Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

अथ पञ्चमोऽध्यायः

(5.1)

अर्जुन उवाच— संन्यासं कर्मणां कृष्ण पुनर् योगं च शंससि । यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् ॥

श्रीधरः :

निवार्य संशयं जिष्णोः कर्म-संन्यास-योगयोः ।

जितेन्द्रियस्य च यतेः पञ्चमे मुक्तिम् अब्रवीत् ॥

अज्ञान-सम्भूतं संशयं ज्ञानासिना छित्त्वा कर्म-योगम् आतिष्ठ इत्य् उक्तम् । तत्र पूर्वापर-विरोधं मन्वानोऽर्जुन उवाच संन्यासम् इति । यस् त्व् आत्म-रतिर् एव स्याद् इत्य् आदिना सर्वं कर्माखिलं पार्थ इत्य् आदिना च कर्म-संन्यासं कथयसि । ज्ञानासिना संशयं छित्त्वा योगम् आतिष्ठ इति पुनर् योगं च कथयसि । न च कर्म-संन्यासः कर्म-योगश् च एकस्यैव एकदैव सम्भवतः विरुद्ध-स्वरूपत्वात् । तस्माद् एतयोर् मध्य एकस्मिन्न् अनुष्ठातव्ये सति मम यच् छ्रेयः सुनिश्चितम् तद् एकं ब्रूहि ॥1॥

मधुसूदनः :

अध्यायाभ्यां कृतो द्वाभ्यां निर्णयः कर्म-बोधयोः ।

कर्म-तत्-त्यागयोर् द्वाभ्यां निर्णयः क्रियतेऽधुना ॥

तृतीयेऽध्याये ज्यायसी चेत् कर्मणस् ते इत्य् आदिनार्जुनेन पृष्टो भगवान् ज्ञान-कर्मणोर् विकल्प-समुच्चयासम्भवेनाधिकारि-भेद-व्यवस्थया लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ इत्य् आदिना निर्णयं कृतवान् । तथा चाज्ञाधिकारिकं कर्म न ज्ञानेन सह समुच्चीयते तेजस्-तिमिरयोर् इव युगपद् असम्भवात् कर्माधिकार-हेतु-भेद-बुद्ध्य्-अपनोदकत्वेन ज्ञानस्य तद्-विरोधित्वात् । नापि विकल्प्यते एकार्थत्वाभावात् । ज्ञान-कार्यस्याज्ञान-नाशस्य कर्मणा कर्तुम् अशक्यत्वात् तम् एव विदित्वापि मृत्युम् एति नान्यः पन्था विद्यतेऽनायनाय इति श्रुतेः ।

ज्ञाने जाते तु कर्म-कार्यं नापेक्ष्यत एवेत्य् उक्तं यावान् अर्थ उदपाने इत्य् अत्र । तथा च ज्ञानिनः कर्मानधिकारे निश्चिते प्रारब्ध-कर्म-वशाद् वृथा-चेष्टा-रूपेण तद्-अनुष्ठानं वा सर्व-कर्म-संन्यासो वेति निर्विवादं चतुर्थे निर्णीतम् । अज्ञेन त्व् अन्तः-करण-शुद्धि-द्वारा ज्ञानोत्पत्तये कर्माण्य् अनुष्ठेयानि तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इति श्रुतेः । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते इति भगवद्-वचनाच् च । एवं सर्व-कर्माणि ज्ञानार्थानि । तथा सर्व-कर्म-संन्यासोऽपि ज्ञानार्थः श्रूयते एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्ति, शान्तो दान्त उपरतस् तितिक्षुः समाहितो भूत्वात्मन्य् एवात्मानं पश्येत्, त्यजतैव हि तज् ज्ञेयं त्युक्तुः प्रत्यक् परं पदम्, सत्यानृते सुख-दुःखे वेदान् इमं लोकम् अमुं च परित्यज्यात्मानम् अन्विच्छेत् इत्य् आदौ ।

