Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

संन्यासः कर्म-योगश् च निःश्रेयस-कराव् उभौ । तयोस् तु कर्म-संन्यासात् कर्म-योगो विशिष्यते ॥

श्रीधरः : अत्रोत्तरं श्री-भगवान् उवाच—संन्यास इति । अयं भावः— न हि वेदान्त-वेद्यात्म-तत्त्वज्ञं प्रति कर्म-योगम् अहं ब्रवीमि । यतः पूर्वोक्तेन संन्यासेन विरोधः स्यात् । अपि तु देहात्माभिमानिनं त्वां बन्धु-वधादि-निमित्त-शोक-मोहादि-कृतम् एनं संशयं देहात्म-विवेक-ज्ञानासिना छित्त्वा परमात्म-ज्ञानोपाय-भूतं कर्म-योगम् आतिष्ठेति ब्रवीमि । कर्म-योगेन शुद्ध-चित्तस्यात्म-तत्त्व-ज्ञाने जाते सति तत्-परिपाकार्थं ज्ञान-निष्ठाङ्गत्वेन संन्यासः पूर्वम् उक्तः । एवं सत्य् अङ्ग-प्रधानयोर् विकल्प-योगात् संन्यासः कर्म-योगश् चेत्य् एताव् उभाव् अपि भूमिका-भेदेन समुच्चिताव् एव निःश्रेयसं साधयतः । तथापि तु तयोर् मध्ये तु कर्म-संन्यासात् सकाशात् कर्म-योगो विशिष्टो भवतीति ॥2॥

मधुसूदनः : एवम् अर्जुनस्य प्रश्ने तद्-उत्तरम् श्री-भगवान् उवाच—संन्यास इति । निःश्रेयस-करौ ज्ञानोत्पत्ति-हेतुत्वेन मोक्षोपयोगिनौ । तयोस् तु कर्म-संन्यासाद् अनधिकारि-कृतात् कर्म-योगो विशिष्यते श्रेयान् अधिकार-सम्पादकत्वेन ॥2॥

विश्वनाथः : कर्म-योगो विशिष्यत इति ज्ञानिनः कर्म-करणे न कोऽपि दोषः । प्रत्युत निष्काम-कर्मणा चित्त-शुद्धि-दार्ढ्याज् ज्ञान-दार्ढ्यम् एव स्यात् । संन्यासिनस् तु कदाचित् चित्त-वैगुण्ये सति तद्-उपशमनार्थं किं कर्म निषिद्धम् ? ज्ञानाभ्यास-प्रतिबन्धकं तु चित्त-वैगुण्यम् एव । विषय-ग्रहणे तु वान्ताशित्वम् एव स्याद् इति भावः ॥2॥

बलदेवः : एवं पृष्टः श्री-भगवान् उवाच—संन्यास इति । निःश्रेयस-करौ मुक्ति-हेतू | कर्म-संन्यासाज् ज्ञान-योगाद् विशिष्यते श्रेष्ठो भवति । अयं भावः—न खलु लब्ध-ज्ञानस्यापि कर्म-योगो दोषावहः । किन्तु ज्ञान-गर्भत्वाज् ज्ञान-दार्ढ्य-कृद् एव । ज्ञान-निष्ठतया कर्म-सन्न्यासिनस् तु चित्त-दोषे सति तद्-दोष-विनाशाय कर्मानुष्ठेयं प्रतिषेधक-शास्त्रात् । कर्म-त्याग-वाक्यानि त्व् आत्मनि रतौ सत्यां कर्माणि तं स्वयं त्जयन्तीत्य् आहुः । तस्मात् सुकरत्वाद् अप्रमादत्वाज् ज्ञान-गर्भत्वाच् च कर्म-योगः श्रेयान् इति ॥2॥

(5.3)

ज्ञेयः स नित्य-संन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महा-बाहो सुखं बन्धात् प्रमुच्यते ॥

श्रीधरः : कुत इत्य् अपेक्षायां संन्यासित्वेन कर्म-योगिनं स्तुवंस् तस्य श्रेष्ठत्वं दर्शयति ज्ञेय इति । राग-द्वेषादि-राहित्येन परमेश्वरार्थं कर्माणि योऽनुतिष्ठति स नित्यं कर्मानुष्ठान-कालेऽपि संन्यासीत्य् एवं ज्ञेयः । तत्र हेतुः निर्द्वन्द्वो राग-द्वेषादि-द्वन्द्व-शून्यो हि शुद्ध-चित्तो ज्ञान-द्वारा सुखम् अनायासेनैव बन्धात् संसारात् प्रमुच्यते ॥3॥

मधुसूदनः : तम् एव कर्म-योगं स्तौति ज्ञेय इति त्रिभिः । स कर्मणि प्रवृत्तोऽपि नित्यं संन्यासीति ज्ञेयः । कोऽसौ ? यो न द्वेष्टि भगवद्-अर्पण-बुद्ध्या क्रियमाणं कर्म निष्फलत्व-शङ्कया । न काङ्क्षति स्वर्गादिकम् । निर्द्वन्द्वो राग-द्वेष-रहितो हि यस्मात् सुखम् अनायासेन हे महाबाहो बन्धाद् अन्तःकरणाशुद्धि-रूपाज् ज्ञान-प्रतिबन्धात् प्रमुच्यते नित्यानित्य-वस्तु-विवेकादि-प्रकर्षेण मुक्तो भवति ॥3॥

विश्वनाथः : न च सन्न्यास-प्राप्यो मोक्षोऽकृत-संन्यासेनैव तेन न प्राप्य इति वाच्यम् इत्य् आह ज्ञेय इति । स तु शुद्ध-चित्तः कर्मी नित्य-संन्यासी एव ज्ञेयः । हे महाबाहो इति मुक्ति-नगरीं जेतुं स एव महावीर इति भावः ॥3॥

बलदेवः : कुतो विशिष्यते तत्राह ज्ञेय इति । स विशुद्ध-चित्तः कर्म-योगी नित्य-संन्यासी | स सर्वदा ज्ञान-योग-निष्ठो ज्ञेयः । यः कर्मान्तर्गतात्मानुभवानन्द-परितृप्तस् ततोऽन्यत् किंचित् न काङ्क्षति न च द्वेष्टि । निर्द्वन्द्वो द्वन्द्व-सहिष्णुः सुखम् अनायासेन सुकर-कर्म-निष्ठयेत्य् अर्थः ॥3॥

(5.4)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]