Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:

МАХАБХАРАТА

.pdf
Скачиваний:
26
Добавлен:
13.05.2015
Размер:
3 Mб
Скачать

XII

ARJUNA UVФCA

1.evaü satatayuktô ye bhaktôs tvôü paryupôsate |

ye côpy akûaram avyaktaü teûôü ke yogavittamôð ||

СRШBHAGAVФN UVФCA

2.mayy ôveñya mano ye môü nityayuktô upôsate | ñraddhayô parayopetôs te me yuktatamô matôð ||

3.ye tv akûaram anirdeñyam avyaktaü paryupôsate | sarvatragam acintyaü ca kãåastham acalaü dhruvam ||

4.saüniyamyendriyagrômaü sarvatra samabuddhayað | te prôpnuvanti môm eva sarvabhãtahite ratôð ||

5.kleño ’dhikataras teûôm avyaktôsaktacetasôm | avyaktô hi gatir duðkhaü dehavadbhir avôpyate ||

6.ye tu sarvôòi karmôòi mayi saünyasya matparôð | ananyenaiva yogena môü dhyôyanta upôsate ||

7.teûôm ahaü samuddhartô mêtyusaüsôrasôgarôt | bhavômi nacirôt Pôrtha mayy ôveñitacetasôm ||

241

8.mayy eva mana ôdhatsva mayi buddhiü niveñaya | nivasiûyasi mayy eva ata ãrdhvaü na saüñayað ||

9.atha cittaü samôdhôtuü na ñaknoûi mayi sthiram | abhyôsayogena tato môm icchôptuü Dhanaüjaya ||

10.abhyôse ’py asamartho ’si matkarmaparamo bhava | madartham api karmôòi kurvan siddhim avôpsyasi ||

11.athaitad apy añakto ’si kartuü madyogam añritað | sarvakarmaphalatyôgaü tatað kuru yatôtmavôn ||

12.ñreyo hi jèônam abhyôsôj jèônôd dhyônaü viñiûyate | dhyônôt karmaphalatyôgas tyôgôc chôntir anantaram ||

13.adveûåô sarvabhãtônôü maitrað karuòa eva ca | nirmamo nirahaükôrað samaduðkhasukhað kûamø ||

14.saütuûåað satataü yogø yatôtmô dêâhaniñcayað | mayy arpitamanobuddhir yo madbhaktað sa me priyað ||

15.yasmôn nodvijate loko lokôn nodvijate ca yað | harûômarûabhayodvegair mukto yað sa ca me priyað ||

16.anapekûað ñucir dakûa udôsøno gatavyathað | sarvôrambhaparityôgø yo madbhaktað sa me priyað ||

17.yo na hêûyati na dveûåi na ñocati na kôþkûati | ñubhôñubhaparityôgø bhaktimôn yað sa me priyað ||

242

18.samað ñatrau ca mitre ca tathô mônôpamônayoð | ñøtoûòasukhaduðkheûu samað saþgavivarjitað ||

19.tulyanindôstutir maunø saütuûåo yena kenacit | aniketað sthiramatir bhaktimôn me priyo narað ||

20.ye tu dharmyômêtam idaü yathoktaü paryupôsate | ñraddadhônô matparamô bhaktôs te ’tøva me priyôð ||

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre

ñrø Kêûòôrjuna-saüvôde bhaktiyogo nôma dvôdaño ’dhyôyað

243

XIII

СRШBHAGAVФN UVФCA

1.idaü ñarøraü Kaunteya kûetram ity abhidhøyate | etad yo vetti taü prôhuð kûetrajèa iti tadvidað ||

2.kûetrajèaü côpi môü viddhi sarvakûetreûu Bhôrata | kûetrakûetrajèayor jèônaü yat taj jèônaü mataü mama ||

3.tat kûetraü yac ca yôdêk ca yad vikôri yatañ ca yat | sa ca yo yatprabhôvañ ca tat samôsena me ñêòu ||

4.êûibhir bahudhô gøtaü chandobhir vividhaið pêthak | Brahmasãtrapadaiñ caiva hetumadbhir viniñcitam* ||

5.mahôbhãtôny ahaükôro buddhir avyaktam eva ca | indriyôòi dañaikaü ca paèca cendriyagocarôð ||

6.icchô dveûað sukhaü duðkhaü saüghôtañ cetanô dhêtið | etat kûetraü samôsena savikôram udôhêtam ||

