Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नम् अधर्मोऽभिभवत्य् उत ॥

श्रीधरः : तम् एव दोषं दर्शयति कुल-क्षय इत्य्-आदि । सनातनाः परस्पराप्राप्ताः । उत अपि अवशिष्टं कृत्स्नम् अपि कुलम् अधर्मोऽभिभवति व्याप्नोतीत्य् अर्थः ॥39॥

मधुसूदनः : एवं च विजयादीनाम् अश्रेयस्त्वेनानाकाङ्क्षितत्वान् न तद्-अर्थं प्रवर्तितव्यम् इति द्रढयितुम् अनर्थानुबन्धित्वेनाश्रेयस्त्वम् एव प्रपञ्चयन्न् आह—सनातनाः परम्परा-प्राप्ताः कुल-धर्माः कुलोचिता धर्माः कुल-क्षये प्रणश्यन्ति, कर्तुर् अभावात् । उत अपि अग्निहोत्राद्य्-अनुष्ठातृ-पुरुष-नाशेन धर्मे नष्टे । जात्य्-अभिप्रायम् एक-वचनम् । अवशिष्टं बालादि-रूपं कृत्स्नम् अपि कुल-धर्मोऽभिभवति स्वाधीनतया व्याप्नोति । उत-शब्दः कृत्स्न-पदेन सम्बध्यते ॥39॥

विश्वनाथः : कुल-क्षय इति सनातनाः कुल-परस्परा-प्राप्तत्वेन बहु-कालतः प्राप्ता इत्य् अर्थः ॥39॥

बलदेवः : दोषम् एव प्रपञ्चयति कुल-क्षय इति । कुल-धर्माः कुलोचिता अग्नि-होत्रादयो धर्माः सनातनाः कुल-परस्पर-प्राप्ताः प्रणश्यन्ति कर्तुर् विनाशात् । उतेत्य् अप्य् अर्थे कृत्स्नम् इत्य् अनेन सम्बध्यते । धर्मे नष्टे सत्य् अवशिष्टं बालादि-कृत्स्नम् अपि कुलम् अधर्मोऽभिभवति सतीत्य् अर्थः ॥39॥

(1.40)

अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुल-स्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-संकरः ॥

श्रीधरः : ततश् च अधर्माभिभवाद् इत्य्-आदि ॥40॥

मधुसूदनः : अस्मदीयैः पतिभिर् धर्मम् अतिक्रम्य कुल-क्षयः कृतश् चेद् अस्माभिर् अपि व्यभिचारे कृते को दोषः स्यात् ? इत्य् एवं कुतर्क-हताः कुल-स्त्रियः प्रदुष्येयुर् इत्य् अर्थः । अथवा कुल-क्षय-कारि-पतित-पति-सम्बन्धाद् एव स्त्रीणां दुष्टत्वम् आशुद्धेः सम्प्रतीक्ष्यो हि महा-पातक-दूषितः इत्य्-आदि-स्मृतेः ॥40॥

विश्वनाथः : प्रदुष्यन्तीति । अधर्म एव ता व्यभिचारे प्रवर्तयतीति भावः ॥40॥

बलदेवः : ततश् चाधर्माभिभवाद् इति । अस्मद्-भर्तृभिर् धर्मम् उल्लङ्घ्य yath¨akula-क्षय-लक्षणे पापे वर्तितं, तथास्माभिः पातिव्रत्यम् अवज्ञाय दुराचारे वर्तितव्यम् इति दुर्बुद्धि-हताः कुल-स्त्रियः प्रदुष्येयुर् इत्य् अर्थः ॥40॥

(1.41)

संकरो नरकायैव कुल-घ्नानां कुलस्य च । पतन्ति पितरो ह्य् एषां लुप्त-पिण्डोदक-क्रियाः ॥

श्रीधरः : एवं सति सङ्कर इत्य्-आदि । एषां कुल-घ्नानां पितरः पतन्ति । हि यस्मात् लुप्ताः पिण्डोदक-क्रिया येषां ते तथा ॥41॥

मधुसूदनः : कुलस्य संकरश् च कुल-घ्नानां नरकायैव भवतीत्य् अन्वयः । न केवलं कुल-घ्नानाम् एव नरक-पातः, किन्तु तत्-पितॄणाम् अपीत्य् आह—पतन्तीति । हि-शब्दोऽप्य्-अर्थे हेतौ वा । पुत्रादीनां कर्तॄणाम् अभावाल् लुप्ता पिण्डस्योदकस्य च क्रिया येषां ते । तथा कुल-घ्नानां पितरः पतन्ति नरकायैवेत्य् अनुषङ्गः ॥41॥

विश्वनाथः : न व्याख्यातम्.

बलदेवः : कुलस्य सङ्करः कुल-घ्नानां नरकायैवेति योजना । न केवलं कुल-घ्ना एव नरके पतन्ति, किन्तु तत्-पितरोऽपीत्य् आह पतन्तीति हिर् हेतौ । पिण्डादि-दातॄणां पुत्रादीनाम् अभावाद् विलुप्त-पिण्डादि-क्रियाः सन्तस् ते नरकायैव पतन्ति ॥41॥

(1.42)

दोषैर् एतैः कुलघ्नानां वर्णसंकरकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश् च शाश्वताः ॥42॥

श्रीधरः : उक्त-दोषम् उपसंहरति दोषैर् इति द्वाभ्यां । उत्साद्यन्ते लुप्यन्ते । जाति-धर्मा वर्ण-धर्माः कुल-धर्माश् चेति च-काराद् आश्रम-धर्मादयोऽपि गृह्यन्ते ॥42॥

मधुसूदनः : जाति-धर्माः क्षत्रियत्वादि-निबन्धनाः, कुल-धर्मा असाधारणाश् च एतैर् दोषैर् उत्साद्यन्ते उत्सन्नाः क्रियन्ते । विनाश्यन्त इत्य् अर्थः ॥42॥

विश्वनाथः : दोषैर् इति । उत्साद्यन्ते लुप्यन्ते ॥42॥

बलदेवः : उक्त-दोषम् उपसंहरति दोषैर् इति द्वाभ्यां । उत्साद्यन्ते विलुप्यन्ते । जाति-धर्माः क्षत्रियत्वादि-निर्बन्धनाः । कुल-धर्मास् त्व् असाधारणाः । च-शब्दाद् आश्रम-धर्मा ग्राह्याः ॥42॥

(1.43)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]