Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः । तस्मान् नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥

श्रीधरः : ननु च,

अग्निदो गरदश् चैव शस्त्र-पाणिर् धनापहः ।

क्षेत्र-दारापहारी च षड् एते ह्य् आततायिनः ॥

इति स्मरणाद् अग्नि-दाहादिभिः षड्भिर् हेतुभिर् एते तावद् आततायिनः । आततायिनां च वधो युक्त एव ।

आततायिनम् आयान्तं हन्याद् एवाविचारयन् ।

नाततायि-वधे दोषो हन्तुर् भवति कश्चन ॥ इति वचनात् ।

तत्राह—पापम् एवेत्य्-आदि-सार्धेन । आततायिनम् आयान्तम् इत्य्-आदिकम् अर्थ-शास्त्रम् । तच् च धर्म-शास्त्रात् दुर्बलम् । यथोक्तं याज्ञवल्क्येन,

स्मृत्योर् विरोधे न्यायस् तु बलवान् व्यवहारतः ।

अर्थ-शास्त्रात् तु बलवान् धर्म-शास्त्रम् इति स्थितिः ॥ इति ।

तस्माद् आततायिनाम् अप्य् एतेषाम् आचार्यादीनां वधेऽस्माकं पापम् एव भवेत् । अन्याय्यत्वाद् अधर्मत्वाच् चैतद् वधस्य अमुत्र चेह वा न सुखं स्याद् इत्य् आह स्वजनम् इति ॥36॥

मधुसूदनः : ननु,

अग्निदो गरदश् चैव शस्त्र-पाणिर् धनापहः ।

क्षेत्र-दार-हरश् चैव षड् एते ह्य् आततायिनः ॥

इति स्मृतेर् एतेषां च सर्व-प्रकारैर् आततायित्वात्,

आतताययिनम् आयान्तं हन्याद् एवाविचारयन् ।

नाततायि-वधे दोषो हन्तुर् भवति कश्चन ॥

इति वचनेन दोषाभाव-प्रतीतेर् हन्तव्या एव दुर्योधनादय आततायिन इत्य् आशङ्क्याह—पापम् एवेति । एतान् आततायिनोऽपि हत्वा स्थितान् अस्मान् पापम् आश्रयेद् एवेति सम्बन्धः । अथवा पापम् एवाश्रयेन् न किंचिद् अन्यद् दृष्टम् अदृष्टं वा प्रयोजनम् इत्य् अर्थः । न हिंस्यात् इति धर्म-शास्त्राद् आततायिनं हन्यात् इत्य् अर्थ-शास्त्रस्य दुर्बलत्वात् । तद् उक्तं याज्ञवल्क्येन—

स्मृत्योर् विरोधे न्यायस् तु बलवान् व्यवहारतः ।

अर्थ-शास्त्रात् तु बलवद् धर्म-शास्त्रम् इति स्थितिः ॥ इति ।

अपरा व्याख्या । ननु धार्ताराष्ट्रान् घ्नतां भवतां प्रीत्य्-अभावेऽपि युष्मान् घ्नतां धार्तराष्ट्राणां प्रीतिर् अस्त्य् एवातस् ते युष्मान् हन्युर् इत्य् अत आह—पापम् एवेति । अस्मान् हत्वा स्थितान् एतान् आततायिनो धार्ताराष्ट्रान् पूर्वम् अपि पापिनः साम्प्रतम् अपि पापम् एवाश्रयेन् नान्यत् किंचित् सुखम् इत्य् अर्थः । तथा चायुध्यतोऽस्मान् हत्वैत एव पापिनो भविष्यन्ति, नास्माकं कापि क्षतिः पापा-सम्बन्धाद् इत्य् अभिप्रायः ॥

फलाभावाद् अनर्थ-सम्भवाच् च पर-हिंसा न कर्तव्येति । न च श्रेयोऽनुपश्यामि इत्य् आरभ्योक्तं तद् उपसंहरति—तस्माद् इति । अदृष्ट-फलाभावोऽनर्थ-सम्भवश् च तच्-छब्देन परामृश्यते ।