तत्र कर्म तत्-त्यागयोर् आराद् उपकारक-संनिपत्योपकारकयोः प्रयाजावघातयोर् इव न समुच्चयः सम्भवति विरुद्धत्वेन यौगपद्याभावात् । नापि कर्म-तत्-त्यागयोर् आत्म-ज्ञान-मात्र-फलत्वेनैकार्थत्वाद् अतिरात्रयोः षोडशि-ग्रहणाग्रहणयोर् इव विकल्पः स्यात् । द्वार-भेदेनैकार्थत्वाभावात् । कर्मणो हि पाप-क्षय-रूपम् अदृष्टम् एव द्वारं, संन्यासस्य तु सर्व-विक्षेपाभावेन विचारावसर-दान-रूपं दृष्टम् एव द्वारम् । नियमापूर्वं तु दृष्ट-समवायित्वाद् अवघातादाव् इव न प्रयोजकम् । तथा चादृष्टार्थ-दृष्टार्थयोर् आराद् उपकारक-संनिपात्योपकारकयोर् एक-प्रधानार्थत्वेऽपि विकल्पो नास्त्य् एव । प्रयाजावघातादीनाम् अपि तत्-प्रसङ्गात् । तस्मात् क्रमेणोभयम् अप्य् अन्ष्ठेयम् । तत्रापि संन्यासानन्तरं कर्मानुष्ठानं चेत् तदा परित्यक्त-पूर्वाश्रम-स्वीकारेणारूढ-पतितत्वात् कर्मानधिकारित्वं प्राक्तन-संन्यास-वैयर्थ्यं च तस्यादृष्टार्थत्वाभावात् । प्रथम-कृत-संन्यासेनैव ज्ञानाधिकार-लाभे तद्-उत्तर-काले कर्मानुष्ठान-वैयर्थ्यं च । तस्माद् आदौ भगवद्-अर्पण-बुद्ध्या निष्काम-कर्मानुष्ठानाद् अन्तः-करण-शुद्धौ तीव्रेण वैराग्येण विविदिषायां दृढायां सर्व-कर्म-संन्यासः श्रवण-मननादि-रूप-वेदान्त-वाक्य-विचाराय कर्तव्य इति भगवतो मतम् । तथा चोक्तम्—न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषोऽश्नुते इति । वक्ष्यते च—

आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते ।

योगारूढस्य तस्यैव शमः कारणम् उच्यते ॥ [गीता 6.3] इति ।

योगोऽत्र तीव्र-वैराग्य-पूर्विका विविदिषा । तद् उक्तं वार्तिक-कारैः—

प्रत्यग् विविदिषासिद्ध्यै वेदानुवचनादयः ।

ब्रह्मावाप्त्यै तु तत्-त्याग ईप्सन्तीति श्रुतेर् बलात् ॥ इति ।

स्मृतिश् च—

कषाय-पङ्क्तिः कर्माणि ज्ञानं तु परमा गतिः ।

कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते ॥ इति ।

मोक्ष-धर्मे—

कषायं पाचयित्वा च श्रेणी-स्थानेषु च त्रिषु ।

प्रव्रजेच् च परं स्थानं पारिव्राज्यम् अनुत्तमम् ॥

भाविनः करणैश् चायं बहु-संसार-योनिषु ।

आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ॥

तम् आसाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः ।

त्रिष्व् आश्रमेषु को न्व् अर्थो भवेत् परमाभीप्सितः ॥ इति ।

मोक्षं वैराग्यम् । एतेन क्रमाक्रम-संन्यासो द्वाव् अपि दर्शिनौ । तथा च श्रुतिः— ब्रह्मचर्यं समाप्य गृही भवेद् गृहाद् वनी भूत्वा प्रव्रजेद् यदि वेतरथा ब्रह्मचर्याद् एव प्रव्रजेद् गृहाद् वा वनाद् वा यद् अहर् एव विरजेत् तद् अहर् एव प्रव्रजेत् इति ।

तस्माद् अज्ञस्याविरक्तता-दशायां कर्मानुष्ठानम् एव । तस्यैव विरक्तता-दशायां संन्यासः श्रवणाद्य्-अवसर-दानेन ज्ञानार्थं इति दशा-भेदेनाज्ञम् अधिकृत्यैव कर्म-तत्-त्यागौ व्याख्यातुं पञ्चम-षष्ठाव् अध्यायाव् आरभ्येते । विद्वत्-संन्यासस् तु ज्ञान-बलाद् अर्थ-सिद्ध एवेति सन्देहाभावान् न विचार्यते ।

तत्रैकम् एव जिज्ञासुम् अज्ञं प्रति ज्ञानार्थत्वेन कर्म-तत्-त्यागयोर् विग्धानात् तयोश् च विरुद्धयोर् युगपद् अनुष्ठानासम्भवान् मया जिज्ञासुना किम् इदानीम् अनुष्ठेयम् इति सन्दिहानोऽर्जुन उवाच संन्यासम् इति ।

