Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः । तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत्परम् ॥

श्रीधरः : ज्ञानिनस् तु न मुह्यन्तीत्य् आह ज्ञानेनेति । भगवतो ज्ञानेन येषां तद्-वैषम्योपलम्भकम् अज्ञानं नाशितम् तज् ज्ञानं तेषाम् अज्ञानं नाशयित्वा तत् परं परिपूर्णम् ईश्वर-स्वरूपं प्रकाशयति । यथादित्यस् तमो निरस्य समस्तं वस्तु-जातं प्रकाशयति तद्वत् ॥16॥

madhusüdanaù : tarhi sarveсдm andдdy-ajпдnдvеtatvдt kathaа saаsдra-nivеttiщ syдd ? ata дha jпдneneti | tad-дvaraлa-vikсepa-зakti-madanдdy-anirvдcyam anеtam anarthavдta-mьlam ajпдnam дtmдзraya-viсayam avidyд-mдyдdi-зabda-vдcyam дtmano jпдnena gurьpadiсцa-vedдnta-mahд-vдkya-janyena зravana-manana-nididhyдsana-paripдka-nirmalдntaщkaraлa-vеtti-rьpeлa nirvikalpaka-sдkсдtkдreлa зodhita-tat-tvaа-padдrthдbheda-rьpa-зuddha-sac-cid-дnandдkhaлтaika-rasa-vastu-mдtra-viсayeлa nдзitaа bдdhitaа kдla-traye’py asad evдsattayд jпдtam adhiсцhдna-caitanya-mдtratда prдpitaа зuktдv iva rajataа зukti-jпдnena зravana-manana-nididhyдsanдdi-sдdhana-sampannдnда bhagavad-anugеhйtдnда mumukсьлда teсда taj jпдnaа kartе | дdityavad yathдdityaщ svodaya-mдtreлaiva tamo niravaзeсaа nivartayati na tu kaаcit sahдyam apekсate tathд brahma-jпдnam api зuddha-sattva-pariлдmatvдd vyдpaka-prakдзa-rьpaа svotpatti-mдtreлaiva sahakдryantara-nirapekсatayд sa-kдryam ajпдnaа nivartayat param satya-jпдnaдnantдnanda-rьpam ekam evдdvitйyaа paramдtma-tattvaа prakдзayati praticchдyд-grahaлa-mдtreлaiva karmatдm antareлдbhivyanakti |

अत्राज्ञानेनावृतं ज्ञानेन नाशितम् इत्य् अज्ञानन्स्यावरणत्व-ज्ञान-नाश्यत्वाभ्यां ज्ञानाभाव-रूपत्वं व्यावर्तितम् । नह्य् अभावः किंचिद् आवृणोति न वा ज्ञानाभावो ज्ञानेन नाश्यते स्वभावतो नाश-रूपत्वात् तस्य । तस्माद् अहम् अज्ञो माम् अन्यं च न जानामीत्य् आदि-साक्षि-प्रत्यक्ष-सिद्धं भाव-रूपम् एवाज्ञानम् इति भगवतो मतम् । विस्तरस् त्व् अद्वैत-सिद्धौ द्रष्टव्यः ।

yeсдm iti bahu-vacanenдniyamo darзitaщ | tathд ca зrutiщ—tad yo yo devдnда pratyabudhyata sa eva tad abhavat tatha rсйлда tathд manuсyдлда tad idam apy etarhi ya evaа vedдhaа brahmдsmйti sa idaа sarvaа bhavati ity дdir yad viсayaа yad-дзrayam ajпдnaа tad-viсaya-tad-дзraya-pramдлa-jпдnдt tan-nivеttir iti nyдya-prдptam aniyamaа darзayati | tatrдjпдna-gatam дvaraлaа dvividham— ekaа sato’py asattvдpдdakam anyat tu bhдto’py abhдnдpдdakam | tatrдdyaа parokсдparokсa-sдdhдraлa-pramдлa-jпдna-mдtrдn nivartate | anumite’pi vahny-дdau parvate vahnir nдstйty дdi-bhramдdarзanдt | tathд satyaа jпдnam anantaа brahmдsti iti vдkyдt parokсa-niзcaye’pi brahma nдstйti bhramo nivartata eva | asty eva brahma kintu mama na bhдtйty ekaа bhrama-janakaа dvitйyam abhдnдvaraлaа sдkсдtkдrдd eva nivartate | sa ca sдkсдtkдro vedдnta-vдkyenaiva janyate nirvikalpaka ity дdy advaita-siddhдv anusandheyam ||16||

विश्वनाथः : यथाविद्या तस्य ज्ञानम् आवृणोति, तथैवापरा तस्य विद्या-शक्तिर् अविद्यां विनाश्य ज्ञानं प्रकाशयतीत्य् अर्थः । ज्ञानेन विद्या-शक्त्या । अज्ञानम् अविद्याम् । तेषां जीवानां ज्ञानम् एव कर्तृ आदित्यवद् इत्य्-आदित्य-प्रभा यथान्धकारं विनाश्य घट-पटादिकं प्रकाशयति, तथैव विद्ययैवाविद्यां विनाश्य तज्-जीव-निष्ठं ज्ञानं परम् अप्राकृतं प्रकाशयति । तेन परमेश्वरो न कम् अपि बध्नाति, नापि कम् अपि मोचयति । किन्त्व् अज्ञान-ज्ञाने प्रकृतेर् एव धर्मः क्रमेण बध्नाति मोचयति च । कर्तृत्व-भोक्तृत्व-तत्-प्रयोजकत्वादयोर् बन्धकाः । अनासक्ति-शान्त्यादयो मोचकाश् च प्रकृतेर् एव धर्माः । किन्तु परमेश्वरस्यान्तर्यामित्व एव प्रकृतेस् ते ते धर्मा उद्बुध्यन्त इत्य् एतद्-अंशेनैव तस्य प्रयोजकत्वम् इति न तस्य वैषम्य-नैर्घृण्ये ॥16॥

बलदेवः : विज्ञा न मुह्यन्तीत्य् एतद् आह ज्ञानेनेति । सर्वं ज्ञान-प्लवेनैव [गीता 4.36] इति । ज्ञानाग्निः सर्व-कर्माणि [गीता 4.37], न हि ज्ञानेन सदृशं [गीता 4.38] इति चोक्त-महिम्ना सद्-गुरु-प्रसाद-लब्धेन स्व-परात्म-विषयकेन ज्ञानेन येषां सत्-प्रसङ्गिनां तद्-वैमुख्यम् अज्ञानं नाशितं प्रध्वंसितं तेषां तज्-ज्ञानं कर्तृ परं प्रकाशयति । देहादेः परं जीवं वैषम्यादि-दोषात् परम् ईश्वरं च बोधयति । आदित्यवत् यथा रविर् उदित एव तमो निरस्यन् यथावद् वस्तु प्रदर्शयति, तथा सद्-गुरूपदेश-लब्धम् आत्म-ज्ञानं यथावद् आत्म-वस्त्व् इति । अत्र विनष्टाज्ञानानां जीवानां बहुत्वं निगदता पार्थ-सारथिना मोक्षे तेषां तद्-दर्शितं औपाधिकत्वं तस्य प्रत्य् उक्तं नेमे जनाधिपाः इत्य् उपक्रमोक्तं च तत् सोपपत्तिकम् अभूत् ॥16॥

(5.17)

तद्-बुद्धयस् तद्-आत्मानस् तन्-निष्ठास् तत्-परायणाः ।

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]