Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

युक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् । अयुक्तः काम-कारेण फले सक्तो निबध्यते ॥

श्रीधरः : ननु कथं तेनैव कर्मणा कश्चिन् मुच्यते कश्चिद् बध्यते इति व्यवस्था ? अत आह युक्त इति । युक्तः परमेश्वरैक-निष्ठः सन् कर्मणः फलं त्यक्त्वा कर्मणि कुर्वन्न् आत्यन्तिकीं शान्तिं मोक्षं प्राप्नोति । अयुक्तस् तु बहिर्मुखः काम-कारेण कामतः प्रवृत्त्या फल आसक्तो नितरां बन्धं प्राप्नोति ॥12॥

मधुसूदनः : कर्तृत्वाभिमान-साम्येऽपि तेनैव कर्मणा कश्चिन् मुच्यते कश्चित् तु बध्यत इति वैषम्ये को हेतुर् इति तत्राह युक्त इति । युक्त ईश्वरायैवैतानि कर्माणि न मम फलायेत्य् एवम् अभिप्रायवान् कर्म-फलं त्यक्त्वा कर्माणि कुर्वन् शान्तिम् मोक्षाख्याम् आप्नोति नैष्ठिकीं सत्त्व-शुद्धि-नित्य-वस्तु-विवेक-संन्यास-ज्ञान-निष्ठा-क्रमेण जाताम् इति यावत् । यस् तु पुनर् अयुक्त ईश्वरायैवैतानि कर्माणि न मम फलायेत्य् अभिप्राय-शून्यः स काम-कारेण कामतः प्रवृत्त्या मम फलायैवेदं कर्म करोमीति फले सक्तो निबध्यते कर्मभिर् नितरां संसार-बन्धं प्राप्नोति | यस्माद् एवं तस्मात् त्वम् अपि युक्तः सन् कर्माणि कुर्व् इति वाक्य-शेषः ॥12॥

विश्वनाथः : कर्म-करणे अनासक्त्य्-आसक्ती एव मोक्ष-बन्ध-हेतू इत्य् आह युक्तो योगी निष्काम-कर्मीतित्य् अर्थः । नैष्ठिकीम् निष्ठा-प्राप्तां शान्तिं मोक्षम् इत्य् अर्थः । अयुक्तः स-काम-कर्मीत्य् अर्थः । काम-कारेण काम-प्रवृत्त्या ॥12॥

बलदेवः : युक्त आत्मार्पित-मनाः कर्म-फलं त्यक्त्वा कुर्वन्न् नैष्ठिकीम् स्थिरां शान्तिम् आत्मावलोक-लक्षणाम् आप्नोति । अयुक्त आत्मानर्पित-मनाः कर्म-फले सक्तः काम-कारेण कामतः कर्मणि प्रवृत्त्या निबध्यते संसरति ॥12॥

(5.13)

सर्व-कर्माणि मनसा संन्यस्यास्ते सुखं वशी । नव-द्वारे पुरे देही नैव कुर्वन् न कारयन् ॥

श्रीधरः : एवं तावच् चित्त-शुद्धि-शून्यस्य संन्यासात् कर्म-योगो विशिष्यते इत्य् एतत् प्रपञ्चितम् । इदानीं शुद्ध-चित्तस्य संन्यासः श्रेष्ठ इत्य् आह सर्व-कर्माणीति । वशी यत-चित्तः । सर्वाणि कर्माणि विक्षेपकानि मनसा विवेक-युक्तेन संन्यस्य सुखं यथा भवत्य् एवं ज्ञान-निष्ठः सन्न् आस्ते । क्वास्त इति ? अत आह नव-द्वार इति । नेत्रे नासिके कर्णौ मुखं चेति सप्त शिरो-गतानि । अधोगते द्वे पायूपस्थ-रूपे इति । एवं नव-द्वाराणि यस्मिंस् तस्मिन् पुरे पुरवद् अहङ्कार-शून्ये देहे देह्य् अवतिष्ठते । अहङ्काराभावाद् एव स्व्यं तेन देहेन नैव कुर्वन् मम-काराभावाच् च न कारयन् इत्य् अविशुद्ध-चित्ताद् व्यवृत्तिर् उक्ता । अशुद्ध-चित्तो हि संन्यस्य पुनः करोति कारयति च । न त्व् अयं तथा । अन्तः सुखं आस्त इत्य् अर्थः ॥13॥