दृष्ट-सुखाभावम् आह—स्वजनं हीति । माधवेति लक्ष्मी-पतित्वान् नालक्ष्मीके कर्मणि प्रवर्तयितुम् अर्हसीति भावः ॥36॥

विश्वनाथः : ननु,

अग्निदो गरदश् चैव शस्त्र-पाणिर् धनापहः ।

क्षेत्र-दारापहारी च षड् एते ह्य् आततायिनः ॥ इति ।

आततायिनम् आयान्तं हन्याद् एवाविचारयन् ।

नाततायि-वधे दोषो हन्तुर् भवति कश्चन ॥

इत्य्-आदि-वचनाद् एषां वध उचित एवेति । तत्राह पापम् इति । एतान् हत्वा स्थितान् अस्मान् । आततायिनम् आयान्तम् इत्य्-आदिकम् अर्थ-शास्त्रं धर्म-शास्त्रात् दुर्बलम् । यद् उक्तं याज्ञवल्क्येन अर्थ-शास्त्रात् तु बलवद् धर्म-शास्त्रम् इति स्मृतम् इति । तस्माद् आचार्यादीनां वधे पापं स्याद् एव । न चैहिकं सुखम् अपि स्याद् इत्य् आह स्वजनम् इति ॥36॥

बलदेवः : ननु,

अग्निदो गरदश् चैव शस्त्र-पाणिर् धनापहः ।

क्षेत्र-दारापहारी च षड् एते ह्य् आततायिनः ॥

आततायिनम् आयान्तं हन्याद् एवाविचारयन् ।

नाततायि-वधे दोषो हन्तुर् भवति कश्चन ॥

इत्य् उक्तेर् एषां षड्-विध्येनाततायिनां युक्तो वध इति चेत् तत्राह पापम् इति । एतान् हत्वा स्थितान् अस्मान् पापम् एव बन्धु-क्षय-हेतुकम् आश्रयेत् । अयं भावः आततायिनम् आयान्तम् इत्य्-आदिकम् अर्थ-शास्त्रं मा हिंस्यात् सर्व-भूतानि इति धर्म-शास्त्रात् दुर्बलम् । अर्थ-शास्त्रात् तु बलवद् धर्म-शास्त्रम् इति स्थितिः ॥ इति स्मृतेः । तस्माद् दुर्बलार्थ-शास्त्र-बलेन पूज्यानां द्रोण-भीष्मादीनां वधः पाप-हेतुर् एवेति । न च श्रेयोऽनुपश्यामीत्य् आरभ्योक्तम् उपसंहरति तस्माद् इति । पाप-सम्भवात् । दैहिक-सुखस्याप्य् अभावाच् चेत्य् अर्थः । न हि गुरुभिर् बन्धु-जनैश् च विनास्माकं राज्य-भोगः सुखायापि तु अनुतापायैव सम्पत्स्यते । हे माधवेति श्रीपतिस् त्वम् अश्रीके युद्धे कथं प्रवर्तयसिईति भावः ॥36॥

(1.37)

यद्यप्य् एते न पश्यन्ति लोभोपहत-चेतसः ।

कुल-क्षय-कृतं दोषं मित्र-द्रोहे च पातकम् ॥

कथं न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम् ।

कुल-क्षय-कृतं दोषं प्रपश्यद्भिर् जनार्दन ॥

श्रीधरः : ननु तवैतेषाम् अपि बन्धु-वध-दोषे समाने सति यथैवैते बन्धु-वध-दोषम् अङ्गीकृत्यापि युद्धे प्रवर्तते । तथैव भवान् अपि प्रवर्ततां किम् अनेन विषादेनेत्य् अत आह यद्यपीति द्वाभ्याम् । राज्य-लोभेनोपहतं भ्रष्ट-विवेकं चेतो येषां ते एते दुर्योधनादयो यद्यपि दोषं न पश्यन्ति, तथापि अस्माभिर् दोषं प्रपश्यद्भिर् अस्मात् पापात् निवर्तितुं कथं न ज्ञेयं निवृत्ताव् एव बुद्धिः कर्तव्येत्य् अर्थः ॥37-38॥