हे कृष्ण ! सदानन्द-रूप भक्त-दुःख-कर्षणेति वा । कर्मणां यावज्-जीवादि-श्रुति-विहितानां नित्यानां नैमित्तिकानां च संन्यासं त्यागं जिज्ञासुम् अज्ञं प्रति कथयसि वेद-मुखेन पुनस् तद्-विरुद्धं योगं च कर्मानुष्ठान-रूपं शंससि । एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्ति, तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन इत्य् आदि-वाक्य-द्वयेन—

निराशीर् यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः ।

शारीरं केवलं कर्म कुर्वन्न् आप्नोति किल्बिषम् ॥ [गीता 4.21]

छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत इति गीता-वाक्य-द्वयेन वा । तत्रैकम् अज्ञं प्रति कर्म-तत्-त्यागयोर् विधानाद् युगपद् उभयानुष्ठानसम्भवाद् एतयोः कर्म-तत्-त्यागयोर् मध्ये यद् एकं श्रेयः प्रशस्यतरं मन्यसे कर्म वा तत्-त्यागं वा तन् मे ब्रूहि सुनिश्चितं तव मतम् अनुष्ठानाय ॥1॥

विश्वनाथः :

प्रोक्तं ज्ञानाद् अपि श्रेष्ठं karma tad-däåòhya-siddhaye |

तत्-पदार्थस्य च ज्ञानं साम्याद् या अपि पञ्चमे ॥

पूर्वाध्यायान्ते श्रुतेन वाक्य-द्वारेण विरोधम् आशङ्कमानः पृच्छति सन्न्यासम् इति |

योग-संन्यस्त-कर्माणं ज्ञान-संछिन्न-संशयम् ।

आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ [गीता 4.41]

इति वाक्येन त्वं कर्म-योगेनोत्पन्न-ज्ञानस्य कर्म-संन्यासं ब्रूषे ।

तस्माद् अज्ञान-संभूतं हृत्-स्थं ज्ञानासिनात्मनः ।

छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॥ [गीता 4.42]

इत्य् अनेन पुनस् तस्यैव कर्म-योगं च ब्रूषे । न च कर्म-संन्यासः कर्म-योगश् च एकस्यैव एकदैव सम्भवतः, स्थिति-गतिवत् विरुद्ध-स्वरूपत्वात् । तस्माज् ज्ञानी कर्म-संन्यासं कुर्यात्, कर्म-योगं वा कुर्याद् इति त्वद्-अभिप्रायम् अनवगतो |हं पृच्छामि एतयोर् मध्ये यद् एकं श्रेयस् त्वया सुनिश्चितम् तन् मे ब्रूहि ॥1॥

बलदेवः :

ज्ञानतः कर्मणः श्रैष्ठ्यं सुकरत्वादिना हरिः ।

शुद्धस्य तद्-अकर्तृत्वं त्वेत्य् आदि प्राह पञ्चमे ॥

द्वितीये मुमुक्षुं प्रत्य् आत्म-विज्ञानं मोचकम् अभिधाय तद्-उपायया निष्कामं कर्म कर्तव्यम् अभ्यधात् । लब्ध-विज्ञानस्य न किंचित् कर्मास्तीति यस् त्व् आत्म-रतिर् एव स्यात् इति तृतीये, सर्वं कर्माखिलं पार्थ इति चतुर्थे चावादीत् । अन्ते तु तस्माद् अज्ञान-संभूतं [गीता 4.42] इत्य् आदिना तस्यैव पुनः कर्म-योगं प्रावोचत् । तत्रार्जुनः पृच्छति संन्यासम् इति । हे कृष्ण ! कर्मणां सन्न्यासं सर्वेन्द्रिय-व्यापार-विरति-रूपं ज्ञान-योगम् इत्य् अर्थः । पुनर् योगं कर्मानुष्ठानं च सर्वेन्द्रिय-व्यापार-रूपं शंससि । न चैकस्य युगपत् तौ सम्भवेतां, स्थिति-गतिवत् तमस्-तेजोवच् च विरुद्ध-स्वरूपत्वात् । तस्माल् लब्ध-ज्ञानः कर्म सन्न्यसेद् अनुतिष्ठेद् वेति भवद्-अभिमतं वेत्तुम् अशक्तोऽहं पृच्छामि । एतयोः कर्म-सन्न्यास-कर्मानुष्ठानयोर् यद् एकं श्रेयस् त्वया सुनिश्चितं तत्त्वं मे ब्रूहीति ॥1॥

(5.2)

श्री-भगवान् उवाच—

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]