7.amônitvam adambhitvam ahiüsô kûôntir ôrjavam | ôcôryopôsanaü ñaucaü sthairyam ôtmavinigrahað ||

244

8.indriyôrtheûu vairôgyam anahaükôra eva ca | janmamêtyujarôvyôdhiduðkhadoûônudarñanam ||

9.asaktir anabhiûvaþgað putradôragêhôdiûu | nityaü ca samacittatvam iûåôniûåopapattiûu ||

10.mayi cônanyayogena bhaktir avyabhicôriòø | viviktadeñasevitvam aratir janasaüsadi ||

11.Adhyôtmajèônanityatvaü tattvajèônôrthadarñanam | etaj jèônam iti proktam ajèônaü yad ato ’nyathô ||

12.jèeyaü yat tat pravakûyômi yaj jèôtvômêtam añnute | anôdimat paraü Brahma na sat tan nôsad ucyate ||

13.sarvatað pôòipôdaü tat sarvato kûiñiromukham | sarvatað ñrutimal loke sarvam ôvêtya tiûåhati ||

14.sarvendriyaguòôbhôsaü sarvendriyavivarjitam | asaktaü sarvabhêc caiva nirguòaü guòabhoktê ca ||

15.bahir antañ ca bhãtônôm acaraü caram eva ca | sãkûmatvôt tad avijèeyaü dãrasthaü côntike ca tat ||

16.avibhaktaü ca bhãteûu vibhaktam iva ca sthitam | bhãtabhartê ca taj jèeyaü grasiûòu prabhaviûòu ca ||

17.jyotiûôm api taj jyotis tamasað param ucyate |

jèônaü jèeyaü jèônagamyaü hêdi sarvasya dhiûåhitam* ||

245

18.iti kûetraü tathô jèônaü jèeyaü coktaü samôsatað | madbhakta etad vijèôya madbhôvôyopapadyate ||

19.prakêtiü Puruûaü caiva viddhy anôdø ubhôv api | vikôraüñ ca guòôüñ caiva viddhi prakêtisaübhavôn ||

20.kôryakôraòakartêtve hetuð prakêtir ucyate | Puruûað sukhaduðkhônôü bhoktêtve hetur ucyate ||

21.Puruûað prakêtistho hi bhuþkte prakêtijôn guòôn | kôraòaü guòasaþgo ’sya sadasadyonijanmasu ||

22.upadraûåônumantô ca bhartô bhoktô Maheñvarað | paramôtmeti côpy ukto dehe ’smin Puruûað parað ||

23.ya evaü vetti Puruûaü prakêtiü ca guòaið saha | sarvathô vartamôno ’pi na sa bhãyo ’bhijôyate ||

24.dhyônenôtmani pañyanti kecid ôtmônam ôtmanô | anye sôükhyena yogena karmayogena côpare ||

25.anye tv evam ajônantað ñrutvônyebhya upôsate | te ’pi côtitaranty eva mêtyuü ñrutiparôyaòôð ||

26.yôvat saüjôyate kiücit sattvaü sthôvarajaþgamam | kûetrakûetrajèasaüyogôt tad viddhi Bharatarûabha ||

27.samaü sarveûu bhãteûu tiûåhantaü parameñvaram | vinañyatsv avinañyantaü yað pañyati sa pañyati ||

246

28.samaü pañyan hi sarvatra samavasthitam øñvaram | na hinasty ôtmanôtmônaü tato yôti parôü gatim ||

29.prakêtyaiva ca karmôòi kriyamôòôni sarvañað | yað pañyati tathôtmônam akartôraü sa pañyati ||

30.yadô bhãtapêthagbhôvam ekastham anupañyati | tata eva ca vistôraü Brahma saüpadyate tadô ||

31.anôditvôn nirguòatvôt Paramôtmôyam avyayað | ñarørastho ’pi Kaunteya na karoti na lipyate ||

32.yathô sarvagataü saukûmyôd ôkôñaü nopalipyate | sarvatrôvasthito dehe tathôtmô nopalipyate ||

33.yathô prakôñayaty ekað kêtsnaü lokam imaü ravið | kûetraü kûetrø tathô kêtsnaü prakôñayati Bhôrata ||