मधुसूदनः : कथं तर्हि परेषां कुल-क्षये स्वजन-हिंसायां च प्रवृत्तिः ? तत्राह—यद्यपीति । लोभोपहत-बुद्धित्वात् तेषां कुल-क्षयादि-निमित्त-दोष-प्रतिसन्धानाभावात् प्रवृत्तिः सम्भवतीत्य् अर्थः । अत एव भीष्मादीनां शिष्टानां बन्धु-वधे प्रवृत्तत्वाच् छिष्टाचारत्वेन वेद-मूलत्वाद् इतरेषाम् अपि तत्-प्रवृत्तिर् उचितेत्य् अपास्तम्, हेतु-दर्शनाच् च [जै.सू. 1.3.4] इति न्यायात् । तत्र हि लोभादि-हेतु-दर्शने वेद-मूलत्वं न कल्प्यत इति स्थापितं । यद्यप्य् एते न पश्यन्ति तथापि कथम् अस्माभिर् न ज्ञेयम् इत्य् उत्तर-श्लोकेन सम्बन्धः ॥37॥

ननु यद्यप्य् एते लोभात् प्रवृत्तास् तथापि, आहूतो न निवर्तेत द्यूताद् अपि रणाद् अपि इति, विजितं क्षत्रियस्य इत्य्-आदिभिः क्षत्रियस्य युद्धं धर्मो युद्धार्जितं च धर्म्यं धनम् इति शास्त्रे निश्चयाद् भवतां च तैर् आहूतत्वाद् युद्धे प्रवृत्तिर् उचितैवेत्य् आशङ्क्याह—अस्मात् पापाद् बन्धु-वध-फलक-युद्ध-रूपात् । अयम् अर्थः—श्रेयः-साधनता-ज्ञानं हि प्रवर्तकं श्रेयश् च तद् यद् अश्रेयोऽननुबन्धि । अन्यथा श्येनादीनाम् अपि धर्मत्वापत्तेः । तथा चोक्तम्—

फलतोऽपि च यत् कर्म नानर्थेनानुबध्यते ।

केवल-प्रीति-हेतुत्वात् तद् धर्म इति कथ्यते ॥ इति ।

ततश् चाश्रेयोऽनुबन्धितया शास्त्र-प्रतिपादितेऽपि श्येनादाव् इवास्मिन् युद्धेऽपि नास्माकं प्रवृत्तिर् उचितेति ॥38॥

विश्वनाथः : नन्व् एते तर्हि कथं युद्धे वर्तन्ते । तत्राह यद्यपीति ॥37-38॥

बलदेवः : ननु आहूतो न निवर्तेत द्यूताद् अपि रणाद् अपि विदितं क्षत्रियस्येति क्षत्र-धर्म-स्मरणात् तैर् आहूतानां भवतां युद्धे प्रवृत्तिर् युक्तेति चेत् तत्राह यद्यपीहि द्वाभ्याम् । पापे प्रवृत्तौ लोभस् तेषां हेतुर् अस्माकं तु लोभ-विरहान् न तत्र प्रवृत्तिर् इति | इष्ट-सावधानता-ज्ञानं खलु प्रवर्तकम् । इष्टं चानिष्टान् अनुबन्धि-वाच्यम् । यद् उक्तम्—

फलतोऽपि च यत् कर्म नानर्थेनानुबध्यते ।

केवल-प्रीति-हेतुत्वात् तद्-धर्म इति कथ्यते ॥ इति ।

तथा च श्येनेनाभिचरन् यजेत इत्य्-आदि शास्त्रोक्तेऽपि श्येनादाव् इवानिष्टानुबन्धित्वाद् युद्धेऽस्मिन् नः प्रवृत्तिर् न युक्तेति । आहूत इत्य्-आदि शास्त्रं तु कुल-क्षय-दोषं विना भूत-विषयं भावि । हे जनार्दनेति प्राग्वत् ॥37-38॥

(1.39)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]