मधुसूदनः : अशुद्ध-चित्तस्य केवलात् संन्यासात् कर्म-योगः श्रेयान् इति पूर्वोक्तं प्रपञ्च्याधुना शुद्ध-चित्तस्य सर्व-कर्म-संन्यास एव श्रेयान् इत्य् आह सर्व-कर्माणीति । नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं चेति सर्वाणि कर्माणि मनसा कर्मण्य् अकर्म यः पश्येद् इत्य् अत्रोक्तेनाकर्त्रात्म-स्वरूप-सम्यग्-दर्शनेन संन्यस्य परित्यज्य प्रारब्ध-कर्म-वशाद् आस्ते तिष्ठत्य् एव । किं दुःखेन नेत्य् आह सुखम् अनायासेन । आयास-हेतु-काय-वाङ्-मनो-व्यापार-शून्यत्वात् । काय-वाङ्-मनांसि स्वच्छन्दानि कुतो न व्याप्रियन्ते तत्राह वशी स्व-वशीकृत-कार्य-करण-सङ्घातः । क्वास्ते ? नव-द्वारे पुरे द्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके वाग् एकेति शिरसि सप्त । द्वे पायूपस्थाख्ये अध इति नव-द्वार-विशिष्टे देहे । देही देह-भिन्नात्म-दर्शी प्रवासीव पर-गेहे तत्-पूजा-परिभवादिभिर् अप्रहृष्यन्न् अविषीदन्न् अहङ्कार-ममकार-शून्यस् तिष्ठति । अज्ञो हि देहतादात्म्याभिमानाद् देह एव न तु देही । स च देहाधिकरणम् एवात्मनोऽधिकरणं मन्यमानो गृहे भूमावसाने वाहम् आस इत्य् अभिमन्यते न तु देहेऽहम् आस इति भेद-दर्शनाभावात् । संघात-व्यतिरिक्तात्म-दर्शी तु सर्व-कर्म-संन्यासी भेद-दर्शनाद् देहेऽहम् आस इति प्रतिपद्यते । अत एव देहादि-व्यापाराणाम् अविद्ययात्मन्य् अक्रिये समारोपितानां विद्यया बाध एव सर्व-कर्म-संन्यास इत्य् उच्यते | एतस्माद् एवाज्ञ-वैलक्षण्याद्य्-उक्तं विशेषणं नव-द्वारे पुरे आस्त इति ।

ननु देहादि-व्यापाराणाम् आत्मन्य् आरोपितानां नौ-व्यापाराणां तीरस्थ-वृक्ष इव विद्यया बाधेऽपि स्व-व्यापारेणात्मनः कर्तृत्वं देहादि-व्यापारेषु कारयितृत्वं च स्याद् इति नेत्य् आह नैव कुर्वन् न कारयन् । आस्त इति सम्बन्धः ॥13॥

विश्वनाथः : अतोऽनासक्तः कर्माणि कुर्वन्न् अपि ज्ञेयः स नित्य-संन्यासी इति पूर्वोक्तवद् वस्तुतः संन्यासी एवोच्यते तत्राह सर्व-कर्माणि मनसा संन्यस्य कायादि-व्यापारेण बहिः कुर्वन्न् अपि वशी जितेन्द्रियः सुखम् आस्ते । कुत्र ? नव-द्वारे पुरे अहं-भाव-शून्ये देहे देह्य् उत्पन्न-ज्ञानो जीवो नैव कुर्वन्न् इति कर्म-सुखस्य वस्तुतः कर्तृत्वं नैवास्तीति जानन्, न कारयन्न् इति नापि तेषु प्रयोजन-कर्तृत्वम् इत्य् अपि जानन्न् इत्य् अर्थः ॥13॥

बलदेवः : सर्वेति । विवेकता मनसा तादृशि प्रधाने सर्व-कर्माणि संन्यस्यार्पयित्वा देहादिना बहिस् तानि कुर्वन्न् अपि वशी जितेन्द्रियः सुखं आस्ते । नव-द्वारे पुरे पुरवद् अहं-भाव-वर्जिते देहे द्वे नेत्रे द्वे नासिके द्वे श्रोत्रे मुखं चेति शिरसि सप्त द्वाराणि अधस्तात् तु पायूपस्थाख्ये द्वे इति नव-द्वाराणि देही लब्ध-ज्ञानोजीवः । नैवेति देहादि-विविक्तस्यात्मनः कर्मसु कर्तृत्वं कारयितृत्वं च नास्तीति विजानन्न् इत्य् अर्थः ॥13॥

(5.14)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]