर्व-भूतेषु विषमेष्व् अपि वर्तमानस्य ब्रह्मणः सम-भावे स्थितं निश्चलं मनः । हि यस्मान् निर्दोषं समं सर्व-विकार-शून्यं कूटस्थ-नित्यम् एकं च ब्रह्म तस्मात् ते ब्रह्मण्य् एव स्थिताः ।

अयं भावः । दुष्टत्वम् हि द्वेधा भवति अदुष्टस्यापि दुष्ट-सम्बन्धात् स्वतो दुष्टत्वाद् वा । यथा गङ्गोदकस्य मूत्र-गर्त-पातात् । स्वत एव वा यथा मूत्रादेः । तत्र दोषवत्सु श्वपाकादिषु स्थितं दोषैर् दुष्यति ब्रह्मेति मूढैर् विभाव्यमानम् अपि सर्व-दोषासंसृष्टम् एव ब्रह्म व्योमवद् असङ्गत्वात् । असङ्गो ह्य् अयं पुरुषः ।

सूर्यो यथा सर्व-लोकस्य चक्षुर्

न लिप्यते चाक्षुषैर् बाह्य-दोषैः ।

एकस् तथा सर्व-भूतान्तरात्मा

न लिप्यते लोक-दुःखेन बाह्यः ॥ इति श्रुतेः ।

नापि कामादि-धर्मवत्तया स्वत एव कलुषितं कामादेर् अन्तःकरण-धर्मत्वस्य श्रुति-स्मृति-सिद्धत्वात् । तस्मान् निर्दोष-ब्रह्म-रूपा यतयो जीवन्-मुक्ता अभोज्यान्नादि-दोष-दुष्टाश् चेति व्याहृतम् । स्मृतिस् त्व् अविद्वद्-गृहस्थ-विषयैव । तस्यान्न-भोज्यम् इत्य् उपक्रमात् । पूजात इति मध्ये निर्देशात् । धनाद् धर्माच् च हीयत इत्य् उपसंहाराच् चेति द्रष्टव्यम् ॥19॥

विश्वनाथः : सम-दृष्टित्वं स्तौति । इहैव इह लोक एव सृज्यत इति सर्गः संसारो जितः पराभूतः ॥19॥

बलदेवः : इहेति । इह साधन-दशायाम् एव तैः सर्गः संसारो जितः पराभूतः । कैः ? येषां मनः साम्येऽवैषम्याख्ये ब्रह्म-धर्मे स्थितं निविष्टम् । कुतो ब्रह्माविषमम् ? तत्राह निर्दोषं हीति । हि यतो ब्रह्मण्य् अवैषम्यादिकं निश्चिक्युस् तस्मात् प्रपञ्चे तिष्ठन्तोऽपि ते ब्रह्मण्य् एव स्थिताः मुक्तिस् तेषां सुलभेत्य् अर्थः ॥19॥

(5.20

न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् ।

स्थिर-बुद्धिर् असंमूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥20॥

श्रीधरः : ब्रह्म-प्राप्तस्य लक्षणम् आह न प्रहृष्येद् इति । ब्रह्म-विद् भूत्वा ब्रह्मण्य् एव यः स्थितः स प्रियं प्राप्य न प्रहृष्येत् प्रकृष्ट-हर्षवान् स्यात् । अप्रियम् प्राप्य च नोद्विजेत् न विषीदतीत्य् अर्थः । यतः स्थिर-बुद्धिर् स्थिरा निश्चला बुद्धिर् यस्य । तत् कुतः ? यतोऽसंमूढो निवृत्त-मोहः ॥20॥

मधुसूदनः : यस्मान् निर्दोषं समं ब्रह्म तस्मात् तद्-रूपम् आत्मानं साक्षात्कुर्वन्न् आह न प्रहृष्येद् इति । दुःखेष्व् अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः [गीता 2.56] इत्य् अत्र व्याख्यातं पूर्वार्धम् । जीवन्-मुक्तानां स्वाभाविकं चरितम् एव मुमुक्षुभिः प्रयत्न-पूर्वकम् अनुष्ठेयम् इति वदितुं लिङ्ग-प्रत्ययौ । अद्वितीयात्म-दर्शन-शीलस्य व्यतिरिक्त-प्रियाप्रिय-प्राप्त्य्-अयोग्याच् च तन्-निमित्तौ हर्ष-विषादाव् इत्य् अर्थः ।

अद्वितीयात्म-दर्शनम् एव विवृणोति— स्थिर-बुद्धिः स्थिरा निश्चला संन्यास-पूर्वक-वेदान्त-वाक्य-विचार-परिपाकेण सर्व-संशय-शून्यत्वेन निर्विचिकित्सा निश्चिता ब्रह्मणि बुद्धिर् यस्य स तथा लब्ध-श्रवण-मनन-फल इति यावत् । एतादृशस्य सर्वासंभावना-शून्यत्वेऽपि विपरीत-भाव-प्रतिबन्धात् साक्षात्कारो नोदेतीति निदिध्यासनम् आह— असंमूढः । निदिध्यासनस्य विजातीय-प्रत्ययानन्तरित-सजातीय-प्रत्यय-प्रवाहस्य परिपाकेण विपरीत-भावनाख्य-संमोह-रहितः । ततः सर्व-प्रतिबन्धापगमाद् ब्रह्मविद् ब्रह्म-साक्षात्कारवान् । ततश् च समाधि-परिपाकेण निर्दोषे समे ब्रह्मण्य् एव स्थितो नान्यत्रेति ब्रह्मणि स्थितो जीवन्-मुक्तः स्थित-प्रज्ञ इत्य् अर्थः । एतादृशस्य द्वैत-दर्शनाभावात् प्रहर्षोद्वेगौ न भवत इत्य् उचितम् एव । साधकेन तु द्वैत-दर्शने विद्यमानेऽपि विषय-दोष-दर्शनादिना प्रहर्ष-विषादौ त्याज्याव् इत्य् अभिप्रायः ॥20॥

विश्वनाथः : एवं लौकिक-प्रियाप्रियादिष्व् अपि तेषां साम्यम् आह न प्रहृष्येद् इति । न प्रहृष्येत् न प्रहृष्यति । नोद्विजेत् नोद्विजते । साधन-दशायाम् एवम् अभ्यसेद् इति विवक्षया वा लिङ् । असंमूढो हर्ष-शोकादीनाम् अभिमान-निबन्धनत्वेन संमोह-मात्रत्वात् ॥20॥

बलदेवः : ब्रह्मणि स्थितस्य लक्षणम् आह नेति । वर्तमाने देहे स्थितः प्रारब्धाकृष्टं प्रियम् अप्रियं च प्राप्य न प्रहृष्येन् न चोद्विजेत् । कुतः ? स्थिरा स्वात्मनि बुद्धिर् यस्य सः । असंमूढोऽनित्येन देहेन नित्यम् आत्मानम् एकीकृत्य मोहं न लब्धः । ब्रह्मवित् तादृशं ब्रह्मानुभवन् । एवंलक्षणो ब्रह्मणि स्थितो बोध्यः ॥20॥

(5.21)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]