Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

गच्छन्त्य् अपुनर्-आवृत्तिं ज्ञान-निर्धूत-कल्मषाः ॥

श्रीधरः : एवंभूतेश्वरोपासकानां फलम् आह तद्-बुद्धय इति । तस्मिन्न् एव बुद्धिर् निश्चयात्मिका येषाम् । तस्मिन्न् एतात्मा मनो येषाम् । तस्मिन्न् एव निष्ठा तात्पर्यं येषाम् । तद् एव परम् अयमम् आश्रयो येषाम् । ततश् च तत्-प्रसाद-लब्धेनात्म-ज्ञानेन निर्धूतं निरस्तं कल्मषं येषाम् । तेऽपुनर्-आवृत्तिं मुक्तिं यान्ति ॥17॥

मधुसूदनः : ज्ञानेन परमात्म-तत्त्व-प्रकाशे सति तद्-बुद्धय इति । तस्मिन् ज्ञान-प्रकाशिते परमात्म-तत्त्वे सच्-चिद्-आनन्द-घन एव बाह्य-सर्व-विषय-परित्यागेन साधन-परिपाकात् पर्यवसिता बुद्धिर् अन्तःकरण-वृत्तिः साक्षात्कार-लक्षणा येषां ते तद्-बुद्धयः सर्वदा निर्बीज-समाधि-भाज इत्य् अर्थः । तत् किं बोद्धारो जीवा बोद्धव्यं ब्रह्म-तत्त्वम् इति बोद्धृ-बोद्धव्य-भावो हि माया-विजृम्भितो न वास्तवाभेद-विरोधीति भावः ।

ननु तद्-आत्मान इति विशेषणं व्यर्थम् । अविद्वद्-व्यवर्तकं हि विद्वद्-विशेषणम् । अज्ञा अपि हि वस्तु-गत्या तद्-आत्मान इति कथं तद्-व्यावृत्तिर् इति चेत्, न । इतरात्मत्व-व्यावृत्तौ तात्पर्यात् । अज्ञा हि अनात्म-भूते देहादाव् आत्माभिमानिन इति न तद्-आत्मान इति व्यपदिश्यन्ते । विज्ञास् तु निवृत्त-देहाद्य्-अभिमाना इति विरोधि-निवृत्त्या तद्-आत्मान इति व्यपदिश्यन्त इति युक्तं विशेषणम् ।

ननु कर्मानुष्ठान-विक्षेपे सति कथं देहाद्य्-अभिमान-निवृत्तिर् इति तत्राह तन्-निष्ठा इति । तस्मिन्न् एव ब्रह्मणि सर्व-कर्मानुष्ठान-विक्षेप-निवृत्त्या निष्ठा स्थितिर् येषां ते तन्-निष्ठाः । सर्व-कर्म-संन्यासेन तद्-एक-विचार-परा इत्य् अर्थः । फल-रागे सति कथं तत्-साधन-भूत-कर्म-त्याग इति तत्राह तत्-परायणाः । तद् एव परम् अयनं प्राप्तव्यं येषां ते तत्-परायणाः । सर्वतो विरक्ता इत्य् अर्थः ।

अत्र तद्-बुद्धय इत्य् अनेन साक्षात्कार उक्तः । तद्-आत्मान इत्य् अनात्माभिमा-रूप-विपरीत-भाव-निवृत्ति-फलको वेदान्त-विचारः श्रवण-मनन-परिपाक-रूपः । तत्-परायणा इत्य् अनेन वैराग्य-प्रकर्षं इत्य् उत्तरोत्तरस्य पूर्व-पूर्व-हेतुत्वं द्रष्टव्यम् । उक्त-विशेषणा यतयो गच्छन्त्य् अपुनर्-आवृत्तिं पुनर्-देह-सम्बन्धाभाव-रूपां मुक्तिं प्राप्नुवन्ति । सकृन् मुक्तानाम् अपि पुनर् देह-सम्बन्धः कुतो न स्याद् इति तत्राह ज्ञान-निर्धूत-कल्मषाः ज्ञानेन निर्धूतं समूलम् उन्मूलितं पुनर्-देह-सम्बन्ध-कारणं कल्मषं पुण्य-पापात्मकं कर्म येषां ते तथा । ज्ञानेनानाद्य्-अज्ञान-निवृत्त्या तत्-कार्य-कर्म-क्षये तन्-मूलकं पुनर् देह-ग्रहणं कथं भवेद् इति भावः ॥17॥

विश्वनाथः : किन्तु विद्या जीवात्म-ज्ञानम् एव प्रकाशयति, न तु परमात्म-ज्ञानं भक्त्याहम् एकया ग्राह्यः इति भगवद्-उक्तेः । तस्मात् परमात्म-ज्ञानार्थं ज्ञानिभिर् अपि पुनर् विशेषतो भक्तिः कार्या इत्य् अत आह तद्-बुद्धय इति । तत्-पदेन पूर्वम् उपक्रान्तो विभुः परामृश्यते । तस्मिन् परमेश्वर एव बुद्धिर् येषाम् ते तम्-मनन-परा इत्य् अर्थः । तद्-आत्मानस् तन्-मनस्कास् तम् एव ध्यायन्त इत्य् अर्थः । तन्-निष्ठाः ज्ञानं मयि संन्यसेत् इति भगवद्-उक्तेः । देहाद्य्-अतिरिक्तात्म्म-ज्ञानेऽपि सात्त्विके निष्ठां परित्यज्य तद्-एक-निष्ठाः । तत्-परायणास् तदीय-श्रवण-कीर्तन-पराः । यद् वक्ष्यते—

भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ।

ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥ [गीता 18.55] इति ।

ज्ञान-निर्धूत-कल्मषा ज्ञानेन विद्यायैव पूर्वम् एव ध्वस्त-समस्ताविद्याः ॥17॥

बलदेवः : परमात्मन्य् अवैषम्यादि-ध्यायतां फलम् आह तद् इति । तस्मिंस् तद्-अवैषम्यादिके गुण-गणे बुद्धिर् निश्चयात्मिका येषां ते । तद्-आत्मानस् तस्मिन् निविष्ट-मनसः तन्-निष्ठास् तत्-तात्पर्यवन्तस् तत्-परायणास् तत्-समाश्रयाः । एवम् अभ्यस्तेन तद्-वैषम्यादि-गुण-ज्ञानेन निर्धूत-कल्मषा विनष्ट-तद्-वैमुख्याः सन्त अपुनर्-आवृत्तिं मुक्तिं गच्छन्तीति ॥17॥

(5.18)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]