34.kûetrakûetrajèayor evam antaraü jèônacakûuûô | bhãtaprakêtimokûaü ca ye vidur yônti te param ||

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre

ñrø Kêûòôrjuna-saüvôde kûetrakûetrajèavibhôgayogo nôma trayodaño ’dhyôyað

247

XIV

СRШBHAGAVФN UVФCA

1.paraü bhãyað pravakûyômi jèônônôü jèônam uttamam | yaj jèôtvô munayað sarve parôü siddhim ito gatôð ||

2.idaü jèônam upôñritya mama sôdharmyam ôgatôð | sarge ’pi nopajôyante pralaye na vyathanti ca ||

3.mama yonir mahad Brahma tasmin garbhaü dadhômy aham | saübhavað sarvabhãtônôü tato bhavati Bhôrata ||

4.sarvayoniûu Kaunteya mãrtayað saübhavanti yôð | tôsôü Brahma mahad yonir ahaü bøjapradað pitô ||

5.sattvaü rajas tama iti guòôð prakêtisaübhavôð | nibadhnanti mahôbôho dehe dehinam avyayam ||

6.tatra sattvaü nirmalatvôt prakôñakam anômayam | sukhasaþgena badhnôti jèônasaþgena cônagha ||

7.rajo rôgôtmakaü viddhi têûòôsaþgasamudbhavam | tan nibadhnôti Kaunteya karmasaþgena dehinam ||

248

8.tamas tv ajèônajaü viddhi mohanaü sarvadehinôm | pramôdôlasyanidrôbhis tan nibadhnôti Bhôrata ||

9.sattvaü sukhe saèjayati rajað karmaòi Bhôrata | jèônam ôvêtya tu tamað pramôde saèjayaty uta ||

10.rajas tamañ côbhibhãya sattvaü bhavati Bhôrata | rajað sattvaü tamañ caiva tamað sattvaü rajas tathô ||

11.sarvadvôreûu dehe ’smin prakôña upajôyate | jèônaü yadô tadô vidyôd vivêddhaü sattvam ity uta ||

12.lobhað pravêttir ôrambhað karmaòôm añamað spêhô | rajasy etôni jôyante vivêddhe Bharatarûabha ||

13.aprakôño ’pravêttiñ ca pramôdo moha eva ca | tamasy etôni jôyante vivêddhe Kurunandana ||

14.yadô sattve pravêddhe tu pralayaü yôti dehabhêt | tadottamavidôü lokôn amalôn pratipadyate ||

15.rajasi pralayaü gatvô karmasaþgiûu jôyate | tathô pralønas tamasi mãâhayoniûu jôyate ||

16.karmaòað sukêtasyôhuð sôttvikaü nirmalaü phalam | rajasas tu phalaü duðkham ajèônaü tamasað phalam ||

17.sattvôt saüjôyate jèônaü rajaso lobha eva ca | pramôdamohau tamaso bhavato ’jèônam eva ca ||

249

18.ãrdhvaü gacchanti sattvasthô madhye tiûåhanti rôjasôð | jaghanyaguòavêttisthô* adho gacchanti tômasôð ||

19.nônyaü guòebhyað kartôraü yadô dêûåônupañyati | guòebhyañ ca paraü vetti madbhôvaü so ’dhigacchati ||

20.guòôn etôn atøtya trøn dehø dehasamudbhavôn | janmamêtyujarôduðkhair vimukto ’mêtam añnute ||

ARJUNA UVФCA

21.kair liþgais trøn guòôn etôn atøto bhavati prabho | kim ôcôrað kathaü caitôüs trøn guòôn ativartate ||

СRШBHAGAVФN UVФCA

22.prakôñaü ca pravêttiü ca moham eva ca Pôòâava | na dveûåi saüpravêttôni na nivêttôni kôþkûati ||

23.udôsønavad ôsøno guòair yo na vicôlyate | guòô vartanta ity eva yo ’vatiûåhati neþgate ||

24.samaduðkhasukhað svasthað samaloûåôñmakôècanað | tulyapriyôpriyo dhøras tulyanindôtmasaüstutið ||

25.mônôpamônayos* tulyas tulyo mitrôripakûayoð | sarvôrambhaparityôgø guòôtøtað sa ucyate ||

26.môü ca yo ’vyabhicôreòa bhaktiyogena sevate | sa guòôn samatøtyaitôn Brahmabhãyôya kalpate ||

250